ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                         Catutthaṃ ñāṇatthavikattherāpadānaṃ (434)
     [24] |24.35| Kaṇikāraṃva jalitaṃ           dīparukkhaṃva jotitaṃ
                       kañcanaṃva virocantaṃ           addasaṃ dipaduttamaṃ.
         |24.36| Kamaṇḍaluṃ ṭhapetvāna        vākacīrañca kuṇḍikaṃ
                       ekaṃsaṃ ajinaṃ katvā           buddhaseṭṭhaṃ thaviṃ ahaṃ.
         |24.37| Tamandhakāraṃ vidhamaṃ             mohajālasamākulaṃ
                       ñāṇālokaṃ dassayitvā    tiṇṇo 1- asi tuvaṃ muni.
         |24.38| Samuddharasimaṃ lokaṃ              sabbāvantaṃ anuttaraṃ
                       ñāṇena te upamā natthi  yāvatā jagato 2- gati.
         |24.39| Tena ñāṇena sabbaññū  sabbaññūti pavuccati
                       vandāmi taṃ mahāvīraṃ          sabbaññutaṃ anāsavaṃ.
         |24.40| Satasahasse ito kappe    buddhaseṭṭhaṃ thaviṃ ahaṃ
                       duggatiṃ nābhijānāmi        ñāṇatthumanāyidaṃ phalaṃ.
         |24.41| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā     viharāmi anāsavo.
         |24.42| Svāgataṃ vata me āsi        mama buddhassa santike
                       tisso vijjā anuppattā  kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. Yu. nittiṇṇosi mahāmuni. 2 Yu. ca gato gati.
         |24.43| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā ñāṇatthaviko thero imā gāthāyo abhāsitthāti.
                        Ñāṇatthavikattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 48-49. https://84000.org/tipitaka/read/roman_read.php?B=33&A=965              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=965              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=24&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=24              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]