ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page481.

Ekādasamo sumedhabuddhavaṃso [12] |12.1| Padumuttarassa aparena sumedho nāma nāyako durāsado uggatejo sabbalokuttamo jino 1-. |12.2| Pasannanetto sumukho brahā uju patāpavā hitesī sabbasattānaṃ bahū mocesi bandhanā. |12.3| Yadā buddho pāpuṇitvā kevalaṃ bodhimuttamaṃ sudassanamhi nagare dhammacakkaṃ pavattayi. |12.4| Tassāpi abhisamayā tīṇi ahesuṃ dhammadesane koṭisatasahassānaṃ paṭhamābhisamayo ahu. |12.5| Punāparaṃ kumbhakaṇṇaṃ yakkhañca 2- damayī jino navutikoṭisahassānaṃ dutiyābhisamayo ahu. |12.6| Punāparaṃ amitayaso catusaccaṃ pakāsayi asītikoṭisahassānaṃ tatiyābhisamayo ahu. |12.7| Sannipātā tayo āsuṃ sumedhassa mahesino khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. |12.8| Sudassanamhi nagare 3- upagañchi jino yadā tadā khīṇāsavā bhikkhū samiṃsu satakoṭiyo. |12.9| Punāparaṃ devakūṭe bhikkhūnaṃ kaṭhinatthate tadā navutikoṭīnaṃ dutiyo āsi samāgamo. @Footnote: 1 Ma. muni. Yu. sabbalokuttaro muni. 2 Ma. Yu. yakkhaṃ so. 3 Ma. sudassanaṃ nāma @nagaraṃ. Yu. sudassanaṃ nagaraṃ varaṃ.

--------------------------------------------------------------------------------------------- page482.

|12.10| Punāparaṃ dasabalo yadā carati cārikaṃ tadā asītikoṭīnaṃ tatiyo āsi samāgamo. |12.11| Ahantena samayena uttaro nāma māṇavo asītikoṭiyo mayhaṃ ghare sanniccitaṃ dhanaṃ. |12.12| Kevalaṃ sabbaṃ datvāna sasaṅghe lokanāyake 1- saraṇaṃ tassa upagañchiṃ pabbajjaṃ abhirocayiṃ. |12.13| Sopi maṃ tadā 2- byākāsi karonto anumodanaṃ tiṃsakappasahassamhi ayaṃ buddho bhavissati. |12.14| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |12.15| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |12.16| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyattavaramaggena bodhimūlamhi ehiti. |12.17| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattha rukkhamūlamhi bujjhissati mahāyaso. |12.18| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |12.19| Anāsavā vītarāgā santacittā samāhitā kolito upatisso ca aggā hessanti sāvakā ānando nāmupaṭṭhāko upaṭṭhissati maṃ jinaṃ. @Footnote: 1 Yu. sasaṅghaṃ lokanāyaka. 2 Ma. Yu. buddho.

--------------------------------------------------------------------------------------------- page483.

|12.20| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |12.21| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. |12.22| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. |12.23| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. |12.24| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |12.25| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |12.26| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhā titthaṃ gahetvāna uttaranti mahānadiṃ. |12.27| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |12.28| Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ 1- vattamadhiṭṭhāsī dasapāramipūriyā. |12.29| Suttantaṃ vinayañcāpi navaṅgasatthusāsanaṃ sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ. @Footnote: 1 Ma. Yu. uttarivatamadhiṭṭhāsiṃ.

--------------------------------------------------------------------------------------------- page484.

|12.30| Tatthappamatto viharanto nisajjaṭṭhānacaṅkame abhiññāpāramiṃ 1- patvā brahmalokamagañchihaṃ. |12.31| Sudassanaṃ nāma nagaraṃ sudatto nāma khattiyo sudattā nāma janikā sumedhassa mahesino. |12.32| Navavassasahassāni agāraṃ ajjhāvasi so sucando kañcano sirivaḍḍho tayo pāsādamuttamā. |12.33| Tisoḷasasahassāni nāriyo samalaṅkatā sumanā nāma sā nārī punabbo 2- nāma atrajo. |12.34| Nimitte caturo disvā hatthiyānena nikkhami anūnakaṃ aṭṭhamāsaṃ padhānaṃ padahī jino. |12.35| Brahmunā yācito santo sumedho lokanāyako vattacakko mahāvīro sudassanuyyānamuttame. |12.36| Saraṇo ca sabbakāmo ca ahesuṃ aggasāvakā sāgaro nāmupaṭṭhāko sumedhassa mahesino. |12.37| Rāmā ceva surāmā ca ahesuṃ aggasāvikā bodhi tassa bhagavato nimbarukkhoti 3- pavuccati. |12.38| Uruvelā 4- ceva yasavā ca ahesuṃ aggupaṭṭhakā yasā 5- nāma sirivā ca ahesuṃ aggupaṭṭhikā. |12.39| Aṭṭhāsītiratanāni accuggato mahāmuni obhāseti disā sabbā cando tāragaṇe yathā. @Footnote: 1 Ma. Yu. abhiññāsu pāramiṃ gantvā. 2 Ma. punabbasu nāma. Yu. sumitto nāma. @3 Ma. mahānipoti. Yu. mahānimboti. 4 Ma. uruvelā yasavā ca. Yu. uruveḷo ca @yasavo ca. 5 Ma. Yu. yasodharā sirimā ca.

--------------------------------------------------------------------------------------------- page485.

|12.40| Cakkavattimaṇi nāma yathā tapati yojanaṃ tatheva tassa ratanaṃ samantā pharati yojanaṃ. |12.41| Navutivassasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |12.42| Tevijjā chaḷabhiññāhi balappattehi tādihi samākulamidaṃ āsi arahantehi sāsanaṃ 1-. |12.43| Tepi sabbe amitayasā vippamuttā nirūpadhī ñāṇālokaṃ dassayitvā nibbutā te mahāyasā. |12.44| Sumedho jinavaro buddho medhārāmamhi nibbuto dhātu vitthārikaṃ āsi tesu tesu padesatoti. Sumedhabuddhavaṃso ekādasamo.


             The Pali Tipitaka in Roman Character Volume 33 page 481-485. https://84000.org/tipitaka/read/roman_read.php?B=33&A=9892&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=9892&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=12&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=203              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=192              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=51&A=6364              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=6364              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]