ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                  Dvādasamo sujātabuddhavaṃso
     [13] |13.1| Tattheva maṇḍakappamhi     sujāto nāma nāyako
                   sīhahanu usabhakkhandho 2-        appameyyo durāsado.
       |13.2| Candova vimalo suddho             sataraṃsīva patāpavā 3-
                   evaṃ sobhati sambuddho            jalanto siriyā sadā 4-.
       |13.3| Pāpuṇitvāna sambuddho         kevalaṃ bodhimuttamaṃ
                   sumaṅgalamhi nagare                   dhammacakkaṃ pavattayi.
@Footnote: 1 Ma. sādhuhi. Yu. tādihi. 2 Ma. sabhakkhandho. 3 Yu. tāpavā. 4 Yu. pabhā.
       |13.4| Desento 1- pavaraṃ dhammaṃ         sujāto lokanāyako
                   asītikoṭī abhisamiṃsuṃ                paṭhame dhammadesane.
       |13.5| Yadā sujāto amitayaso           deve vassamupāgami
                   sattattiṃsasatasahassānaṃ          dutiyābhisamayo ahu.
       |13.6| Yadā sujāto asamo 2-          upagañchi pitu santikaṃ
                   saṭṭhisatasahassānaṃ                tatiyābhisamayo ahu.
       |13.7| Sannipātā tayo āsuṃ            sujātassa mahesino
                   khīṇāsavānaṃ vimalānaṃ              santacittāna tādinaṃ.
       |13.8| Abhiññābalappattānaṃ          appattānaṃ bhavābhave
                   saṭṭhisatasahassāni 3-            paṭhamaṃ sannipatiṃsu te.
       |13.9| Punāparaṃ sannipāte               tidivorohaṇe jine
                   paññāsasatasahassānaṃ          dutiyo āsi samāgamo.
       |13.10| Upasaṅkamma 4- naravusabhaṃ 5-  tassa yo aggasāvako
                     catūhi satasahassehi              sambuddhaṃ upasaṅkami.
       |13.11| Ahantena samayena               catudīpamhi issaro
                       antalikkhacaro āsiṃ           cakkavatti mahabbalo.
                                                 [6]-
       |13.12| Catudīpe mahārajjaṃ                ratane satta uttame
                     buddhe niyyādayitvāna        pabbajiṃ tassa santike.
       |13.13| Ārāmikā janapade             uṭṭhānaṃ paṭipiṇḍiya
@Footnote: 1 Ma. Yu. desente ... sujāte  lokanāyake. 2 Po. Ma. Yu. asamasamo. 3 Yu.
@saṭṭhisatasahassānaṃ. 4 Ma. Yu. upasaṅkamanto. 5 Ma. narāsabhaṃ. Yu. naravasabhaṃ.
@6 Ma. loke acchariyaṃ disvā abbhūtaṃ lomahaṃsanaṃ upagantvāna vandiṃ so sujātaṃ
@lokanāyakaṃ. Yu. ... upagantvāna vandayiṃ ....
                     Upanenti bhikkhusaṅghassa        paccayaṃ sayanāsanaṃ.
       |13.14| Sopi maṃ tadā 1- byākāsi   dasasahassamhi issaro
                     tiṃsakappasahassānaṃ 2-         ayaṃ buddho bhavissati.
       |13.15| Ahu kapilavhayā rammā         nikkhamitvā tathāgato
                     padhānaṃ padahitvāna             katvā dukkarakārikaṃ.
       |13.16| Ajapālarukkhamūlasmiṃ             nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha        nerañjaramupehiti.
       |13.17| Nerañjarāya tīramhi             pāyāsaṃ adi so jino
                     paṭiyattavaramaggena              bodhimūlamhi ehiti.
       |13.18| Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi            bujjhissati mahāyaso.
       |13.19| Imassa janikā mātā           māyā nāma bhavissati
                     pitā suddhodano nāma         ayaṃ hessati gotamo.
       |13.20| Anāsavā vītarāgā              santacittā samāhitā
                     kolito upatisso ca            aggā hessanti sāvakā
                     ānando nāmupaṭṭhāko      upaṭṭhissatimaṃ jinaṃ.
       |13.21| Khemā uppalavaṇṇā ca        aggā hessanti sāvikā
                     anāsavā vītarāgā              santacittā samāhitā.
       |13.22| Bodhi tassa bhagavato              assatthoti pavuccati
                     citto ca hatthāḷavako          aggā hessantupaṭṭhakā.
@Footnote: 1 Ma. Yu. buddho. 2 Po. Ma. Yu. tiṃsakappasahassamhi.
       |13.23| Nandamātā ca uttarā         aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa             gotamassa yasassino.
       |13.24| Idaṃ sutvāna vacanaṃ               asamassa mahesino
                     āmoditā naramarū               buddhavījaṅkuro ayaṃ.
       |13.25| Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
                     katañjalī namassanti            dasasahassī sadevakā.
       |13.26| Yadimassa lokanāthassa         virajjhissāma sāsanaṃ
                     anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |13.27| Yathā manussā nadiṃ tarantā    paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna       uttaranti mahānadiṃ.
       |13.28| Evameva mayaṃ sabbe             yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne          hessāma sammukhā imaṃ.
       |13.29| Tassāpi vacanaṃ sutvā           bhiyyo hāsaṃ jane ahaṃ
                     adhiṭṭhahiṃ vattaṃ uggaṃ             dasapāramipūriyā.
       |13.30| Suttantaṃ vinayañcāpi           navaṅgasatthusāsanaṃ
                     sabbaṃ pariyāpuṇitvāna        sobhayiṃ jinasāsanaṃ.
       |13.31| Tatthappamatto viharanto      brahmaṃ bhāvetvā bhāvanaṃ
                     abhiññāsu pāramiṃ gantvā   brahmalokamagañchihaṃ.
       |13.32| Sumaṅgalaṃ nāma nagaraṃ             uggato nāma khattiyo
                     mātā pabhāvatī nāma           sujātassa mahesino.
       |13.33| Navavassasahassāni               agāraṃ ajjhāvasi so
                     siri upasiri cando 1-            tayo pāsādamuttamā.
       |13.34| Tevīsatisahassāni                nāriyo samalaṅkatā
                     sirinandā nāma nārī            upaseno nāma atrajo.
       |13.35| Nimitte caturo disvā           assayānena nikkhami
                     anūnanavamāsāni                 padhānaṃ padahī jino.
       |13.36| Brahmunā yācito santo      sujāto 2- lokanāyako
                     vattacakko mahāvīro            sumaṅgaluyyānamuttame.
       |13.37| Sudassano sudevo ca             ahesuṃ aggasāvakā
                     nārado nāmupaṭṭhāko         sujātassa mahesino.
       |13.38| Nāgā 3- nāgasamānā ca     ahesuṃ aggasāvikā
                     bodhi tassa bhagavato              mahāveḷūti vuccati.
       |13.39| So ca rukkho ghanakkhandho 4-   acchiddo hoti pattiko
                     uju vaṃso brahā hoti           dassaneyyo manoramo.
       |13.40| Ekakkhandho pavaḍḍhitvā      tato sākhā ca 5- bhijjati
                     yathā subandho morahattho      evaṃ sobhati so dumo.
       |13.41| Na tassa kaṇṭhakā honti       nāpi chiddaṃ mahā ahu
                     vitiṇṇasākho aviraḷo          sandacchāyo 6- manoramo.
       |13.42| Sudatto ceva citto ca          ahesuṃ aggupaṭṭhakā
                     subhaddā ceva padumā ca         ahesuṃ aggupaṭṭhikā.
@Footnote: 1 Ma. nando. Yu. nandā. 2 Yu. sujāte. 3 Ma. Yu. nāgā ca nāgasamālā ca.
@4 Po. Yu. ghanaruciro. 5 Ma. Yu. pabhijjati. 6 Yu. sannacchāyo.
       |13.43| Paññāsaratano āsi           uccattanena so jino
                     sabbākāravarūpeto             sabbaguṇamupāgato.
       |13.44| Tassa pabhā asamasamā          niddhāvati samantato
                     appamāṇo atuliyo 1-      upamehi 2- anūpamo.
       |13.45| Navutivassasahassāni             āyu vijjati tāvade
                     tāvatā tiṭṭhamāno so         tāresi janataṃ bahuṃ.
       |13.46| Yathāpi sāgare ummi            gagane tārakā yathā
                     evaṃ tadā pāvacanaṃ               arahantehi cittakaṃ 3-.
       |13.47| [tevijjā 4- chaḷabhiññāhi   balappattehi tādihi
                     samākulamidaṃ āsi                arahantehi tādibhi].
       |13.48| So ca buddho asamasamo         guṇāni ca tāni atuliyāni
                     sabbaṃ samantarahitaṃ               nanu rittā sabbasaṅkhārāti.
       |13.49| Sujāto jinavaro buddho         selārāmamhi nibbuto
                     tattheva 5- cetiyo satthu       tīṇi gāvutamuggatoti.
                                       Sujātabuddhavaṃso dvādasamo.



             The Pali Tipitaka in Roman Character Volume 33 page 485-490. https://84000.org/tipitaka/read/roman_read.php?B=33&A=9990              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=9990              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=13&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=204              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=193              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=51&A=6523              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=6523              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]