ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [167]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati    parittaṃ    parittārammaṇaṃ    paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [168]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
Maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati    parittaṃ   appamāṇārammaṇaṃ   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [169]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati    appamāṇaṃ   parittārammaṇaṃ   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [170]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati     appamāṇaṃ    appamāṇārammaṇaṃ    paṭhavīkasiṇaṃ    tasmiṃ    samaye
phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [171]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ  jhānaṃ  .pe.  tatiyaṃ
jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.  pañcamaṃ
jhānaṃ   upasampajja   viharati   parittaṃ   parittārammaṇaṃ   paṭhavīkasiṇaṃ   .pe.
Parittaṃ   appamāṇārammaṇaṃ   paṭhavīkasiṇaṃ   .pe.   appamāṇaṃ   parittārammaṇaṃ
paṭhavīkasiṇaṃ      .pe.      appamāṇaṃ     appamāṇārammaṇaṃ     paṭhavīkasiṇaṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
                   Cattāri ārammaṇāni.
     [172]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati    dukkhāpaṭipadaṃ    dandhābhiññaṃ   parittaṃ   parittārammaṇaṃ   paṭhavīkasiṇaṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
     {172.1}   Katame   dhammā   kusalā   yasmiṃ  samaye  rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   parittaṃ   appamāṇārammaṇaṃ   paṭhavīkasiṇaṃ
tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo  hoti  .pe. Ime dhammā
kusalā.
     {172.2}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ     dandhābhiññaṃ     appamāṇaṃ     parittārammaṇaṃ    paṭhavīkasiṇaṃ
tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {172.3}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ     dandhābhiññaṃ    appamāṇaṃ    appamāṇārammaṇaṃ    paṭhavīkasiṇaṃ
tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [173]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ      khippābhiññaṃ     parittaṃ     parittārammaṇaṃ     paṭhavīkasiṇaṃ
Tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
     {173.1}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ     khippābhiññaṃ     parittaṃ     appamāṇārammaṇaṃ    paṭhavīkasiṇaṃ
tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {173.2}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ     khippābhiññaṃ     appamāṇaṃ     parittārammaṇaṃ    paṭhavīkasiṇaṃ
tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {173.3}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ        khippābhiññaṃ        appamāṇaṃ       appamāṇārammaṇaṃ
paṭhavīkasiṇaṃ  tasmiṃ  samaye  phasso  hoti  .pe. Avikkhepo hoti .pe. Ime
dhammā kusalā.
     [174]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
sukhāpaṭipadaṃ    dandhābhiññaṃ    parittaṃ    parittārammaṇaṃ    paṭhavīkasiṇaṃ   tasmiṃ
samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime  dhammā
kusalā.
     {174.1}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
Sukhāpaṭipadaṃ     dandhābhiññaṃ     parittaṃ     appamāṇārammaṇaṃ     paṭhavīkasiṇaṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
     {174.2}   Katame   dhammā   kusalā   yasmiṃ  samaye  rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati    sukhāpaṭipadaṃ   dandhābhiññaṃ   appamāṇaṃ   parittārammaṇaṃ   paṭhavīkasiṇaṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
     {174.3}   Katame   dhammā   kusalā   yasmiṃ  samaye  rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati     sukhāpaṭipadaṃ     dandhābhiññaṃ     appamāṇaṃ     appamāṇārammaṇaṃ
paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso   hoti   .pe.   avikkhepo   hoti
.pe. Ime dhammā kusalā.
     [175]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
sukhāpaṭipadaṃ    khippābhiññaṃ    parittaṃ    parittārammaṇaṃ    paṭhavīkasiṇaṃ   tasmiṃ
samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime  dhammā
kusalā   .   katame   dhammā   kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
sukhāpaṭipadaṃ     khippābhiññaṃ     parittaṃ     appamāṇārammaṇaṃ     paṭhavīkasiṇaṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā   kusalā   .   katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā
Maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati    sukhāpaṭipadaṃ   khippābhiññaṃ   appamāṇaṃ   parittārammaṇaṃ   paṭhavīkasiṇaṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā   kusalā   .   katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati     sukhāpaṭipadaṃ     khippābhiññaṃ     appamāṇaṃ     appamāṇārammaṇaṃ
paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso   hoti   .pe.   avikkhepo   hoti
.pe. Ime dhammā kusalā.
     [176]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti    vitakkavicārānaṃ    vūpasamā    .pe.   dutiyaṃ   jhānaṃ   .pe.
Tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.
Pañcamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   parittaṃ
parittārammaṇaṃ    paṭhavīkasiṇaṃ    .pe.   dukkhāpaṭipadaṃ   dandhābhiññaṃ   parittaṃ
appamāṇārammaṇaṃ     paṭhavīkasiṇaṃ     .pe.     dukkhāpaṭipadaṃ    dandhābhiññaṃ
appamāṇaṃ   parittārammaṇaṃ   paṭhavīkasiṇaṃ   .pe.   dukkhāpaṭipadaṃ   dandhābhiññaṃ
appamāṇaṃ     appamāṇārammaṇaṃ     paṭhavīkasiṇaṃ     .pe.     dukkhāpaṭipadaṃ
khippābhiññaṃ    parittaṃ    parittārammaṇaṃ   paṭhavīkasiṇaṃ   .pe.   dukkhāpaṭipadaṃ
khippābhiññaṃ   parittaṃ   appamāṇārammaṇaṃ   paṭhavīkasiṇaṃ   .pe.   dukkhāpaṭipadaṃ
khippābhiññaṃ      appamāṇaṃ      parittārammaṇaṃ      paṭhavīkasiṇaṃ     .pe.
Dukkhāpaṭipadaṃ     khippābhiññaṃ    appamāṇaṃ    appamāṇārammaṇaṃ    paṭhavīkasiṇaṃ
.pe.    Sukhāpaṭipadaṃ    dandhābhiññaṃ    parittaṃ   parittārammaṇaṃ   paṭhavīkasiṇaṃ
.pe.    sukhāpaṭipadaṃ   dandhābhiññaṃ   parittaṃ   appamāṇārammaṇaṃ   paṭhavīkasiṇaṃ
.pe.      sukhāpaṭipadaṃ      dandhābhiññaṃ     appamāṇaṃ     parittārammaṇaṃ
paṭhavīkasiṇaṃ   .pe.   sukhāpaṭipadaṃ   dandhābhiññaṃ   appamāṇaṃ  appamāṇārammaṇaṃ
paṭhavīkasiṇaṃ       .pe.       sukhāpaṭipadaṃ       khippābhiññaṃ      parittaṃ
parittārammaṇaṃ    paṭhavīkasiṇaṃ    .pe.    sukhāpaṭipadaṃ   khippābhiññaṃ   parittaṃ
appamāṇārammaṇaṃ     paṭhavīkasiṇaṃ     .pe.     sukhāpaṭipadaṃ     khippābhiññaṃ
appamāṇaṃ    parittārammaṇaṃ   paṭhavīkasiṇaṃ   .pe.   sukhāpaṭipadaṃ   khippābhiññaṃ
appamāṇaṃ   appamāṇārammaṇaṃ   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
                      Soḷasakkhattukaṃ.
     [177]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati   āpokasiṇaṃ   .pe.   tejokasiṇaṃ   .pe.   vāyokasiṇaṃ   .pe.
Nīlakasiṇaṃ   .pe.   pītakasiṇaṃ   .pe.   lohitakasiṇaṃ   .pe.   odātakasiṇaṃ
tasmiṃ    samaye    phasso   hoti   .pe.   avikkhepo   hoti   .pe.
Ime dhammā kusalā.
                  Aṭṭhakasiṇaṃ soḷasakkhattukaṃ.



             The Pali Tipitaka in Roman Character Volume 34 page 54-60. https://84000.org/tipitaka/read/roman_read.php?B=34&A=1080              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=1080              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=167&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=167              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5963              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=5963              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]