ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [167]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati    parittaṃ    parittārammaṇaṃ    paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [168]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā

--------------------------------------------------------------------------------------------- page55.

Maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [169] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [170] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [171] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. pañcamaṃ jhānaṃ upasampajja viharati parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ .pe. Parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ .pe. appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ .pe. appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. Cattāri ārammaṇāni.

--------------------------------------------------------------------------------------------- page56.

[172] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. {172.1} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. {172.2} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {172.3} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [173] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ

--------------------------------------------------------------------------------------------- page57.

Tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. {173.1} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {173.2} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. {173.3} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. [174] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. {174.1} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati

--------------------------------------------------------------------------------------------- page58.

Sukhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. {174.2} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā. {174.3} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. [175] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā

--------------------------------------------------------------------------------------------- page59.

Maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā kusalā . katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. [176] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. Tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. Pañcamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ .pe. dukkhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ .pe. dukkhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ .pe. dukkhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ .pe. dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ .pe. dukkhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ .pe. dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ .pe. Dukkhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ

--------------------------------------------------------------------------------------------- page60.

.pe. Sukhāpaṭipadaṃ dandhābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ .pe. sukhāpaṭipadaṃ dandhābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ .pe. sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ .pe. sukhāpaṭipadaṃ dandhābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ .pe. sukhāpaṭipadaṃ khippābhiññaṃ parittaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ .pe. sukhāpaṭipadaṃ khippābhiññaṃ parittaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ .pe. sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ parittārammaṇaṃ paṭhavīkasiṇaṃ .pe. sukhāpaṭipadaṃ khippābhiññaṃ appamāṇaṃ appamāṇārammaṇaṃ paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā. Soḷasakkhattukaṃ. [177] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati āpokasiṇaṃ .pe. tejokasiṇaṃ .pe. vāyokasiṇaṃ .pe. Nīlakasiṇaṃ .pe. pītakasiṇaṃ .pe. lohitakasiṇaṃ .pe. odātakasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. Ime dhammā kusalā. Aṭṭhakasiṇaṃ soḷasakkhattukaṃ.


             The Pali Tipitaka in Roman Character Volume 34 page 54-60. https://84000.org/tipitaka/read/roman_read.php?B=34&A=1080&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=1080&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=167&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=167              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5963              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=5963              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]