ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [178]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti    ajjhattaṃ    arūpasaññī   bahiddhā   rūpāni   passati   parittāni
Tāni   abhibhuyya   jānāmi   passāmīti   vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja    viharati   tasmiṃ   samaye   phasso   hoti   .pe.
Avikkhepo   hoti   .pe.   ime   dhammā   kusalā  .  katame  dhammā
kusalā   yasmiṃ   samaye   rūpūpapattiyā  maggaṃ  bhāveti  ajjhattaṃ  arūpasaññī
bahiddhā    rūpāni    passati    parittāni    tāni    abhibhuyya   jānāmi
passāmīti    vitakkavicārānaṃ    vūpasamā   .pe.   dutiyaṃ   jhānaṃ   .pe.
Tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.
Pañcamaṃ    jhānaṃ    upasampajja   viharati   tasmiṃ   samaye   phasso   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [179]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti    ajjhattaṃ    arūpasaññī   bahiddhā   rūpāni   passati   parittāni
tāni   abhibhuyya   jānāmi   passāmīti   vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye
phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {179.1}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
abhibhuyya   jānāmi   passāmīti   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja   viharati   dukkhāpaṭipadaṃ   khippābhiññaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {179.2} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti ajjhattaṃ
Arūpasaññī   bahiddhā   rūpāni   passati  parittāni  tāni  abhibhuyya  jānāmi
passāmīti   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja  viharati
sukhāpaṭipadaṃ  dandhābhiññaṃ  tasmiṃ  samaye  phasso  hoti .pe. Avikkhepo hoti
.pe. Ime dhammā kusalā.
     {179.3}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
abhibhuyya   jānāmi   passāmīti   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja    viharati   sukhāpaṭipadaṃ   khippābhiññaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {179.4}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
abhibhuyya   jānāmi   passāmīti   vitakkavicārānaṃ   vūpasamā   .pe.  dutiyaṃ
jhānaṃ  .pe.  tatiyaṃ  jhānaṃ  .pe.  catutthaṃ  jhānaṃ  .pe. Paṭhamaṃ jhānaṃ .pe.
Pañcamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   .pe.
Dukkhāpaṭipadaṃ    khippābhiññaṃ    .pe.    sukhāpaṭipadaṃ   dandhābhiññaṃ   .pe.
Sukhāpaṭipadaṃ  khippābhiññaṃ  tasmiṃ  samaye  phasso  hoti .pe. Avikkhepo hoti
.pe. Ime dhammā kusalā.
                     Catasso paṭipadā.
     [180]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
Abhibhuyya   jānāmi   passāmīti   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja    viharati    parittaṃ   parittārammaṇaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {180.1}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
abhibhuyya   jānāmi   passāmīti   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja   viharati   appamāṇaṃ   parittārammaṇaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {180.2}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
abhibhuyya   jānāmi   passāmīti   vitakkavicārānaṃ   vūpasamā   .pe.  dutiyaṃ
jhānaṃ   .pe.   tatiyaṃ   jhānaṃ  .pe.  catutthaṃ  jhānaṃ  .pe.  paṭhamaṃ  jhānaṃ
.pe.    pañcamaṃ    jhānaṃ   upasampajja   viharati   parittaṃ   parittārammaṇaṃ
.pe.    appamāṇaṃ    parittārammaṇaṃ    tasmiṃ    samaye   phasso   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
                    Dve ārammaṇāni.
     [181]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
abhibhuyya   jānāmi   passāmīti   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja    viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   parittaṃ   parittārammaṇaṃ
Tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
     {181.1}   Katame   dhammā   kusalā   yasmiṃ  samaye  rūpūpapattiyā
maggaṃ   bhāveti   ajjhattaṃ   arūpasaññī  bahiddhā  rūpāni  passati  parittāni
tāni   abhibhuyya   jānāmi   passāmīti   vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja    viharati    dukkhāpaṭipadaṃ    dandhābhiññaṃ    appamāṇaṃ
parittārammaṇaṃ    tasmiṃ    samaye    phasso   hoti   .pe.   avikkhepo
hoti .pe. Ime dhammā kusalā.
     {181.2}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
abhibhuyya   jānāmi   passāmīti   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja    viharati   dukkhāpaṭipadaṃ   khippābhiññaṃ   parittaṃ   parittārammaṇaṃ
tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {181.3}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
abhibhuyya   jānāmi   passāmīti   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja   viharati   dukkhāpaṭipadaṃ   khippābhiññaṃ   appamāṇaṃ  parittārammaṇaṃ
tasmiṃ     samaye     phasso     hoti    .pe.    avikkhepo    hoti
.pe. Ime dhammā kusalā.
     {181.4}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
abhibhuyya           jānāmi           passāmīti           vivicceva
Kāmehi    .pe.    paṭhamaṃ    jhānaṃ    upasampajja   viharati   sukhāpaṭipadaṃ
dandhābhiññaṃ    parittaṃ    parittārammaṇaṃ    tasmiṃ   samaye   phasso   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {181.5}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
abhibhuyya   jānāmi   passāmīti   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja   viharati   sukhāpaṭipadaṃ   dandhābhiññaṃ   appamāṇaṃ   parittārammaṇaṃ
tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {181.6}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā  rūpāni  passati  parittāni  tāni
abhibhuyya   jānāmi   passāmīti   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja    viharati    sukhāpaṭipadaṃ   khippābhiññaṃ   parittaṃ   parittārammaṇaṃ
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
     {181.7}   Katame   dhammā   kusalā   yasmiṃ  samaye  rūpūpapattiyā
maggaṃ   bhāveti   ajjhattaṃ   arūpasaññī  bahiddhā  rūpāni  passati  parittāni
tāni   abhibhuyya   jānāmi   passāmīti   vivicceva  kāmehi  .pe.  paṭhamaṃ
jhāyaṃ     upasampajja    viharati    sukhāpaṭipadaṃ    khippābhiññaṃ    appamāṇaṃ
parittārammaṇaṃ   tasmiṃ   samaye   phasso   hoti  .pe.  avikkhepo  hoti
.pe. Ime dhammā kusalā.
     {181.8}   Katame   dhammā   kusalā   yasmiṃ  samaye  rūpūpapattiyā
maggaṃ        bhāveti        ajjhattaṃ       arūpasaññī       bahiddhā
Rūpāni    passati    parittāni    tāni    abhibhuyya   jānāmi   passāmīti
vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ  jhānaṃ
.pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.   pañcamaṃ  jhānaṃ
upasampajja    viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   parittaṃ   parittārammaṇaṃ
.pe.    dukkhāpaṭipadaṃ    dandhābhiññaṃ   appamāṇaṃ   parittārammaṇaṃ   .pe.
Dukkhāpaṭipadaṃ   khippābhiññaṃ   parittaṃ   parittārammaṇaṃ   .pe.   dukkhāpaṭipadaṃ
khippābhiññaṃ      appamāṇaṃ      parittārammaṇaṃ     .pe.     sukhāpaṭipadaṃ
dandhābhiññaṃ    parittaṃ    parittārammaṇaṃ   .pe.   sukhāpaṭipadaṃ   dandhābhiññaṃ
appamāṇaṃ    parittārammaṇaṃ    .pe.    sukhāpaṭipadaṃ   khippābhiññaṃ   parittaṃ
parittārammaṇaṃ   .pe.   sukhāpaṭipadaṃ   khippābhiññaṃ  appamāṇaṃ  parittārammaṇaṃ
tasmiṃ    samaye    phasso   hoti   .pe.   avikkhepo   hoti   .pe.
Ime dhammā kusalā.
                      Aṭṭhakkhattukaṃ.
     [182]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti    ajjhattaṃ    arūpasaññī   bahiddhā   rūpāni   passati   parittāni
suvaṇṇadubbaṇṇāni    tāni    abhibhuyya    jānāmi    passāmīti   vivicceva
kāmehi    .pe.   paṭhamaṃ   jhānaṃ   upasampajja   viharati   tasmiṃ   samaye
phasso    hoti    .pe.   avikkhepo   hoti   .pe.   ime   dhammā
kusalā   .   katame   dhammā   kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti    ajjhattaṃ    arūpasaññī   bahiddhā   rūpāni   passati   parittāni
Suvaṇṇadubbaṇṇāni   tāni   abhibhuyya   jānāmi   passāmīti   vitakkavicārānaṃ
vūpasamā    .pe.    dutiyaṃ    jhānaṃ    .pe.    tatiyaṃ   jhānaṃ   .pe.
Catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ  .pe.  pañcamaṃ  jhānaṃ  upasampajja
viharati   tasmiṃ   samaye   phasso  hoti  .pe.  avikkhepo  hoti  .pe.
Ime dhammā kusalā.
                    Idampi aṭṭhakkhattukaṃ.
     [183]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni   abhibhuyya   jānāmi   passāmīti   vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja    viharati   tasmiṃ   samaye   phasso   hoti   .pe.
Avikkhepo   hoti   .pe.   ime   dhammā   kusalā  .  katame  dhammā
kusalā   yasmiṃ   samaye   rūpūpapattiyā  maggaṃ  bhāveti  ajjhattaṃ  arūpasaññī
bahiddhā      rūpāni     passati     appamāṇāni     tāni     abhibhuyya
jānāmi    passāmīti   vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ   jhānaṃ
.pe.   tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ
.pe.    pañcamaṃ   jhānaṃ   upasampajja   viharati   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     [184]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni   abhibhuyya   jānāmi   passāmīti   vivicceva  kāmehi  .pe.  paṭhamaṃ
Jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye
phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {184.1}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vivicceva  kāmehi  .pe.  paṭhamaṃ jhānaṃ
upasampajja   viharati   dukkhāpaṭipadaṃ   khippābhiññaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {184.2}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ  arūpasaññī  bahiddhā  rūpāni  passati  appamāṇāni  tāni
abhibhuyya   jānāmi   passāmīti   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja    viharati   sukhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {184.3}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vivicceva  kāmehi  .pe.  paṭhamaṃ jhānaṃ
upasampajja    viharati   sukhāpaṭipadaṃ   khippābhiññaṃ   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {184.4}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vitakkavicārānaṃ  vūpasamā  .pe.  dutiyaṃ
Jhānaṃ   .pe.   tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ
jhānaṃ    .pe.    pañcamaṃ    jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ
dandhābhiññaṃ    .pe.    dukkhāpaṭipadaṃ    khippābhiññaṃ   .pe.   sukhāpaṭipadaṃ
dandhābhiññaṃ     .pe.     sukhāpaṭipadaṃ     khippābhiññaṃ    tasmiṃ    samaye
phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
                     Catasso paṭipadā.
     [185]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni   abhibhuyya   jānāmi   passāmīti   vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja   viharati   parittaṃ   appamāṇārammaṇaṃ   tasmiṃ   samaye
phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {185.1}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vivicceva  kāmehi  .pe.  paṭhamaṃ jhānaṃ
upasampajja    viharati    appamāṇaṃ    appamāṇārammaṇaṃ    tasmiṃ    samaye
phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {185.2}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vitakkavicārānaṃ  vūpasamā  .pe.  dutiyaṃ
jhānaṃ  .pe.  tatiyaṃ jhānaṃ .pe. Catutthaṃ jhānaṃ .pe. Paṭhamaṃ jhānaṃ .pe. Pañcamaṃ
Jhānaṃ     upasampajja     viharati    parittaṃ    appamāṇārammaṇaṃ    .pe.
Appamāṇaṃ    appamāṇārammaṇaṃ    tasmiṃ   samaye   phasso   hoti   .pe.
Avikkhepo hoti .pe. Ime dhammā kusalā.
                    Dve ārammaṇāni.
     [186]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vivicceva  kāmehi  .pe.  paṭhamaṃ jhānaṃ
upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   parittaṃ  appamāṇārammaṇaṃ
tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {186.1}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vivicceva  kāmehi  .pe.  paṭhamaṃ jhānaṃ
upasampajja      viharati      dukkhāpaṭipadaṃ      dandhābhiññaṃ     appamāṇaṃ
appamāṇārammaṇaṃ  tasmiṃ  samaye  phasso  hoti .pe. Avikkhepo hoti .pe.
Ime dhammā  kusalā.
     {186.2}   Katame   dhammā   kusalā   yasmiṃ  samaye  rūpūpapattiyā
maggaṃ    bhāveti    ajjhattaṃ    arūpasaññī    bahiddhā    rūpāni   passati
appamāṇāni   tāni   abhibhuyya   jānāmi   passāmīti   vivicceva  kāmehi
.pe.    paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   khippābhiññaṃ
parittaṃ  appamāṇārammaṇaṃ  tasmiṃ  samaye  phasso hoti .pe. Avikkhepo hoti
.pe. Ime dhammā kusalā.
     {186.3}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vivicceva  kāmehi  .pe.  paṭhamaṃ jhānaṃ
upasampajja      viharati      dukkhāpaṭipadaṃ      khippābhiññaṃ     appamāṇaṃ
appamāṇārammaṇaṃ  tasmiṃ  samaye  phasso  hoti .pe. Avikkhepo hoti .pe.
Ime dhammā kusalā.
     {186.4}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vivicceva  kāmehi  .pe.  paṭhamaṃ jhānaṃ
upasampajja   viharati   sukhāpaṭipadaṃ   dandhābhiññaṃ   parittaṃ   appamāṇārammaṇaṃ
tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {186.5}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vivicceva  kāmehi  .pe.  paṭhamaṃ jhānaṃ
upasampajja   viharati   sukhāpaṭipadaṃ   dandhābhiññaṃ  appamāṇaṃ  appamāṇārammaṇaṃ
tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {186.6}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vivicceva  kāmehi  .pe.  paṭhamaṃ jhānaṃ
Upasampajja   viharati   sukhāpaṭipadaṃ   khippābhiññaṃ   parittaṃ   appamāṇārammaṇaṃ
tasmiṃ     samaye     phasso     hoti    .pe.    avikkhepo    hoti
.pe. Ime dhammā kusalā.
     {186.7}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni  abhibhuyya  jānāmi  passāmīti  vivicceva  kāmehi  .pe.  paṭhamaṃ jhānaṃ
upasampajja   viharati   sukhāpaṭipadaṃ   khippābhiññaṃ  appamāṇaṃ  appamāṇārammaṇaṃ
tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā.
     {186.8}  Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
tāni   abhibhuyya   jānāmi   passāmīti   vitakkavicārānaṃ   vūpasamā  .pe.
Dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.
Paṭhamaṃ   jhānaṃ   .pe.   pañcamaṃ   jhānaṃ   upasampajja  viharati  dukkhāpaṭipadaṃ
dandhābhiññaṃ   parittaṃ   appamāṇārammaṇaṃ   .pe.   dukkhāpaṭipadaṃ  dandhābhiññaṃ
appamāṇaṃ     appamāṇārammaṇaṃ     .pe.     dukkhāpaṭipadaṃ    khippābhiññaṃ
parittaṃ      appamāṇārammaṇaṃ     .pe.     dukkhāpaṭipadaṃ     khippābhiññaṃ
appamāṇaṃ     appamāṇārammaṇaṃ     .pe.     sukhāpaṭipadaṃ     dandhābhiññaṃ
parittaṃ      appamāṇārammaṇaṃ      .pe.     sukhāpaṭipadaṃ     dandhābhiññaṃ
appamāṇaṃ    appamāṇārammaṇaṃ   .pe.   sukhāpaṭipadaṃ   khippābhiññaṃ   parittaṃ
appamāṇārammaṇaṃ     .pe.     sukhāpaṭipadaṃ     khippābhiññaṃ     appamāṇaṃ
Appamāṇārammaṇaṃ    tasmiṃ   samaye   phasso   hoti   .pe.   avikkhepo
hoti .pe. Ime dhammā kusalā.
                    Aparaṃ aṭṭhakkhattukaṃ.
     [187]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
suvaṇṇadubbaṇṇāni    tāni    abhibhuyya    jānāmi    passāmīti   vivicceva
kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati  tasmiṃ  samaye  phasso
hoti   .pe.   avikkhepo   hoti   .pe.   ime   dhammā  kusalā .
Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā   maggaṃ  bhāveti
ajjhattaṃ  arūpasaññī  bahiddhā  rūpāni  passati  appamāṇāni  suvaṇṇadubbaṇṇāni
tāni       abhibhuyya       jānāmi      passāmīti      vitakkavicārānaṃ
vūpasamā   .pe.   dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ  .pe.  catutthaṃ
jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.  pañcamaṃ  jhānaṃ  upasampajja  viharati
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā kusalā.
                    Idampi aṭṭhakkhattukaṃ.
     [188]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti    ajjhattaṃ    arūpasaññī    bahiddhā    rūpāni   passati   nīlāni
nīlavaṇṇāni    nīlanidassanāni    nīlanibhāsāni    tāni   abhibhuyya   jānāmi
passāmīti    vivicceva    kāmehi    .pe.   paṭhamaṃ   jhānaṃ   upasampajja
Viharati    tasmiṃ    samaye   phasso   hoti   .pe.   avikkhepo   hoti
.pe.   ime   dhammā   kusalā   .   katame   dhammā   kusalā   yasmiṃ
samaye    rūpūpapattiyā   maggaṃ   bhāveti   ajjhattaṃ   arūpasaññī   bahiddhā
rūpāni    passati    pītāni    pītavaṇṇāni    pītanidassanāni   pītanibhāsāni
.pe.   lohitakāni   lohitakavaṇṇāni   lohitakanidassanāni  lohitakanibhāsāni
.pe.        odātāni       odātavaṇṇāni       odātanidassanāni
odātanibhāsāni   tāni   abhibhuyya  jānāmi  passāmīti  vivicceva  kāmehi
.pe.    paṭhamaṃ    jhānaṃ   upasampajja   viharati   tasmiṃ   samaye   phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā kusalā .pe.
             Imānipi abhibhāyatanāni soḷasakkhattukāni.



             The Pali Tipitaka in Roman Character Volume 34 page 60-74. https://84000.org/tipitaka/read/roman_read.php?B=34&A=1208              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=1208              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=178&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=178              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=6058              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=6058              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]