ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [196]   Katame   dhammā   kusalā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā    vivicceva   kāmehi   vivicca   akusalehi   dhammehi   savitakkaṃ
savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati  dukkhāpaṭipadaṃ
dandhābhiññaṃ    tasmiṃ   samaye   phasso   hoti   vedanā   hoti   saññā
hoti   cetanā   hoti   cittaṃ   hoti   vitakko   hoti  vicāro  hoti
pīti   hoti   sukhaṃ   hoti   cittassekaggatā   hoti   saddhindriyaṃ   hoti
viriyindriyaṃ   hoti   satindriyaṃ   hoti   samādhindriyaṃ  hoti  paññindriyaṃ
hoti    manindriyaṃ    hoti   somanassindriyaṃ   hoti   jīvitindriyaṃ   hoti
anaññātaññassāmītindriyaṃ    hoti    sammādiṭṭhi    hoti    sammāsaṅkappo
hoti   sammāvācā   hoti   sammākammanto   hoti  sammāājīvo  hoti
sammāvāyāmo   hoti   sammāsati   hoti   sammāsamādhi  hoti  saddhābalaṃ
hoti    viriyabalaṃ   hoti   satibalaṃ   hoti   samādhibalaṃ   hoti   paññābalaṃ
hoti   hirībalaṃ   hoti  ottappabalaṃ  hoti  alobho  hoti  adoso  hoti

--------------------------------------------------------------------------------------------- page84.

Amoho hoti anabhijjhā hoti abyāpādo hoti sammādiṭṭhi hoti hirī hoti ottappaṃ hoti kāyappassaddhi hoti cittappassaddhi hoti kāyalahutā hoti cittalahutā hoti kāyamudutā hoti cittamudutā hoti kāyakammaññatā hoti cittakammaññatā hoti kāyapāguññatā hoti cittapāguññatā hoti kāyujukatā hoti cittujukatā hoti sati hoti sampajaññaṃ hoti samatho hoti vipassanā hoti paggāho hoti avikkhepo hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā. [197] Katamo tasmiṃ samaye phasso hoti yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti. [198] Katamā tasmiṃ samaye vedanā hoti yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā ayaṃ tasmiṃ samaye vedanā hoti. [199] Katamā tasmiṃ samaye saññā hoti yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā saññā sañjānanā sañjānitattaṃ ayaṃ tasmiṃ samaye saññā hoti. [200] Katamā tasmiṃ samaye cetanā hoti yā tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajā cetanā sañcetanā sañcetayitattaṃ ayaṃ tasmiṃ samaye cetanā hoti.

--------------------------------------------------------------------------------------------- page85.

[201] Katamaṃ tasmiṃ samaye cittaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye cittaṃ hoti. [202] Katamo tasmiṃ samaye vitakko hoti yo tasmiṃ samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye vitakko hoti. [203] Katamo tasmiṃ samaye vicāro hoti yo tasmiṃ samaye cāro vicāro anuvicāro upavicāro cittassa anusandhanatā anupekkhanatā ayaṃ tasmiṃ samaye vicāro hoti. [204] Katamā tasmiṃ samaye pīti hoti yā tasmiṃ samaye pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa pītisambojjhaṅgo ayaṃ tasmiṃ samaye pīti hoti. [205] Katamaṃ tasmiṃ samaye sukhaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā idaṃ tasmiṃ samaye sukhaṃ hoti. [206] Katamā tasmiṃ samaye cittassekaggatā hoti yā tasmiṃ

--------------------------------------------------------------------------------------------- page86.

Samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye cittassekaggatā hoti. [207] Katamaṃ tasmiṃ samaye saddhindriyaṃ hoti yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ idaṃ tasmiṃ samaye saddhindriyaṃ hoti. [208] Katamaṃ tasmiṃ samaye viriyindriyaṃ hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye viriyindriyaṃ hoti. [209] Katamaṃ tasmiṃ samaye satindriyaṃ hoti yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye satindriyaṃ hoti. [210] Katamaṃ tasmiṃ samaye samādhindriyaṃ hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi

--------------------------------------------------------------------------------------------- page87.

Samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye samādhindriyaṃ hoti. [211] Katamaṃ tasmiṃ samaye paññindriyaṃ hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye paññindriyaṃ hoti. [212] Katamaṃ tasmiṃ samaye manindriyaṃ hoti yaṃ tasmiṃ samaye cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ tasmiṃ samaye manindriyaṃ hoti. [213] Katamaṃ tasmiṃ samaye somanassindriyaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā idaṃ tasmiṃ samaye somanassindriyaṃ hoti. [214] Katamaṃ tasmiṃ samaye jīvitindriyaṃ hoti yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā

--------------------------------------------------------------------------------------------- page88.

Jīvitaṃ jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti. [215] Katamaṃ tasmiṃ samaye anaññātaññassāmītindriyaṃ hoti yā tesaṃ dhammānaṃ anaññātānaṃ adhiṭṭhānaṃ appattānaṃ aviditānaṃ asacchikatānaṃ sacchikiriyāya paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye anaññātaññassāmītindriyaṃ hoti. [216] Katamā tasmiṃ samaye sammādiṭṭhi hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammādiṭṭhi hoti. [217] Katamo tasmiṃ samaye sammāsaṅkappo hoti yo tasmiṃ

--------------------------------------------------------------------------------------------- page89.

Samaye takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammāsaṅkappo hoti. [218] Katamā tasmiṃ samaye sammāvācā hoti yā tasmiṃ samaye catūhi vacīduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāvācā maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammāvācā hoti. [219] Katamo tasmiṃ samaye sammākammanto hoti yā tasmiṃ samaye tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammākammanto maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammākammanto hoti. [220] Katamo tasmiṃ samaye sammāājīvo hoti yā tasmiṃ samaye micchāājīvā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāājīvo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammāājīvo hoti. [221] Katamo tasmiṃ samaye sammāvāyāmo hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo

--------------------------------------------------------------------------------------------- page90.

Viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammāvāyāmo hoti. [222] Katamā tasmiṃ samaye sammāsati hoti yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammāsati hoti. [223] Katamo tasmiṃ samaye sammāsamādhi hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammāsamādhi hoti. [224] Katamaṃ tasmiṃ samaye saddhābalaṃ hoti yā tasmiṃ samaye saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ idaṃ tasmiṃ samaye saddhābalaṃ hoti. [225] Katamaṃ tasmiṃ samaye viriyabalaṃ hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye viriyabalaṃ hoti.

--------------------------------------------------------------------------------------------- page91.

[226] Katamaṃ tasmiṃ samaye satibalaṃ hoti yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye satibalaṃ hoti. [227] Katamaṃ tasmiṃ samaye samādhibalaṃ hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye samādhibalaṃ hoti. [228] Katamaṃ tasmiṃ samaye paññābalaṃ hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye paññābalaṃ hoti. [229] Katamaṃ tasmiṃ samaye hirībalaṃ hoti yaṃ tasmiṃ samaye hiriyati hiriyitabbena hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye hirībalaṃ hoti.

--------------------------------------------------------------------------------------------- page92.

[230] Katamaṃ tasmiṃ samaye ottappabalaṃ hoti yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye ottappabalaṃ hoti. [231] Katamo tasmiṃ samaye alobho hoti yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye alobho hoti. [232] Katamo tasmiṃ samaye adoso hoti yo tasmiṃ samaye adoso adūsanā adūsitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ ayaṃ tasmiṃ samaye adoso hoti. [233] Katamo tasmiṃ samaye amoho hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye amoho hoti. [234] Katamā tasmiṃ samaye anabhijjhā hoti yo tasmiṃ samaye alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye anabhijjhā hoti.

--------------------------------------------------------------------------------------------- page93.

[235] Katamo tasmiṃ samaye abyāpādo hoti yo tasmiṃ samaye adoso adūsanā adūsitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ ayaṃ tasmiṃ samaye abyāpādo hoti. [236] Katamā tasmiṃ samaye sammādiṭṭhi hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sammādiṭṭhi hoti. [237] Katamā tasmiṃ samaye hirī hoti yaṃ tasmiṃ samaye hiriyati hiriyitabbena hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā ayaṃ tasmiṃ samaye hirī hoti. [238] Katamaṃ tasmiṃ samaye ottappaṃ hoti yaṃ tasmiṃ samaye ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ tasmiṃ samaye ottappaṃ hoti. [239] Katamā tasmiṃ samaye kāyappassaddhi hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa passaddhi paṭippassaddhi passambhanā paṭippassambhanā paṭippassambhitattaṃ

--------------------------------------------------------------------------------------------- page94.

Passaddhisambojjhaṅgo ayaṃ tasmiṃ samaye kāyappassaddhi hoti. [240] Katamā tasmiṃ samaye cittappassaddhi hoti yā tasmiṃ samaye viññāṇakkhandhassa passaddhi paṭippassaddhi passambhanā paṭippassambhanā paṭippassambhitattaṃ passaddhisambojjhaṅgo ayaṃ tasmiṃ samaye cittappassaddhi hoti. [241] Katamā tasmiṃ samaye kāyalahutā hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā ayaṃ tasmiṃ samaye kāyalahutā hoti. [242] Katamā tasmiṃ samaye cittalahutā hoti yā tasmiṃ samaye viññāṇakkhandhassa lahutā lahupariṇāmatā adandhanatā avitthanatā ayaṃ tasmiṃ samaye cittalahutā hoti. [243] Katamā tasmiṃ samaye kāyamudutā hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā ayaṃ tasmiṃ samaye kāyamudutā hoti. [244] Katamā tasmiṃ samaye cittamudutā hoti yā tasmiṃ samaye viññāṇakkhandhassa mudutā maddavatā akakkhaḷatā akathinatā ayaṃ tasmiṃ samaye cittamudutā hoti. [245] Katamā tasmiṃ samaye kāyakammaññatā hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa kammaññatā

--------------------------------------------------------------------------------------------- page95.

Kammaññattaṃ kammaññabhāvo ayaṃ tasmiṃ samaye kāyakammaññatā hoti. [246] Katamā tasmiṃ samaye cittakammaññatā hoti yā tasmiṃ samaye viññāṇakkhandhassa kammaññatā kammaññattaṃ kammaññabhāvo ayaṃ tasmiṃ samaye cittakammaññatā hoti. [247] Katamā tasmiṃ samaye kāyapāguññatā hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo ayaṃ tasmiṃ samaye kāyapāguññatā hoti. [248] Katamā tasmiṃ samaye cittapāguññatā hoti yā tasmiṃ samaye viññāṇakkhandhassa paguṇatā paguṇattaṃ paguṇabhāvo ayaṃ tasmiṃ samaye cittapāguññatā hoti. [249] Katamā tasmiṃ samaye kāyujukatā hoti yā tasmiṃ samaye vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā ayaṃ tasmiṃ samaye kāyujukatā hoti. [250] Katamā tasmiṃ samaye cittujukatā hoti yā tasmiṃ samaye viññāṇakkhandhassa ujutā ujukatā ajimhatā avaṅkatā akuṭilatā ayaṃ tasmiṃ samaye cittujukatā hoti. [251] Katamā tasmiṃ samaye sati hoti yā tasmiṃ samaye sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo

--------------------------------------------------------------------------------------------- page96.

Maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye sati hoti. [252] Katamaṃ tasmiṃ samaye sampajaññaṃ hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ idaṃ tasmiṃ samaye sampajaññaṃ hoti. [253] Katamo tasmiṃ samaye samatho hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye samatho hoti. [254] Katamā tasmiṃ samaye vipassanā hoti yā tasmiṃ samaye paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ

--------------------------------------------------------------------------------------------- page97.

Amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye vipassanā hoti. [255] Katamo tasmiṃ samaye paggāho hoti yo tasmiṃ samaye cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye paggāho hoti. [256] Katamo tasmiṃ samaye avikkhepo hoti yā tasmiṃ samaye cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ tasmiṃ samaye avikkhepo hoti. [257] Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā. [258] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti navindriyāni honti pañcaṅgikaṃ jhānaṃ hoti aṭṭhaṅgiko maggo hoti satta balāni honti tayo hetū honti eko phasso hoti ekā vedanā hoti ekā saññā hoti ekā cetanā hoti ekaṃ cittaṃ hoti eko

--------------------------------------------------------------------------------------------- page98.

Vedanākkhandho hoti eko saññākkhandho hoti eko saṅkhārakkhandho hoti eko viññāṇakkhandho hoti ekaṃ manāyatanaṃ hoti ekaṃ manindriyaṃ hoti ekā manoviññāṇadhātu hoti ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe. [259] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā vitakko vicāro pīti cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ jīvitindriyaṃ anaññātaññassāmī- tindriyaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hirībalaṃ ottappabalaṃ alobho adoso amoho anabhijjhā abyāpādo sammādiṭṭhi hirī ottappaṃ kāyappassaddhi cittappassaddhi kāyalahutā cittalahutā kāyamudutā cittamudutā kāyakammaññatā cittakammaññatā kāyapāguññatā cittapāguññatā kāyujukatā cittujukatā sati sampajaññaṃ samatho vipassanā paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā kusalā.


             The Pali Tipitaka in Roman Character Volume 34 page 83-98. https://84000.org/tipitaka/read/roman_read.php?B=34&A=1670&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=1670&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=196&items=64              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=196              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=6767              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=6767              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]