ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [311]  Katame  dhammā  akusalā  yasmiṃ  samaye akusalaṃ cittaṃ uppannaṃ
hoti   somanassasahagataṃ   diṭṭhigatasampayuttaṃ   sasaṅkhārena   rūpārammaṇaṃ  vā
.pe.   dhammārammaṇaṃ   vā  yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye  phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā akusalā .pe.
     [312]   Katame   dhammā   akusalā   yasmiṃ  samaye  akusalaṃ  cittaṃ
uppannaṃ    hoti    somanassasahagataṃ   diṭṭhigatavippayuttaṃ   rūpārammaṇaṃ   vā
saddārammaṇaṃ   vā   gandhārammaṇaṃ   vā  rasārammaṇaṃ  vā  phoṭṭhabbārammaṇaṃ
vā     dhammārammaṇaṃ     vā    yaṃ    yaṃ    vā    panārabbha    tasmiṃ
samaye   phasso   hoti   vedanā   hoti   saññā  hoti  cetanā  hoti
cittaṃ   hoti   vitakko   hoti   vicāro   hoti  pīti  hoti  sukhaṃ  hoti
cittassekaggatā   hoti   viriyindriyaṃ  hoti  samādhindriyaṃ  hoti  manindriyaṃ
hoti   somanassindriyaṃ   hoti   jīvitindriyaṃ   hoti  micchāsaṅkappo  hoti
micchāvāyāmo   hoti   micchāsamādhi   hoti   viriyabalaṃ   hoti  samādhibalaṃ
hoti   ahirikabalaṃ   hoti   anottappabalaṃ   hoti   lobho   hoti  moho
hoti    abhijjhā    hoti   ahirikaṃ   hoti   anottappaṃ   hoti   samatho
hoti   paggāho   hoti  avikkhepo  hoti  ye  vā  pana  tasmiṃ  samaye
aññepi    atthi    paṭiccasamuppannā   arūpino   dhammā   ime   dhammā
akusalā .pe.
     [313]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni

--------------------------------------------------------------------------------------------- page117.

Honti dve dhātuyo honti tayo āhārā honti pañcindriyāni honti pañcaṅgikaṃ jhānaṃ hoti tivaṅgiko maggo hoti cattāri balāni honti dve hetū honti eko phasso hoti .pe. ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā akusalā .pe. [314] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā vitakko vicāro pīti cittassekaggatā viriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchāsaṅkappo micchāvāyāmo micchāsamādhi viriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ lobho moho abhijjhā ahirikaṃ anottappaṃ samatho paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. ime dhammā akusalā .pe. [315] Katame dhammā akusalā yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā akusalā .pe. [316] Katame dhammā akusalā yasmiṃ samaye akusalaṃ cittaṃ

--------------------------------------------------------------------------------------------- page118.

Uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti upekkhā hoti cittassekaggatā hoti viriyindriyaṃ hoti samādhindriyaṃ hoti manindriyaṃ hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti micchādiṭṭhi hoti micchāsaṅkappo hoti micchāvāyāmo hoti micchāsamādhi hoti viriyabalaṃ hoti samādhibalaṃ hoti ahirikabalaṃ hoti anottappabalaṃ hoti lobho hoti moho hoti abhijjhā hoti micchādiṭṭhi hoti ahirikaṃ hoti anottappaṃ hoti samatho hoti paggāho hoti avikkhepo hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā akusalā. [317] Katamo tasmiṃ samaye phasso hoti yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti . katamā tasmiṃ samaye vedanā hoti yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ tasmiṃ samaye vedanā hoti .pe. katamā tasmiṃ samaye upekkhā hoti yaṃ tasmiṃ samaye cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ

--------------------------------------------------------------------------------------------- page119.

Adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ tasmiṃ samaye upekkhā hoti .pe. katamaṃ tasmiṃ samaye upekkhindriyaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā idaṃ tasmiṃ samaye upekkhindriyaṃ hoti .pe. ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā akusalā. [318] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti pañcindriyāni honti caturaṅgikaṃ jhānaṃ hoti caturaṅgiko maggo hoti cattāri balāni honti dve hetū honti eko phasso hoti .pe. ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā akusalā .pe. [319] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā vitakko vicāro cittassekaggatā viriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsamādhi viriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ lobho moho abhijjhā micchādiṭṭhi ahirikaṃ anottappaṃ samatho paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā

--------------------------------------------------------------------------------------------- page120.

Viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā akusalā. [320] Katame dhammā akusalā yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā akusalā .pe. [321] Katame dhammā akusalā yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatavippayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti upekkhā hoti cittassekaggatā hoti viriyindriyaṃ hoti samādhindriyaṃ hoti manindriyaṃ hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti micchāsaṅkappo hoti micchāvāyāmo hoti micchāsamādhi hoti viriyabalaṃ hoti samādhibalaṃ hoti ahirikabalaṃ hoti anottappabalaṃ hoti lobho hoti moho hoti abhijjhā hoti ahirikaṃ hoti anottappaṃ hoti samatho hoti paggāho hoti avikkhepo hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā akusalā .pe. [322] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni

--------------------------------------------------------------------------------------------- page121.

Honti dve dhātuyo honti tayo āhārā honti pañcindriyāni honti caturaṅgikaṃ jhānaṃ hoti tivaṅgiko maggo hoti cattāri balāni honti dve hetū honti eko phasso hoti .pe. Ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā akusalā .pe. [323] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā vitakko vicāro cittassekaggatā viriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchāsaṅkappo micchāvāyāmo micchāsamādhi viriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ lobho moho abhijjhā ahirikaṃ anottappaṃ samatho paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā akusalā. [324] Katame dhammā akusalā yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā akusalā .pe. [325] Katame dhammā akusalā yasmiṃ samaye akusalaṃ cittaṃ

--------------------------------------------------------------------------------------------- page122.

Uppannaṃ hoti domanassasahagataṃ paṭighasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti dukkhaṃ hoti cittassekaggatā hoti viriyindriyaṃ hoti samādhindriyaṃ hoti manindriyaṃ hoti domanassindriyaṃ hoti jīvitindriyaṃ hoti micchāsaṅkappo hoti micchāvāyāmo hoti micchāsamādhi hoti viriyabalaṃ hoti samādhibalaṃ hoti ahirikabalaṃ hoti anottappabalaṃ hoti doso hoti moho hoti byāpādo hoti ahirikaṃ hoti anottappaṃ hoti samatho hoti paggāho hoti avikkhepo hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā akusalā. [326] Katamo tasmiṃ samaye phasso hoti yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti . katamā tasmiṃ samaye vedanā hoti yaṃ tasmiṃ samaye tajjāmanoviññāṇadhātusamphassajaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā ayaṃ tasmiṃ samaye vedanā hoti .pe. katamaṃ tasmiṃ samaye dukkhaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā

--------------------------------------------------------------------------------------------- page123.

Dukkhā vedanā idaṃ tasmiṃ samaye dukkhaṃ hoti .pe. katamaṃ tasmiṃ samaye domanassindriyaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā idaṃ tasmiṃ samaye domanassindriyaṃ hoti .pe. katamo tasmiṃ samaye doso hoti yo tasmiṃ samaye doso dūsanā dūsitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa ayaṃ tasmiṃ samaye doso hoti .pe. katamo tasmiṃ samaye byāpādo hoti yo tasmiṃ samaye doso dūsanā dūsitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa ayaṃ tasmiṃ samaye byāpādo hoti .pe. ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā akusalā. [327] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti pañcindriyāni honti caturaṅgikaṃ jhānaṃ hoti tivaṅgiko maggo hoti cattāri balāni honti dve hetū honti eko phasso hoti .pe. ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā akusalā .pe.

--------------------------------------------------------------------------------------------- page124.

[328] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā vitakko vicāro cittassekaggatā viriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchāsaṅkappo micchāvāyāmo micchāsamādhi viriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ doso moho byāpādo ahirikaṃ anottappaṃ samatho paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. ime dhammā akusalā. [329] Katame dhammā akusalā yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti domanassasahagataṃ paṭighasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti .pe. avikkhepo hoti .pe. ime dhammā akusalā .pe. [330] Katame dhammā akusalā yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ vicikicchāsampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti upekkhā hoti cittassekaggatā hoti

--------------------------------------------------------------------------------------------- page125.

Viriyindriyaṃ hoti manindriyaṃ hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti micchāsaṅkappo hoti micchāvāyāmo hoti viriyabalaṃ hoti ahirikabalaṃ hoti anottappabalaṃ hoti vicikicchā hoti moho hoti ahirikaṃ hoti anottappaṃ hoti paggāho hoti avikkhepo hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā akusalā. [331] Katamo tasmiṃ samaye phasso hoti yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti .pe. katamā tasmiṃ samaye cittassekaggatā hoti yā tasmiṃ samaye cittassa ṭhiti ayaṃ tasmiṃ samaye cittassekaggatā hoti .pe. katamā tasmiṃ samaye vicikicchā hoti yā tasmiṃ samaye kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho ayaṃ tasmiṃ samaye vicikicchā hoti .pe. Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā akusalā. [332] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti cattāri indriyāni honti caturaṅgikaṃ jhānaṃ hoti duvaṅgiko maggo hoti tīṇi balāni honti eko hetu hoti eko phasso hoti .pe. Ekaṃ dhammāyatanaṃ

--------------------------------------------------------------------------------------------- page126.

Hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā akusalā .pe. [333] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā vitakko vicāro cittassekaggatā viriyindriyaṃ jīvitindriyaṃ micchāsaṅkappo micchāvāyāmo viriyabalaṃ ahirikabalaṃ anottappabalaṃ vicikicchā moho ahirikaṃ anottappaṃ paggāho ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā akusalā. [334] Katame dhammā akusalā yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ uddhaccasampayuttaṃ rūpārammaṇaṃ vā saddārammaṇaṃ vā gandhārammaṇaṃ vā rasārammaṇaṃ vā phoṭṭhabbārammaṇaṃ vā dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti upekkhā hoti cittassekaggatā hoti viriyindriyaṃ hoti samādhindriyaṃ hoti manindriyaṃ hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti micchāsaṅkappo hoti micchāvāyāmo hoti micchāsamādhi hoti viriyabalaṃ hoti samādhibalaṃ hoti ahirikabalaṃ hoti anottappabalaṃ hoti uddhaccaṃ hoti moho hoti ahirikaṃ hoti anottappaṃ hoti samatho hoti paggāho hoti avikkhepo hoti

--------------------------------------------------------------------------------------------- page127.

Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā akusalā. [335] Katamo tasmiṃ samaye phasso hoti yo tasmiṃ samaye phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti .pe. katamaṃ tasmiṃ samaye uddhaccaṃ hoti yaṃ tasmiṃ samaye cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa idaṃ tasmiṃ samaye uddhaccaṃ hoti .pe. ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā akusalā .pe. [336] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti pañcindriyāni honti caturaṅgikaṃ jhānaṃ hoti tivaṅgiko maggo hoti cattāri balāni honti eko hetu hoti eko phasso hoti .pe. ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā akusalā .pe. [337] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā vitakko vicāro cittassekaggatā viriyindriyaṃ samādhindriyaṃ jīvitindriyaṃ micchāsaṅkappo micchāvāyāmo micchāsamādhi viriyabalaṃ samādhibalaṃ ahirikabalaṃ anottappabalaṃ uddhaccaṃ moho ahirikaṃ anottappaṃ

--------------------------------------------------------------------------------------------- page128.

Samatho paggāho avikkhepo ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā akusalā. Dvādasa akusalacittāni. --------


             The Pali Tipitaka in Roman Character Volume 34 page 116-128. https://84000.org/tipitaka/read/roman_read.php?B=34&A=2327&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=2327&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=311&items=27              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=311              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=7796              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=7796              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]