ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [338]   Katame   dhammā  abyākatā  yasmiṃ  samaye  kāmāvacarassa
kusalassa     kammassa    katattā    upacitattā    vipākaṃ    cakkhuviññāṇaṃ
uppannaṃ    hoti   upekkhāsahagataṃ   rūpārammaṇaṃ   tasmiṃ   samaye   phasso
hoti  vedanā  hoti  saññā  hoti  cetanā  hoti  cittaṃ  hoti upekkhā
hoti   cittassekaggatā   hoti   manindriyaṃ   hoti   upekkhindriyaṃ  hoti
jīvitindriyaṃ   hoti   ye   vā   pana   tasmiṃ   samaye   aññepi   atthi
paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā.
     [339]   Katamo   tasmiṃ  samaye  phasso  hoti  yo  tasmiṃ  samaye
phasso   phusanā   samphusanā   samphusitattaṃ   ayaṃ   tasmiṃ   samaye   phasso
hoti.
     [340]   Katamā   tasmiṃ  samaye  vedanā  hoti  yaṃ  tasmiṃ  samaye
tajjācakkhuviññāṇadhātusamphassajaṃ  cetasikaṃ  nevasātaṃ  nāsātaṃ  cetosamphassajaṃ
adukkhamasukhaṃ     vedayitaṃ     cetosamphassajā     adukkhamasukhā    vedanā
ayaṃ tasmiṃ samaye vedanā hoti.
     [341]   Katamā   tasmiṃ  samaye  saññā  hoti  yā  tasmiṃ  samaye
tajjācakkhuviññāṇadhātusamphassajā     saññā     sañjānanā    sañjānitattaṃ
ayaṃ tasmiṃ samaye saññā hoti.
     [342]   Katamā  tasmiṃ  samaye  cetanā  hoti  yā  tasmiṃ  samaye
tajjācakkhuviññāṇadhātusamphassajā    cetanā    sañcetanā    sañcetayitattaṃ
ayaṃ tasmiṃ samaye cetanā hoti.
     [343]  Katamaṃ  tasmiṃ  samaye  cittaṃ  hoti  yaṃ  tasmiṃ  samaye  cittaṃ
mano   mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ   viññāṇaṃ
viññāṇakkhandho     tajjā    cakkhuviññāṇadhātu    idaṃ    tasmiṃ    samaye
cittaṃ hoti.
     [344]   Katamā  tasmiṃ  samaye  upekkhā  hoti  yaṃ  tasmiṃ  samaye
cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā
adukkhamasukhā vedanā ayaṃ tasmiṃ samaye upekkhā hoti.
     [345]   Katamā  tasmiṃ  samaye  cittassekaggatā  hoti  yā  tasmiṃ
samaye cittassa ṭhiti ayaṃ tasmiṃ samaye cittassekaggatā hoti.
     [346]   Katamaṃ   tasmiṃ  samaye  manindriyaṃ  hoti  yaṃ  tasmiṃ  samaye
cittaṃ    mano    mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ
viññāṇaṃ    viññāṇakkhandho    tajjā    cakkhuviññāṇadhātu    idaṃ    tasmiṃ
samaye manindriyaṃ hoti.
     [347]   Katamaṃ   tasmiṃ   samaye   upekkhindriyaṃ   hoti  yaṃ  tasmiṃ
Samaye   cetasikaṃ  nevasātaṃ  nāsātaṃ  cetosamphassajaṃ  adukkhamasukhaṃ  vedayitaṃ
cetosamphassajā   adukkhamasukhā  vedanā  idaṃ  tasmiṃ  samaye  upekkhindriyaṃ
hoti.
     [348]  Katamaṃ  tasmiṃ  samaye  jīvitindriyaṃ  hoti  yo  tesaṃ  arūpīnaṃ
dhammānaṃ   āyu   ṭhiti  yapanā  yāpanā  iriyanā  vattanā  pālanā  jīvitaṃ
jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.
     [349]  Ye  vā  pana  tasmiṃ  samaye aññepi atthi paṭiccasamuppannā
arūpino dhammā ime dhammā abyākatā.
     [350]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti   tayo  āhārā  honti  tīṇindriyāni
honti   eko   phasso   hoti   .pe.  ekā  cakkhuviññāṇadhātu  hoti
ekaṃ   dhammāyatanaṃ   hoti  ekā  dhammadhātu  hoti  ye  vā  pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā abyākatā .pe.
     [351]  Katamo  tasmiṃ  samaye  saṅkhārakkhandho  hoti phasso cetanā
cittassekaggatā   jīvitindriyaṃ   ye   vā   pana   tasmiṃ  samaye  aññepi
atthi    paṭiccasamuppannā    arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ
ṭhapetvā   saññākkhandhaṃ   ṭhapetvā   viññāṇakkhandhaṃ   ayaṃ   tasmiṃ  samaye
saṅkhārakkhandho hoti .pe. Ime dhammā abyākatā.
     [352]   Katame   dhammā  abyākatā  yasmiṃ  samaye  kāmāvacarassa
Kusalassa   kammassa   katattā   upacitattā   vipākaṃ  sotaviññāṇaṃ  uppannaṃ
hoti    upekkhāsahagataṃ    saddārammaṇaṃ   .pe.   ghānaviññāṇaṃ   uppannaṃ
hoti    upekkhāsahagataṃ   gandhārammaṇaṃ   .pe.   jivhāviññāṇaṃ   uppannaṃ
hoti     upekkhāsahagataṃ    rasārammaṇaṃ   .pe.   kāyaviññāṇaṃ   uppannaṃ
hoti    sukhasahagataṃ    phoṭṭhabbārammaṇaṃ    tasmiṃ   samaye   phasso   hoti
vedanā   hoti   saññā   hoti  cetanā  hoti  cittaṃ  hoti  sukhaṃ  hoti
cittassekaggatā   hoti   manindriyaṃ   hoti  sukhindriyaṃ  hoti  jīvitindriyaṃ
hoti   ye   vā   pana   tasmiṃ  samaye  aññepi  atthi  paṭiccasamuppannā
arūpino dhammā ime dhammā abyākatā.
     [353]   Katamo   tasmiṃ  samaye  phasso  hoti  yo  tasmiṃ  samaye
phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti.
     [354]   Katamā   tasmiṃ  samaye  vedanā  hoti  yaṃ  tasmiṃ  samaye
tajjākāyaviññāṇadhātusamphassajaṃ   kāyikaṃ   sātaṃ  kāyikaṃ  sukhaṃ  kāyasamphassajaṃ
sātaṃ    sukhaṃ    vedayitaṃ    kāyasamphassajā    sātā    sukhā   vedanā
ayaṃ tasmiṃ samaye vedanā hoti.
     [355]   Katamā   tasmiṃ  samaye  saññā  hoti  yā  tasmiṃ  samaye
tajjākāyaviññāṇadhātusamphassajā     saññā     sañjānanā    sañjānitattaṃ
ayaṃ tasmiṃ samaye saññā hoti.
     [356]   Katamā  tasmiṃ  samaye  cetanā  hoti  yā  tasmiṃ  samaye
tajjākāyaviññāṇadhātusamphassajā    cetanā    sañcetanā    sañcetayitattaṃ
Ayaṃ tasmiṃ samaye cetanā hoti.
     [357]  Katamaṃ  tasmiṃ  samaye  cittaṃ  hoti yaṃ tasmiṃ samaye cittaṃ mano
mānasaṃ  hadayaṃ  paṇḍaraṃ  mano  manāyatanaṃ  manindriyaṃ  viññāṇaṃ  viññāṇakkhandho
tajjā kāyaviññāṇadhātu idaṃ tasmiṃ samaye cittaṃ hoti.
     [358]  Katamaṃ  tasmiṃ  samaye  sukhaṃ  hoti  yaṃ  tasmiṃ  samaye  kāyikaṃ
sātaṃ   kāyikaṃ   sukhaṃ   kāyasamphassajaṃ  sātaṃ  sukhaṃ  vedayitaṃ  kāyasamphassajā
sātā sukhā vedanā idaṃ tasmiṃ samaye sukhaṃ hoti.
     [359]   Katamā  tasmiṃ  samaye  cittassekaggatā  hoti  yā  tasmiṃ
samaye cittassa ṭhiti ayaṃ tasmiṃ samaye cittassekaggatā hoti.
     [360]   Katamaṃ   tasmiṃ  samaye  manindriyaṃ  hoti  yaṃ  tasmiṃ  samaye
cittaṃ   mano   mānasaṃ  hadayaṃ  paṇḍaraṃ  mano  manāyatanaṃ  manindriyaṃ  viññāṇaṃ
viññāṇakkhandho     tajjā    kāyaviññāṇadhātu    idaṃ    tasmiṃ    samaye
manindriyaṃ hoti.
     [361]   Katamaṃ   tasmiṃ  samaye  sukhindriyaṃ  hoti  yaṃ  tasmiṃ  samaye
kāyikaṃ  sātaṃ  kāyikaṃ  sukhaṃ  kāyasamphassajaṃ  sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā
sātā     sukhā     vedanā     idaṃ     tasmiṃ    samaye    sukhindriyaṃ
hoti.
     [362]  Katamaṃ  tasmiṃ  samaye  jīvitindriyaṃ  hoti  yo  tesaṃ  arūpīnaṃ
dhammānaṃ   āyu   ṭhiti  yapanā  yāpanā  iriyanā  vattanā  pālanā  jīvitaṃ
jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.
     [363]  Ye  vā  pana  tasmiṃ  samaye aññepi atthi paṭiccasamuppannā
arūpino dhammā ime dhammā abyākatā.
     [364]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti   tayo  āhārā  honti  tīṇindriyāni
honti   eko   phasso   hoti   .pe.  ekā  kāyaviññāṇadhātu  hoti
ekaṃ   dhammāyatanaṃ   hoti  ekā  dhammadhātu  hoti  ye  vā  pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā abyākatā .pe.
     [365]  Katamo  tasmiṃ  samaye  saṅkhārakkhandho  hoti phasso cetanā
cittassekaggatā   jīvitindriyaṃ   ye   vā   pana   tasmiṃ  samaye  aññepi
atthi    paṭiccasamuppannā    arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ
ṭhapetvā   saññākkhandhaṃ   ṭhapetvā   viññāṇakkhandhaṃ   ayaṃ   tasmiṃ  samaye
saṅkhārakkhandho hoti .pe. Ime dhammā abyākatā.
                Kusalavipākāni pañca viññāṇāni.
     [366]   Katame   dhammā  abyākatā  yasmiṃ  samaye  kāmāvacarassa
kusalassa   kammassa   katattā   upacitattā   vipākā  manodhātu  uppannā
hoti   upekkhāsahagatā   rūpārammaṇā   vā   .pe.   phoṭṭhabbārammaṇā
vā   yaṃ   yaṃ   vā   panārabbha   tasmiṃ   samaye  phasso  hoti  vedanā
hoti   saññā   hoti   cetanā   hoti   cittaṃ   hoti   vitakko  hoti
vicāro   hoti   upekkhā   hoti   cittassekaggatā   hoti   manindriyaṃ
Hoti   upekkhindriyaṃ   hoti   jīvitindriyaṃ   hoti   ye  vā  pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā abyākatā.
     [367]   Katamo   tasmiṃ  samaye  phasso  hoti  yo  tasmiṃ  samaye
phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti.
     [368]   Katamā   tasmiṃ  samaye  vedanā  hoti  yaṃ  tasmiṃ  samaye
tajjāmanodhātusamphassajaṃ    cetasikaṃ   nevasātaṃ   nāsātaṃ   cetosamphassajaṃ
adukkhamasukhaṃ    vedayitaṃ    cetosamphassajā   adukkhamasukhā   vedanā   ayaṃ
tasmiṃ samaye vedanā hoti.
     [369]   Katamā   tasmiṃ  samaye  saññā  hoti  yā  tasmiṃ  samaye
tajjāmanodhātusamphassajā     saññā    sañjānanā    sañjānitattaṃ    ayaṃ
tasmiṃ samaye saññā hoti.
     [370]   Katamā  tasmiṃ  samaye  cetanā  hoti  yā  tasmiṃ  samaye
tajjāmanodhātusamphassajā    cetanā    sañcetanā    sañcetayitattaṃ   ayaṃ
tasmiṃ samaye cetanā hoti.
     [371]  Katamaṃ  tasmiṃ  samaye  cittaṃ  hoti  yaṃ  tasmiṃ  samaye  cittaṃ
mano   mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ   viññāṇaṃ
viññāṇakkhandho tajjā manodhātu idaṃ tasmiṃ samaye cittaṃ hoti.
     [372]   Katamo  tasmiṃ  samaye  vitakko  hoti  yo  tasmiṃ  samaye
takko   vitakko   saṅkappo   appanā   byappanā  cetaso  abhiniropanā
Ayaṃ tasmiṃ samaye vitakko hoti.
     [373]  Katamo  tasmiṃ  samaye  vicāro hoti yo tasmiṃ samaye cāro
vicāro   anuvicāro   upavicāro   cittassa   anusandhanatā  anupekkhanatā
ayaṃ tasmiṃ samaye vicāro hoti.
     [374]   Katamā  tasmiṃ  samaye  upekkhā  hoti  yaṃ  tasmiṃ  samaye
cetasikaṃ    nevasātaṃ    nāsātaṃ   cetosamphassajaṃ   adukkhamasukhaṃ   vedayitaṃ
cetosamphassajā   adukkhamasukhā   vedanā   ayaṃ   tasmiṃ  samaye  upekkhā
hoti.
     [375]   Katamā  tasmiṃ  samaye  cittassekaggatā  hoti  yā  tasmiṃ
samaye cittassa ṭhiti ayaṃ tasmiṃ samaye cittassekaggatā hoti.
     [376]  Katamaṃ  tasmiṃ  samaye  manindriyaṃ  hoti  yaṃ tasmiṃ samaye cittaṃ
mano   mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ   viññāṇaṃ
viññāṇakkhandho tajjā manodhātu idaṃ tasmiṃ samaye manindriyaṃ hoti.
     [377]   Katamaṃ   tasmiṃ   samaye   upekkhindriyaṃ   hoti  yaṃ  tasmiṃ
samaye   cetasikaṃ  nevasātaṃ  nāsātaṃ  cetosamphassajaṃ  adukkhamasukhaṃ  vedayitaṃ
cetosamphassajā   adukkhamasukhā  vedanā  idaṃ  tasmiṃ  samaye  upekkhindriyaṃ
hoti.
     [378]  Katamaṃ  tasmiṃ  samaye  jīvitindriyaṃ  hoti  yo  tesaṃ  arūpīnaṃ
dhammānaṃ   āyu   ṭhiti  yapanā  yāpanā  iriyanā  vattanā  pālanā  jīvitaṃ
jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.
     [379]  Ye  vā  pana  tasmiṃ  samaye aññepi atthi paṭiccasamuppannā
arūpino dhammā ime dhammā abyākatā.
     [380]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti   tayo  āhārā  honti  tīṇindriyāni
honti   eko   phasso   hoti   .pe.  ekā  manodhātu  hoti  ekaṃ
dhammāyatanaṃ   hoti   ekā   dhammadhātu   hoti   ye   vā   pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā abyākatā .pe.
     [381]  Katamo  tasmiṃ  samaye  saṅkhārakkhandho  hoti phasso cetanā
vitakko   vicāro   cittassekaggatā   jīvitindriyaṃ   ye  vā  pana  tasmiṃ
samaye   aññepi   atthi   paṭiccasamuppannā   arūpino   dhammā  ṭhapetvā
vedanākkhandhaṃ   ṭhapetvā   saññākkhandhaṃ   ṭhapetvā   viññāṇakkhandhaṃ   ayaṃ
tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā abyākatā.
                   Kusalavipākā manodhātu.
     [382]   Katame   dhammā  abyākatā  yasmiṃ  samaye  kāmāvacarassa
kusalassa    kammassa    katattā   upacitattā   vipākā   manoviññāṇadhātu
uppannā  hoti  somanassasahagatā  rūpārammaṇā  vā  .pe.  dhammārammaṇā
vā    yaṃ    yaṃ    vā    panārabbha    tasmiṃ   samaye   phasso   hoti
vedanā   hoti   saññā   hoti   cetanā   hoti  cittaṃ  hoti  vitakko
hoti   vicāro   hoti   pīti   hoti  sukhaṃ  hoti  cittassekaggatā  hoti
Manindriyaṃ   hoti   somanassindriyaṃ   hoti   jīvitindriyaṃ   hoti  ye  vā
pana   tasmiṃ   samaye   aññepi   atthi  paṭiccasamuppannā  arūpino  dhammā
ime dhammā abyākatā.
     [383]   Katamo   tasmiṃ  samaye  phasso  hoti  yo  tasmiṃ  samaye
phasso phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti.
     [384]   Katamā   tasmiṃ  samaye  vedanā  hoti  yaṃ  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajaṃ  cetasikaṃ  sātaṃ  cetasikaṃ  sukhaṃ cetosamphassajaṃ
sātaṃ    sukhaṃ    vedayitaṃ    cetosamphassajā    sātā   sukhā   vedanā
ayaṃ tasmiṃ samaye vedanā hoti.
     [385]   Katamā   tasmiṃ  samaye  saññā  hoti  yā  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajā     saññā     sañjānanā    sañjānitattaṃ
ayaṃ tasmiṃ samaye saññā hoti.
     [386]   Katamā  tasmiṃ  samaye  cetanā  hoti  yā  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajā    cetanā    sañcetanā    sañcetayitattaṃ
ayaṃ tasmiṃ samaye cetanā hoti.
     [387]  Katamaṃ  tasmiṃ  samaye  cittaṃ  hoti  yaṃ  tasmiṃ  samaye  cittaṃ
mano   mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ   viññāṇaṃ
viññāṇakkhandho     tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ    samaye
cittaṃ hoti.
     [388]   Katamo  tasmiṃ  samaye  vitakko  hoti  yo  tasmiṃ  samaye
Takko   vitakko   saṅkappo   appanā   byappanā  cetaso  abhiniropanā
ayaṃ tasmiṃ samaye vitakko hoti.
     [389]  Katamo  tasmiṃ  samaye  vicāro hoti yo tasmiṃ samaye cāro
vicāro   anuvicāro   upavicāro   cittassa   anusandhanatā  anupekkhanatā
ayaṃ tasmiṃ samaye vicāro hoti.
     [390]  Katamā  tasmiṃ  samaye  pīti  hoti  yā  tasmiṃ  samaye  pīti
pāmojjaṃ    āmodanā   pamodanā   hāso   pahāso   vitti   odagyaṃ
attamanatā cittassa ayaṃ tasmiṃ samaye pīti hoti.
     [391]  Katamaṃ  tasmiṃ  samaye  sukhaṃ  hoti  yaṃ  tasmiṃ  samaye cetasikaṃ
sātaṃ  cetasikaṃ  sukhaṃ  cetosamphassajaṃ  sātaṃ  sukhaṃ  vedayitaṃ  cetosamphassajā
sātā sukhā vedanā idaṃ tasmiṃ samaye sukhaṃ hoti.
     [392]   Katamā   tasmiṃ   samaye   cittassekaggatā   hoti   yā
tasmiṃ   samaye   cittassa   ṭhiti   ayaṃ   tasmiṃ   samaye   cittassekaggatā
hoti.
     [393]   Katamaṃ   tasmiṃ  samaye  manindriyaṃ  hoti  yaṃ  tasmiṃ  samaye
cittaṃ    mano    mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ
viññāṇaṃ    viññāṇakkhandho    tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ
samaye manindriyaṃ hoti.
     [394]   Katamaṃ   tasmiṃ   samaye   somanassindriyaṃ  hoti  yaṃ  tasmiṃ
samaye   cetasikaṃ   sātaṃ   cetasikaṃ   sukhaṃ   cetosamphassajaṃ   sātaṃ   sukhaṃ
Vedayitaṃ   cetosamphassajā   sātā   sukhā   vedanā  idaṃ  tasmiṃ  samaye
somanassindriyaṃ hoti.
     [395]   Katamaṃ   tasmiṃ   samaye   jīvitindriyaṃ   hoti   yo  tesaṃ
arūpīnaṃ   dhammānaṃ  āyu  ṭhiti  yapanā  yāpanā  iriyanā  vattanā  pālanā
jīvitaṃ jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.
     [396]  Ye  vā  pana  tasmiṃ  samaye aññepi atthi paṭiccasamuppannā
arūpino dhammā ime dhammā abyākatā.
     [397]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti   tayo  āhārā  honti  tīṇindriyāni
honti   eko   phasso   hoti   .pe.  ekā  manoviññāṇadhātu  hoti
ekaṃ   dhammāyatanaṃ   hoti  ekā  dhammadhātu  hoti  ye  vā  pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā abyākatā .pe.
     [398]   Katamo   tasmiṃ   samaye   saṅkhārakkhandho   hoti  phasso
cetanā   vitakko   vicāro   pīti   cittassekaggatā   jīvitindriyaṃ   ye
vā   pana   tasmiṃ   samaye   aññepi   atthi   paṭiccasamuppannā  arūpino
dhammā    ṭhapetvā   vedanākkhandhaṃ   ṭhapetvā   saññākkhandhaṃ   ṭhapetvā
viññāṇakkhandhaṃ    ayaṃ    tasmiṃ   samaye   saṅkhārakkhandho   hoti   .pe.
Ime dhammā abyākatā.
     Kusalavipākā somanassasahagatā manoviññāṇadhātu.
     [399]   Katame   dhammā  abyākatā  yasmiṃ  samaye  kāmāvacarassa
kusalassa    kammassa    katattā   upacitattā   vipākā   manoviññāṇadhātu
uppannā  hoti  upekkhāsahagatā  rūpārammaṇā  vā  .pe.  dhammārammaṇā
vā    yaṃ    yaṃ    vā    panārabbha    tasmiṃ   samaye   phasso   hoti
vedanā  hoti  saññā  hoti  cetanā  hoti  cittaṃ  hoti  vitakko  hoti
vicāro   hoti   upekkhā   hoti   cittassekaggatā   hoti   manindriyaṃ
hoti   upekkhindriyaṃ   hoti   jīvitindriyaṃ   hoti   ye  vā  pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā abyākatā.
     [400]  Katamo  tasmiṃ  samaye  phasso  hoti yo tasmiṃ samaye phasso
phusanā samphusanā samphusitattaṃ ayaṃ tasmiṃ samaye phasso hoti.
     [401]   Katamā   tasmiṃ  samaye  vedanā  hoti  yaṃ  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajaṃ  cetasikaṃ  nevasātaṃ  nāsātaṃ  cetosamphassajaṃ
adukkhamasukhaṃ     vedayitaṃ     cetosamphassajā     adukkhamasukhā    vedanā
ayaṃ tasmiṃ samaye vedanā hoti.
     [402]   Katamā   tasmiṃ  samaye  saññā  hoti  yā  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajā     saññā     sañjānanā    sañjānitattaṃ
ayaṃ tasmiṃ  samaye saññā hoti.
     [403]   Katamā  tasmiṃ  samaye  cetanā  hoti  yā  tasmiṃ  samaye
tajjāmanoviññāṇadhātusamphassajā    cetanā    sañcetanā    sañcetayitattaṃ
Ayaṃ tasmiṃ samaye cetanā hoti.
     [404]   Katamaṃ   tasmiṃ   samaye   cittaṃ   hoti  yaṃ  tasmiṃ  samaye
cittaṃ    mano    mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ
viññāṇaṃ    viññāṇakkhandho    tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ
samaye cittaṃ hoti.
     [405]   Katamo  tasmiṃ  samaye  vitakko  hoti  yo  tasmiṃ  samaye
takko   vitakko   saṅkappo   appanā   byappanā  cetaso  abhiniropanā
ayaṃ tasmiṃ samaye vitakko hoti.
     [406]  Katamo  tasmiṃ  samaye  vicāro hoti yo tasmiṃ samaye cāro
vicāro   anuvicāro   upavicāro   cittassa   anusandhanatā  anupekkhanatā
ayaṃ tasmiṃ samaye vicāro hoti.
     [407]   Katamā  tasmiṃ  samaye  upekkhā  hoti  yaṃ  tasmiṃ  samaye
cetasikaṃ nevasātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā
adukkhamasukhā vedanā ayaṃ tasmiṃ samaye upekkhā hoti.
     [408]   Katamā  tasmiṃ  samaye  cittassekaggatā  hoti  yā  tasmiṃ
samaye cittassa ṭhiti ayaṃ tasmiṃ samaye cittassekaggatā hoti.
     [409]   Katamaṃ   tasmiṃ  samaye  manindriyaṃ  hoti  yaṃ  tasmiṃ  samaye
cittaṃ    mano    mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ
viññāṇaṃ    viññāṇakkhandho    tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ
samaye manindriyaṃ hoti.
     [410]   Katamaṃ   tasmiṃ   samaye   upekkhindriyaṃ   hoti  yaṃ  tasmiṃ
samaye   cetasikaṃ  nevasātaṃ  nāsātaṃ  cetosamphassajaṃ  adukkhamasukhaṃ  vedayitaṃ
cetosamphassajā   adukkhamasukhā  vedanā  idaṃ  tasmiṃ  samaye  upekkhindriyaṃ
hoti.
     [411]  Katamaṃ  tasmiṃ  samaye  jīvitindriyaṃ  hoti  yo  tesaṃ  arūpīnaṃ
dhammānaṃ   āyu   ṭhiti  yapanā  yāpanā  iriyanā  vattanā  pālanā  jīvitaṃ
jīvitindriyaṃ idaṃ tasmiṃ samaye jīvitindriyaṃ hoti.
     [412]  Ye  vā  pana  tasmiṃ  samaye aññepi atthi paṭiccasamuppannā
arūpino dhammā ime dhammā abyākatā.
     [413]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti   tayo  āhārā  honti  tīṇindriyāni
honti   eko   phasso   hoti   .pe.  ekā  manoviññāṇadhātu  hoti
ekaṃ   dhammāyatanaṃ   hoti  ekā  dhammadhātu  hoti  ye  vā  pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā abyākatā .pe.
     [414]   Katamo   tasmiṃ   samaye   saṅkhārakkhandho   hoti  phasso
cetanā   vitakko   vicāro   cittassekaggatā   jīvitindriyaṃ   ye   vā
pana    tasmiṃ    samaye    aññepi    atthi   paṭiccasamuppannā   arūpino
dhammā    ṭhapetvā   vedanākkhandhaṃ   ṭhapetvā   saññākkhandhaṃ   ṭhapetvā
viññāṇakkhandhaṃ    ayaṃ    tasmiṃ   samaye   saṅkhārakkhandho   hoti   .pe.
Ime dhammā abyākatā.
     Kusalavipākā upekkhāsahagatā manoviññāṇadhātu.



             The Pali Tipitaka in Roman Character Volume 34 page 128-143. https://84000.org/tipitaka/read/roman_read.php?B=34&A=2572              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=2572              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=338&items=77              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=338              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=7976              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=7976              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]