ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [446]   Katame   dhammā   abyākatā   yasmiṃ   samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   chandādhipateyyaṃ  tasmiṃ  samaye  phasso
hoti   .pe.   avikkhepo  hoti  .pe.  ime  dhammā  kusalā  tasseva
lokuttarassa   kusalassa   jhānassa   katattā  bhāvitattā  vipākaṃ  vivicceva
kāmehi    .pe.    paṭhamaṃ    jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ
dandhābhiññaṃ    suññataṃ    chandādhipateyyaṃ   tasmiṃ   samaye   phasso   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [447]   Katame   dhammā   abyākatā   yasmiṃ   samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati    dukkhāpaṭipadaṃ    dandhābhiññaṃ    chandādhipateyyaṃ    tasmiṃ   samaye
phasso   hoti   .pe.   avikkhepo  hoti  .pe.  ime  dhammā  kusalā
tasseva   lokuttarassa   kusalassa   jhānassa   katattā  bhāvitattā  vipākaṃ
vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ  upasampajja  viharati  dukkhāpaṭipadaṃ
dandhābhiññaṃ    animittaṃ   chandādhipateyyaṃ   tasmiṃ   samaye   phasso   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [448]   Katame   dhammā   abyākatā   yasmiṃ   samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
Bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati    dukkhāpaṭipadaṃ    dandhābhiññaṃ    chandādhipateyyaṃ    tasmiṃ   samaye
phasso   hoti   .pe.   avikkhepo  hoti  .pe.  ime  dhammā  kusalā
tasseva   lokuttarassa   kusalassa   jhānassa   katattā  bhāvitattā  vipākaṃ
vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ  upasampajja  viharati  dukkhāpaṭipadaṃ
dandhābhiññaṃ   appaṇihitaṃ   chandādhipateyyaṃ   tasmiṃ   samaye   phasso   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [449]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ  jhānaṃ  .pe.  tatiyaṃ
jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.  pañcamaṃ
jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ  chandādhipateyyanti
kusalaṃ    .pe.    dukkhāpaṭipadaṃ   dandhābhiññaṃ   suññataṃ   chandādhipateyyanti
vipāko    .pe.   dukkhāpaṭipadaṃ   dandhābhiññaṃ   chandādhipateyyanti   kusalaṃ
.pe.     dukkhāpaṭipadaṃ     dandhābhiññaṃ     animittaṃ    chandādhipateyyanti
vipāko    .pe.   dukkhāpaṭipadaṃ   dandhābhiññaṃ   chandādhipateyyanti   kusalaṃ
.pe.     dukkhāpaṭipadaṃ     dandhābhiññaṃ    appaṇihitaṃ    chandādhipateyyanti
vipāko    tasmiṃ   samaye   phasso   hoti   .pe.   avikkhepo   hoti
.pe. Ime dhammā abyākatā.
     [450]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
Bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ     khippābhiññaṃ     chandādhipateyyaṃ     .pe.    sukhāpaṭipadaṃ
dandhābhiññaṃ     chandādhipateyyaṃ     .pe.     sukhāpaṭipadaṃ     khippābhiññaṃ
chandādhipateyyaṃ   .pe.   dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ   .pe.
Catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ  .pe.  pañcamaṃ  jhānaṃ  upasampajja
viharati    sukhāpaṭipadaṃ    khippābhiññaṃ    chandādhipateyyanti   kusalaṃ   .pe.
Sukhāpaṭipadaṃ    khippābhiññaṃ   suññataṃ   chandādhipateyyanti   vipāko   .pe.
Sukhāpaṭipadaṃ   khippābhiññaṃ   chandādhipateyyanti   kusalaṃ   .pe.   sukhāpaṭipadaṃ
khippābhiññaṃ   animittaṃ   chandādhipateyyanti   vipāko   .pe.   sukhāpaṭipadaṃ
khippābhiññaṃ   chandādhipateyyanti   kusalaṃ   .pe.   sukhāpaṭipadaṃ   khippābhiññaṃ
appaṇihitaṃ   chandādhipateyyanti   vipāko   tasmiṃ   samaye   phasso   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [451]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
suññataṃ   chandādhipateyyaṃ   tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo
hoti   .pe.   ime   dhammā   kusalā   tasseva  lokuttarassa  kusalassa
jhānassa    katattā   bhāvitattā   vipākaṃ   vivicceva   kāmehi   .pe.
Paṭhamaṃ    jhānaṃ    upasampajja    viharati   suññataṃ   chandādhipateyyaṃ   tasmiṃ
Samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime  dhammā
abyākatā.
     [452]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
suññataṃ   chandādhipateyyaṃ   tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo
hoti   .pe.   ime   dhammā   kusalā   tasseva  lokuttarassa  kusalassa
jhānassa    katattā   bhāvitattā   vipākaṃ   vivicceva   kāmehi   .pe.
Paṭhamaṃ    jhānaṃ    upasampajja   viharati   animittaṃ   chandādhipateyyaṃ   tasmiṃ
samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime  dhammā
abyākatā.
     [453]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
suññataṃ   chandādhipateyyaṃ   tasmiṃ  samaye  phasso  hoti  .pe.  avikkhepo
hoti   .pe.   ime   dhammā   kusalā   tasseva  lokuttarassa  kusalassa
jhānassa    katattā   bhāvitattā   vipākaṃ   vivicceva   kāmehi   .pe.
Paṭhamaṃ    jhānaṃ   upasampajja   viharati   appaṇihitaṃ   chandādhipateyyaṃ   tasmiṃ
samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime  dhammā
abyākatā.
     [454]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ  jhānaṃ  .pe.  tatiyaṃ
jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.  pañcamaṃ
jhānaṃ   upasampajja   viharati   suññataṃ   chandādhipateyyanti   kusalaṃ   .pe.
Suññataṃ   chandādhipateyyanti   vipāko   .pe.   suññataṃ  chandādhipateyyanti
kusalaṃ   .pe.   animittaṃ   chandādhipateyyanti   vipāko   .pe.   suññataṃ
chandādhipateyyanti   kusalaṃ   .pe.   appaṇihitaṃ  chandādhipateyyanti  vipāko
tasmiṃ   samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime
dhammā abyākatā.
     [455]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    suññataṃ    chandādhipateyyaṃ    tasmiṃ   samaye
phasso   hoti   .pe.   avikkhepo  hoti  .pe.  ime  dhammā  kusalā
tasseva   lokuttarassa   kusalassa   jhānassa   katattā  bhāvitattā  vipākaṃ
vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ  upasampajja  viharati  dukkhāpaṭipadaṃ
dandhābhiññaṃ     suññataṃ     chandādhipateyyaṃ     tasmiṃ    samaye    phasso
hoti  .pe. Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [456]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
Bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    suññataṃ    chandādhipateyyaṃ    tasmiṃ   samaye
phasso   hoti   .pe.   avikkhepo  hoti  .pe.  ime  dhammā  kusalā
tasseva   lokuttarassa   kusalassa   jhānassa   katattā  bhāvitattā  vipākaṃ
vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ  upasampajja  viharati  dukkhāpaṭipadaṃ
dandhābhiññaṃ     animittaṃ     chandādhipateyyaṃ    tasmiṃ    samaye    phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [457]   Katame   dhammā   abyākatā   yasmiṃ   samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati    dukkhāpaṭipadaṃ    dandhābhiññaṃ    suññataṃ    chandādhipateyyaṃ   tasmiṃ
samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime  dhammā
kusalā   tasseva   lokuttarassa   kusalassa   jhānassa  katattā  bhāvitattā
vipākaṃ   vivicceva   kāmehi   .pe.   paṭhamaṃ   jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    appaṇihitaṃ   chandādhipateyyaṃ   tasmiṃ   samaye
phasso hoti .pe. Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [458]   Katame   dhammā   abyākatā   yasmiṃ   samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā   pattiyā   vitakkavicārānaṃ   vūpasamā  .pe.  dutiyaṃ  jhānaṃ  .pe.
Tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.
Pañcamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   suññataṃ
chandādhipateyyanti    kusalaṃ    .pe.   dukkhāpaṭipadaṃ   dandhābhiññaṃ   suññataṃ
chandādhipateyyanti   vipāko   .pe.   dukkhāpaṭipadaṃ   dandhābhiññaṃ   suññataṃ
chandādhipateyyanti    kusalaṃ   .pe.   dukkhāpaṭipadaṃ   dandhābhiññaṃ   animittaṃ
chandādhipateyyanti   vipāko   .pe.   dukkhāpaṭipadaṃ   dandhābhiññaṃ   suññataṃ
chandādhipateyyanti   kusalaṃ   .pe.   dukkhāpaṭipadaṃ   dandhābhiññaṃ   appaṇihitaṃ
chandādhipateyyanti    vipāko    tasmiṃ   samaye   phasso   hoti   .pe.
Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [459]   Katame   dhammā   abyākatā   yasmiṃ   samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati    dukkhāpaṭipadaṃ    khippābhiññaṃ    suññataṃ   chandādhipateyyaṃ   .pe.
Sukhāpaṭipadaṃ    dandhābhiññaṃ   suññataṃ   chandādhipateyyaṃ   .pe.   sukhāpaṭipadaṃ
khippābhiññaṃ    suññataṃ    chandādhipateyyaṃ   .pe.   dutiyaṃ   jhānaṃ   .pe.
Tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.
Pañcamaṃ    jhānaṃ   upasampajja   viharati   sukhāpaṭipadaṃ   khippābhiññaṃ   suññataṃ
chandādhipateyyanti    kusalaṃ    .pe.    sukhāpaṭipadaṃ   khippābhiññaṃ   suññataṃ
chandādhipateyyanti    vipāko   .pe.   sukhāpaṭipadaṃ   khippābhiññaṃ   suññataṃ
chandādhipateyyanti    kusalaṃ    .pe.   sukhāpaṭipadaṃ   khippābhiññaṃ   animittaṃ
Chandādhipateyyanti    vipāko   .pe.   sukhāpaṭipadaṃ   khippābhiññaṃ   suññataṃ
chandādhipateyyanti    kusalaṃ   .pe.   sukhāpaṭipadaṃ   khippābhiññaṃ   appaṇihitaṃ
chandādhipateyyanti    vipāko    tasmiṃ   samaye   phasso   hoti   .pe.
Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [460]   Katame   dhammā   abyākatā   yasmiṃ   samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati    appaṇihitaṃ    chandādhipateyyaṃ    tasmiṃ   samaye   phasso   hoti
.pe.   avikkhepo   hoti   .pe.   ime   dhammā   kusalā   tasseva
lokuttarassa   kusalassa   jhānassa   katattā  bhāvitattā  vipākaṃ  vivicceva
kāmehi    .pe.    paṭhamaṃ    jhānaṃ    upasampajja    viharati   appaṇihitaṃ
chandādhipateyyaṃ    tasmiṃ    samaye   phasso   hoti   .pe.   avikkhepo
hoti .pe. Ime dhammā abyākatā.
     [461]   Katame   dhammā   abyākatā   yasmiṃ   samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati    appaṇihitaṃ    chandādhipateyyaṃ    tasmiṃ   samaye   phasso   hoti
.pe.   avikkhepo   hoti   .pe.   ime   dhammā   kusalā   tasseva
lokuttarassa   kusalassa   jhānassa   katattā  bhāvitattā  vipākaṃ  vivicceva
kāmehi  .pe.  paṭhamaṃ  jhānaṃ  upasampajja  viharati  animittaṃ  chandādhipateyyaṃ
Tasmiṃ     samaye     phasso     hoti    .pe.    avikkhepo    hoti
.pe. Ime dhammā abyākatā.
     [462]   Katame   dhammā   abyākatā   yasmiṃ   samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati    appaṇihitaṃ    chandādhipateyyaṃ    tasmiṃ   samaye   phasso   hoti
.pe.   avikkhepo   hoti   .pe.   ime   dhammā   kusalā   tasseva
lokuttarassa   kusalassa   jhānassa   katattā  bhāvitattā  vipākaṃ  vivicceva
kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja  viharati  suññataṃ  chandādhipateyyaṃ
tasmiṃ     samaye     phasso     hoti    .pe.    avikkhepo    hoti
.pe. Ime dhammā abyākatā.
     [463]   Katame   dhammā   abyākatā   yasmiṃ   samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā   pattiyā   vitakkavicārānaṃ   vūpasamā  .pe.  dutiyaṃ  jhānaṃ  .pe.
Tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.
Pañcamaṃ   jhānaṃ   upasampajja   viharati   appaṇihitaṃ  chandādhipateyyanti  kusalaṃ
.pe.    appaṇihitaṃ    chandādhipateyyanti    vipāko   .pe.   appaṇihitaṃ
chandādhipateyyanti   kusalaṃ   .pe.   animittaṃ   chandādhipateyyanti  vipāko
.pe.     appaṇihitaṃ     chandādhipateyyanti    kusalaṃ    .pe.    suññataṃ
chandādhipateyyanti    vipāko    tasmiṃ   samaye   phasso   hoti   .pe.
Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [464]   Katame   dhammā   abyākatā   yasmiṃ   samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati    dukkhāpaṭipadaṃ    dandhābhiññaṃ   appaṇihitaṃ   chandādhipateyyaṃ   tasmiṃ
samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime  dhammā
kusalā   tasseva   lokuttarassa   kusalassa   jhānassa  katattā  bhāvitattā
vipākaṃ   vivicceva   kāmehi   .pe.   paṭhamaṃ   jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    appaṇihitaṃ   chandādhipateyyaṃ   tasmiṃ   samaye
phasso    hoti    .pe.   avikkhepo   hoti   .pe.   ime   dhammā
abyākatā.
     [465]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    appaṇihitaṃ   chandādhipateyyaṃ   tasmiṃ   samaye
phasso   hoti   .pe.   avikkhepo  hoti  .pe.  ime  dhammā  kusalā
tasseva   lokuttarassa   kusalassa   jhānassa   katattā  bhāvitattā  vipākaṃ
vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ  upasampajja  viharati  dukkhāpaṭipadaṃ
dandhābhiññaṃ     animittaṃ     chandādhipateyyaṃ    tasmiṃ    samaye    phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [466]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ    dandhābhiññaṃ    appaṇihitaṃ   chandādhipateyyaṃ   tasmiṃ   samaye
phasso   hoti   .pe.   avikkhepo  hoti  .pe.  ime  dhammā  kusalā
tasseva   lokuttarassa   kusalassa   jhānassa   katattā  bhāvitattā  vipākaṃ
vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ  upasampajja  viharati  dukkhāpaṭipadaṃ
dandhābhiññaṃ     suññataṃ     chandādhipateyyaṃ     tasmiṃ    samaye    phasso
hoti .pe. Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [467]   Katame   dhammā   abyākatā   yasmiṃ   samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā   pattiyā   vitakkavicārānaṃ   vūpasamā  .pe.  dutiyaṃ  jhānaṃ  .pe.
Tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ   jhānaṃ   .pe.
Pañcamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ  dandhābhiññaṃ  appaṇihitaṃ
chandādhipateyyanti      kusalaṃ     .pe.     dukkhāpaṭipadaṃ     dandhābhiññaṃ
appaṇihitaṃ   chandādhipateyyanti   vipāko   .pe.  dukkhāpaṭipadaṃ  dandhābhiññaṃ
appaṇihitaṃ   chandādhipateyyanti   kusalaṃ   .pe.   dukkhāpaṭipadaṃ   dandhābhiññaṃ
animittaṃ   chandādhipateyyanti   vipāko   .pe.   dukkhāpaṭipadaṃ  dandhābhiññaṃ
appaṇihitaṃ   chandādhipateyyanti   kusalaṃ   .pe.   dukkhāpaṭipadaṃ   dandhābhiññaṃ
suññataṃ    chandādhipateyyanti    vipāko   tasmiṃ   samaye   phasso   hoti
.pe. Avikkhepo hoti .pe. Ime dhammā abyākatā.
     [468]   Katame   dhammā   abyākatā   yasmiṃ   samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya
bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati    dukkhāpaṭipadaṃ   khippābhiññaṃ   appaṇihitaṃ   chandādhipateyyaṃ   .pe.
Sukhāpaṭipadaṃ   dandhābhiññaṃ   appaṇihitaṃ   chandādhipateyyaṃ   .pe.  sukhāpaṭipadaṃ
khippābhiññaṃ       appaṇihitaṃ      chandādhipateyyaṃ      .pe.      dutiyaṃ
jhānaṃ   .pe.   tatiyaṃ   jhānaṃ   .pe.   catutthaṃ   jhānaṃ   .pe.   paṭhamaṃ
jhānaṃ    .pe.    pañcamaṃ    jhānaṃ    upasampajja    viharati   sukhāpaṭipadaṃ
khippābhiññaṃ    appaṇihitaṃ   chandādhipateyyanti   kusalaṃ   .pe.   sukhāpaṭipadaṃ
khippābhiññaṃ      appaṇihitaṃ     chandādhipateyyanti     vipāko     .pe.
Sukhāpaṭipadaṃ    khippābhiññaṃ   appaṇihitaṃ   chandādhipateyyanti   kusalaṃ   .pe.
Sukhāpaṭipadaṃ   khippābhiññaṃ   animittaṃ   chandādhipateyyanti   vipāko   .pe.
Sukhāpaṭipadaṃ    khippābhiññaṃ   appaṇihitaṃ   chandādhipateyyanti   kusalaṃ   .pe.
Sukhāpaṭipadaṃ    khippābhiññaṃ    suññataṃ   chandādhipateyyanti   vipāko   tasmiṃ
samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime  dhammā
abyākatā.
     [469]  Katame  dhammā  abyākatā  yasmiṃ  samaye  lokuttaraṃ  maggaṃ
bhāveti   .pe.   lokuttaraṃ   satipaṭṭhānaṃ   bhāveti   .pe.   lokuttaraṃ
sammappadhānaṃ   bhāveti   .pe.   lokuttaraṃ   iddhipādaṃ   bhāveti  .pe.
Lokuttaraṃ   indriyaṃ   bhāveti   .pe.   lokuttaraṃ  balaṃ  bhāveti  .pe.
Lokuttaraṃ   bojjhaṅgaṃ   bhāveti  .pe.  lokuttaraṃ  saccaṃ  bhāveti  .pe.
Lokuttaraṃ   samathaṃ   bhāveti   .pe.   lokuttaraṃ   dhammaṃ  bhāveti  .pe.
Lokuttaraṃ   khandhaṃ   bhāveti   .pe.  lokuttaraṃ  āyatanaṃ  bhāveti  .pe.
Lokuttaraṃ   dhātuṃ   bhāveti   .pe.  lokuttaraṃ  āhāraṃ  bhāveti  .pe.
Lokuttaraṃ   phassaṃ   bhāveti   .pe.   lokuttaraṃ  vedanaṃ  bhāveti  .pe.
Lokuttaraṃ   saññaṃ   bhāveti   .pe.   lokuttaraṃ  cetanaṃ  bhāveti  .pe.
Lokuttaraṃ   cittaṃ   bhāveti   niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ  pahānāya
paṭhamāya   bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ
upasampajja    viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   chandādhipateyyaṃ   tasmiṃ
samaye   phasso   hoti   .pe.  avikkhepo  hoti  .pe.  ime  dhammā
kusalā   tasseva   lokuttarassa   kusalassa   cittassa  katattā  bhāvitattā
vipākaṃ   vivicceva   kāmehi   .pe.   paṭhamaṃ   jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ     dandhābhiññaṃ     suññataṃ     .pe.    animittaṃ    .pe.
Appaṇihitaṃ   chandādhipateyyaṃ  .pe.  viriyādhipateyyaṃ  .pe.  cittādhipateyyaṃ
.pe.    vīmaṃsādhipateyyaṃ    tasmiṃ    samaye    phasso    hoti   .pe.
Avikkhepo hoti .pe. Ime dhammā abyākatā.
                     Paṭhamamaggavipāko.



             The Pali Tipitaka in Roman Character Volume 34 page 159-171. https://84000.org/tipitaka/read/roman_read.php?B=34&A=3185              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=3185              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=446&items=24              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=446              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]