ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [470]   Katame   dhammā   abyākatā   yasmiṃ   samaye  lokuttaraṃ
jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ  kāmarāgabyāpādānaṃ  tanubhāvāya
Dutiyāya  bhūmiyā  pattiyā  .pe.  kāmarāgabyāpādānaṃ  anavasesappahānāya
tatiyāya  bhūmiyā  pattiyā  .pe.  rūparāga  arūparāga māna uddhaccaavijjāya
anavasesappahānāya      catutthāya     bhūmiyā     pattiyā     vivicceva
kāmehi    .pe.    paṭhamaṃ    jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ
dandhābhiññaṃ   tasmiṃ   samaye   phasso   hoti   .pe.   aññindriyaṃ  hoti
.pe.   avikkhepo   hoti   .pe.   ime   dhammā   kusalā   tasseva
lokuttarassa   kusalassa   jhānassa   katattā  bhāvitattā  vipākaṃ  vivicceva
kāmehi    .pe.    paṭhamaṃ    jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ
dandhābhiññaṃ   suññataṃ  tasmiṃ  samaye  phasso  hoti  .pe.  aññātāvindriyaṃ
hoti     .pe.    avikkhepo    hoti    ye    vā    pana    tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā abyākatā.
     [471]   Katamo   tasmiṃ  samaye  phasso  hoti  yo  tasmiṃ  samaye
phasso   phusanā   samphusanā  samphusitattaṃ  ayaṃ  tasmiṃ  samaye  phasso  hoti
.pe.    katamaṃ   tasmiṃ   samaye   aññātāvindriyaṃ   hoti   yā   tesaṃ
aññātāvīnaṃ    dhammānaṃ   aññā   paññā   pajānanā   vicayo   pavicayo
dhammavicayo   sallakkhaṇā   upalakkhaṇā   paccupalakkhaṇā   paṇḍiccaṃ   kosallaṃ
nepuññaṃ  vebhabyā  cintā  upaparikkhā  bhūrī  medhā  pariṇāyikā  vipassanā
sampajaññaṃ    patodo    paññā    paññindriyaṃ    paññābalaṃ    paññāsatthaṃ
paññāpāsādo     paññāāloko     paññāobhāso     paññāpajjoto
Paññāratanaṃ    amoho    dhammavicayo   sammādiṭṭhi   dhammavicayasambojjhaṅgo
maggaṅgaṃ   maggapariyāpannaṃ   idaṃ   tasmiṃ   samaye   aññātāvindriyaṃ  hoti
.pe.   ye   vā   pana  tasmiṃ  samaye  aññepi  atthi  paṭiccasamuppannā
arūpino dhammā ime dhammā abyākatā.
                     Lokuttaravipāko.
                            --------



             The Pali Tipitaka in Roman Character Volume 34 page 171-173. https://84000.org/tipitaka/read/roman_read.php?B=34&A=3443              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=3443              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=470&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=470              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]