ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [74]  Tasmiṃ  kho  pana  samaye  cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  aṭṭhindriyāni
honti    pañcaṅgikaṃ   jhānaṃ   hoti   pañcaṅgiko   maggo   hoti   satta
balāni  honti  tayo  hetū  honti  eko  phasso  hoti  ekā vedanā
hoti   ekā   saññā  hoti  ekā  cetanā  hoti  ekaṃ  cittaṃ  hoti
eko  vedanākkhandho hoti eko saññākkhandho hoti eko saṅkhārakkhandho
hoti    eko    viññāṇakkhandho    hoti    ekaṃ    manāyatanaṃ   hoti
ekaṃ   manindriyaṃ  hoti  ekā  manoviññāṇadhātu  hoti  ekaṃ  dhammāyatanaṃ
hoti   ekā   dhammadhātu   hoti  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā.
     [75]  Katame  tasmiṃ  samaye  cattāro khandhā honti vedanākkhandho
saññākkhandho    saṅkhārakkhandho    viññāṇakkhandho    .   katamo   tasmiṃ
samaye   vedanākkhandho  hoti  yaṃ  tasmiṃ  samaye  cetasikaṃ  sātaṃ  cetasikaṃ
sukhaṃ   cetosamphassajaṃ  sātaṃ  sukhaṃ  vedayitaṃ  cetosamphassajā  sātā  sukhā
vedanā   ayaṃ   tasmiṃ   samaye   vedanākkhandho  hoti  .  katamo  tasmiṃ
samaye   saññākkhandho   hoti   yā   tasmiṃ   samaye  saññā  sañjānanā
sañjānitattaṃ ayaṃ tasmiṃ samaye saññākkhandho hoti.
     {75.1}  Katamo  tasmiṃ  samaye  saṅkhārakkhandho hoti phasso cetanā
vitakko  vicāro  pīti  cittassekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ
samādhindriyaṃ    paññindriyaṃ    jīvitindriyaṃ    sammādiṭṭhi   sammāsaṅkappo
sammāvāyāmo    sammāsati   sammāsamādhi   saddhābalaṃ   viriyabalaṃ   satibalaṃ
samādhibalaṃ     paññābalaṃ    hirībalaṃ    ottappabalaṃ    alobho    adoso
amoho     anabhijjhā    abyāpādo    sammādiṭṭhi    hirī    ottappaṃ
kāyappassaddhi    cittappassaddhi    kāyalahutā    cittalahutā    kāyamudutā
cittamudutā      kāyakammaññatā      cittakammaññatā      kāyapāguññatā
cittapāguññatā    kāyujukatā    cittujukatā    sati    sampajaññaṃ   samatho
vipassanā   paggāho   avikkhepo  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi     paṭiccasamuppannā    arūpinodhammā    ṭhapetvā    vedanākkhandhaṃ
ṭhapetvā     saññākkhandhaṃ    ṭhapetvā    viññāṇakkhandhaṃ    ayaṃ    tasmiṃ
samaye   saṅkhārakkhandho   hoti  .  katamo  tasmiṃ  samaye  viññāṇakkhandho
Hoti  yaṃ  tasmiṃ  samaye  cittaṃ  mano  mānasaṃ  hadayaṃ  paṇḍaraṃ mano manāyatanaṃ
manindriyaṃ     viññāṇaṃ     viññāṇakkhandho     tajjā    manoviññāṇadhātu
ayaṃ  tasmiṃ  samaye  viññāṇakkhandho  hoti  .  ime  tasmiṃ samaye cattāro
khandhā honti.
     [76]   Katamāni   tasmiṃ   samaye   dvāyatanāni  honti  manāyatanaṃ
dhammāyatanaṃ   .   katamaṃ   tasmiṃ   samaye   manāyatanaṃ   hoti   yaṃ   tasmiṃ
samaye   cittaṃ   mano   mānasaṃ  hadayaṃ  paṇḍaraṃ  mano  manāyatanaṃ  manindriyaṃ
viññāṇaṃ    viññāṇakkhandho    tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ
samaye   manāyatanaṃ   hoti   .   katamaṃ   tasmiṃ  samaye  dhammāyatanaṃ  hoti
vedanākkhandho    saññākkhandho    saṅkhārakkhandho   idaṃ   tasmiṃ   samaye
dhammāyatanaṃ hoti. Imāni tasmiṃ samaye dvāyatanāni honti.
     [77]  Katamā  tasmiṃ  samaye  dve  dhātuyo honti manoviññāṇadhātu
dhammadhātu    .    katamā    tasmiṃ    samaye    manoviññāṇadhātu   hoti
yaṃ   tasmiṃ   samaye   cittaṃ  mano  mānasaṃ  hadayaṃ  paṇḍaraṃ  mano  manāyatanaṃ
manindriyaṃ     viññāṇaṃ     viññāṇakkhandho     tajjā    manoviññāṇadhātu
ayaṃ   tasmiṃ   samaye   manoviññāṇadhātu   hoti  .  katamā  tasmiṃ  samaye
dhammadhātu     hoti    vedanākkhandho    saññākkhandho    saṅkhārakkhandho
ayaṃ   tasmiṃ   samaye   dhammadhātu   hoti   .  imā  tasmiṃ  samaye  dve
dhātuyo honti.
     [78]  Katame  tasmiṃ  samaye  tayo  āhārā  honti  phassāhāro
Manosañcetanāhāro    viññāṇāhāro    .    katamo    tasmiṃ   samaye
phassāhāro   hoti   yo   tasmiṃ   samaye   phasso   phusanā   samphusanā
samphusitattaṃ    ayaṃ    tasmiṃ   samaye   phassāhāro   hoti   .   katamo
tasmiṃ   samaye   manosañcetanāhāro   hoti  yā  tasmiṃ  samaye  cetanā
sañcetanā    sañcetayitattaṃ   ayaṃ   tasmiṃ   samaye   manosañcetanāhāro
hoti   .  katamo  tasmiṃ  samaye  viññāṇāhāro  hoti  yaṃ  tasmiṃ  samaye
cittaṃ   mano   mānasaṃ  hadayaṃ  paṇḍaraṃ  mano  manāyatanaṃ  manindriyaṃ  viññāṇaṃ
viññāṇakkhandho     tajjā    manoviññāṇadhātu    ayaṃ    tasmiṃ    samaye
viññāṇāhāro hoti. Ime tasmiṃ samaye tayo āhārā honti.
     [79]   Katamāni   tasmiṃ  samaye  aṭṭhindriyāni  honti  saddhindriyaṃ
viriyindriyaṃ     satindriyaṃ    samādhindriyaṃ    paññindriyaṃ    manindriyaṃ
somanassindriyaṃ  jīvitindriyaṃ  .  katamaṃ  tasmiṃ  samaye  saddhindriyaṃ  hoti yā
tasmiṃ    samaye   saddhā   saddahanā   okappanā   abhippasādo   saddhā
saddhindriyaṃ saddhābalaṃ idaṃ tasmiṃ samaye saddhindriyaṃ hoti.
     {79.1} Katamaṃ tasmiṃ samaye viriyindriyaṃ hoti yo tasmiṃ samaye cetasiko
viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo  ussāho  ussoḷhī
thāmo    dhiti    asithilaparakkamatā    anikkhittacchandatā    anikkhittadhuratā
dhurasampaggāho    viriyaṃ    viriyindriyaṃ    viriyabalaṃ   sammāvāyāmo   idaṃ
tasmiṃ samaye viriyindriyaṃ hoti.
     {79.2}     Katamaṃ     tasmiṃ     samaye     satindriyaṃ     hoti
yā    tasmiṃ    samaye    sati    anussati    paṭissati    sati   saraṇatā
Dhāraṇatā       apilāpanatā      asammusanatā      sati      satindriyaṃ
satibalaṃ sammāsati idaṃ tasmiṃ samaye satindriyaṃ hoti.
     {79.3}   Katamaṃ   tasmiṃ   samaye   samādhindriyaṃ  hoti  yā  tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā     samatho    samādhindriyaṃ    samādhibalaṃ    sammāsamādhi
idaṃ tasmiṃ samaye samādhindriyaṃ hoti.
     {79.4}  Katamaṃ  tasmiṃ  samaye  paññindriyaṃ  hoti  yā  tasmiṃ samaye
paññā   pajānanā   vicayo   pavicayo  dhammavicayo  sallakkhaṇā  upalakkhaṇā
paccupalakkhaṇā   paṇḍiccaṃ   kosallaṃ  nepuññaṃ  vebhabyā  cintā  upaparikkhā
bhūrī    medhā    pariṇāyikā    vipassanā   sampajaññaṃ   patodo   paññā
paññindriyaṃ    paññābalaṃ    paññāsatthaṃ    paññāpāsādo   paññāāloko
paññāobhāso    paññāpajjoto    paññāratanaṃ    amoho    dhammavicayo
sammādiṭṭhi idaṃ tasmiṃ samaye paññindriyaṃ hoti.
     {79.5}  Katamaṃ  tasmiṃ  samaye  manindriyaṃ  hoti yaṃ tasmiṃ samaye cittaṃ
mano   mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ   viññāṇaṃ
viññāṇakkhandho     tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ    samaye
manindriyaṃ hoti.
     {79.6}    Katamaṃ    tasmiṃ   samaye   somanassindriyaṃ   hoti   yaṃ
tasmiṃ   samaye   cetasikaṃ   sātaṃ   cetasikaṃ   sukhaṃ   cetosamphassajaṃ  sātaṃ
sukhaṃ  vedayitaṃ  cetosamphassajā  sātā  sukhā  vedanā  idaṃ  tasmiṃ  samaye
somanassindriyaṃ hoti.
     {79.7}  Katamaṃ  tasmiṃ  samaye  jīvitindriyaṃ  hoti  yo  tesaṃ arūpīnaṃ
dhammānaṃ   āyu   ṭhiti   yapanā   yāpanā   iriyanā   vattanā   pālanā
jīvitaṃ      jīvitindriyaṃ      idaṃ      tasmiṃ      samaye     jīvitindriyaṃ
Hoti. Imāni tasmiṃ samaye aṭṭhindriyāni honti.
     [80]  Katamaṃ  tasmiṃ  samaye pañcaṅgikaṃ jhānaṃ hoti vitakko vicāro pīti
sukhaṃ cittassekaggatā.
     {80.1}  Katamo  tasmiṃ  samaye vitakko hoti yo tasmiṃ samaye takko
vitakko  saṅkappo  appanā  byappanā  cetaso abhiniropanā sammāsaṅkappo
ayaṃ tasmiṃ samaye vitakko hoti.
     {80.2}  Katamo  tasmiṃ  samaye vicāro hoti yo tasmiṃ samaye cāro
vicāro   anuvicāro   upavicāro   cittassa   anusandhanatā  anupekkhanatā
ayaṃ tasmiṃ samaye vicāro hoti.
     {80.3}  Katamā  tasmiṃ  samaye  pīti  hoti  yā  tasmiṃ  samaye pīti
pāmojjaṃ    āmodanā   pamodanā   hāso   pahāso   vitti   odagyaṃ
attamanatā cittassa ayaṃ tasmiṃ samaye pīti hoti.
     {80.4}  Katamaṃ  tasmiṃ  samaye sukhaṃ hoti yaṃ tasmiṃ samaye cetasikaṃ sātaṃ
cetasikaṃ  sukhaṃ  cetosamphassajaṃ  sātaṃ  sukhaṃ  vedayitaṃ  cetosamphassajā sātā
sukhā vedanā idaṃ tasmiṃ samaye sukhaṃ hoti.
     {80.5}  Katamā  tasmiṃ  samaye  cittassekaggatā  hoti  yā  tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā     samatho    samādhindriyaṃ    samādhibalaṃ    sammāsamādhi
ayaṃ   tasmiṃ   samaye   cittassekaggatā   hoti   .   idaṃ  tasmiṃ  samaye
pañcaṅgikaṃ jhānaṃ hoti.
     [81]  Katamo  tasmiṃ  samaye  pañcaṅgiko  maggo  hoti  sammādiṭṭhi
sammāsaṅkappo    sammāvāyāmo   sammāsati   sammāsamādhi   .   katamā
Tasmiṃ   samaye   sammādiṭṭhi   hoti  yā  tasmiṃ  samaye  paññā  pajānanā
vicayo    pavicayo   dhammavicayo   sallakkhaṇā   upalakkhaṇā   paccupalakkhaṇā
paṇḍiccaṃ   kosallaṃ   nepuññaṃ   vebhabyā  cintā  upaparikkhā  bhūrī  medhā
pariṇāyikā    vipassanā    sampajaññaṃ    patodo    paññā    paññindriyaṃ
paññābalaṃ   paññāsatthaṃ   paññāpāsādo   paññāāloko   paññāobhāso
paññāpajjoto     paññāratanaṃ     amoho     dhammavicayo    sammādiṭṭhi
ayaṃ tasmiṃ samaye sammādiṭṭhi hoti.
     {81.1}  Katamo  tasmiṃ  samaye sammāsaṅkappo hoti yo tasmiṃ samaye
takko   vitakko   saṅkappo   appanā   byappanā  cetaso  abhiniropanā
sammāsaṅkappo ayaṃ tasmiṃ samaye sammāsaṅkappo hoti.
     {81.2}  Katamo  tasmiṃ  samaye sammāvāyāmo hoti yo tasmiṃ samaye
cetasiko  viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo  ussāho
ussoḷhī  thāmo  dhiti  asithilaparakkamatā  anikkhittacchandatā  anikkhittadhuratā
dhurasampaggāho   viriyaṃ   viriyindriyaṃ   viriyabalaṃ  sammāvāyāmo  ayaṃ  tasmiṃ
samaye sammāvāyāmo hoti.
     {81.3}  Katamā  tasmiṃ  samaye  sammāsati hoti yā tasmiṃ samaye sati
anussati   paṭissati   sati   saraṇatā   dhāraṇatā  apilāpanatā  asammusanatā
sati satindriyaṃ satibalaṃ sammāsati ayaṃ tasmiṃ samaye sammāsati hoti.
     {81.4}   Katamo   tasmiṃ   samaye  sammāsamādhi  hoti  yā  tasmiṃ
samaye    cittassa    ṭhiti   saṇṭhiti   avaṭṭhiti   avisāhāro   avikkhepo
avisāhaṭamānasatā     samatho    samādhindriyaṃ    samādhibalaṃ    sammāsamādhi
Ayaṃ  tasmiṃ  samaye  sammāsamādhi  hoti  .  ayaṃ  tasmiṃ  samaye  pañcaṅgiko
maggo hoti.
     [82]   Katamāni   tasmiṃ   samaye  satta  balāni  honti  saddhābalaṃ
viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hirībalaṃ ottappabalaṃ.
     {82.1}  Katamaṃ  tasmiṃ  samaye saddhābalaṃ hoti yā tasmiṃ samaye saddhā
saddahanā    okappanā    abhippasādo   saddhā   saddhindriyaṃ   saddhābalaṃ
idaṃ tasmiṃ samaye saddhābalaṃ hoti.
     {82.2}  Katamaṃ  tasmiṃ samaye viriyabalaṃ hoti yo tasmiṃ samaye cetasiko
viriyārambho  nikkamo  parakkamo  uyyāmo  vāyāmo  ussāho  ussoḷhī
thāmo    dhiti    asithilaparakkamatā    anikkhittacchandatā    anikkhittadhuratā
dhurasampaggāho   viriyaṃ   viriyindriyaṃ   viriyabalaṃ  sammāvāyāmo  idaṃ  tasmiṃ
samaye viriyabalaṃ hoti.
     {82.3}  Katamaṃ  tasmiṃ  samaye  satibalaṃ  hoti  yā  tasmiṃ samaye sati
anussati   paṭissati   sati   saraṇatā   dhāraṇatā  apilāpanatā  asammusanatā
sati satindriyaṃ satibalaṃ sammāsati idaṃ tasmiṃ samaye satibalaṃ hoti.
     {82.4}  Katamaṃ  tasmiṃ samaye samādhibalaṃ hoti yā tasmiṃ samaye cittassa
ṭhiti   saṇṭhiti  avaṭṭhiti  avisāhāro  avikkhepo  avisāhaṭamānasatā  samatho
samādhindriyaṃ samādhibalaṃ sammāsamādhi idaṃ tasmiṃ samaye samādhibalaṃ hoti.
     {82.5}  Katamaṃ  tasmiṃ  samaye paññābalaṃ hoti yā tasmiṃ samaye paññā
pajānanā  vicayo  pavicayo  dhammavicayo  sallakkhaṇā upalakkhaṇā paccupalakkhaṇā
paṇḍiccaṃ   kosallaṃ   nepuññaṃ   vebhabyā  cintā  upaparikkhā  bhūrī  medhā
Pariṇāyikā    vipassanā    sampajaññaṃ    patodo    paññā    paññindriyaṃ
paññābalaṃ   paññāsatthaṃ   paññāpāsādo   paññāāloko   paññāobhāso
paññāpajjoto     paññāratanaṃ     amoho     dhammavicayo    sammādiṭṭhi
idaṃ tasmiṃ samaye paññābalaṃ hoti.
     {82.6}  Katamaṃ  tasmiṃ  samaye  hirībalaṃ  hoti  yaṃ tasmiṃ samaye hiriyati
hiriyitabbena   hiriyati   pāpakānaṃ   akusalānaṃ   dhammānaṃ  samāpattiyā  idaṃ
tasmiṃ samaye hirībalaṃ hoti.
     {82.7} Katamaṃ tasmiṃ samaye ottappabalaṃ hoti yaṃ tasmiṃ samaye ottappati
ottappitabbena   ottappati   pāpakānaṃ  akusalānaṃ  dhammānaṃ  samāpattiyā
idaṃ   tasmiṃ   samaye  ottappabalaṃ  hoti  .  imāni  tasmiṃ  samaye  satta
balāni honti.
     [83]  Katame  tasmiṃ  samaye  tayo  hetū  honti  alobho adoso
amoho.
     {83.1}  Katamo  tasmiṃ  samaye  alobho  hoti  yo  tasmiṃ  samaye
alobho   alubbhanā   alubbhitattaṃ   asārāgo  asārajjanā  asārajjitattaṃ
anabhijjhā alobho kusalamūlaṃ ayaṃ tasmiṃ samaye alobho hoti.
     {83.2}  Katamo  tasmiṃ samaye adoso hoti yo tasmiṃ samaye adoso
adūsanā    adūsitattaṃ    abyāpādo    abyāpajjo   adoso   kusalamūlaṃ
ayaṃ tasmiṃ samaye adoso hoti.
     {83.3}  Katamo  tasmiṃ  samaye  amoho  hoti  yā  tasmiṃ  samaye
paññā     pajānanā     vicayo    pavicayo    dhammavicayo    sallakkhaṇā
upalakkhaṇā      paccupalakkhaṇā      paṇḍiccaṃ      kosallaṃ      nepuññaṃ
vebhabyā    cintā   upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā
Sampajaññaṃ    patodo    paññā    paññindriyaṃ    paññābalaṃ    paññāsatthaṃ
paññāpāsādo     paññāāloko     paññāobhāso     paññāpajjoto
paññāratanaṃ   amoho   dhammavicayo   sammādiṭṭhi   amoho   kusalamūlaṃ  ayaṃ
tasmiṃ samaye amoho hoti. Ime tasmiṃ samaye tayo hetū honti.
     [84]   Katamo   tasmiṃ   samaye  eko  phasso  hoti  yo  tasmiṃ
samaye   phasso   phusanā   samphusanā   samphusitattaṃ   ayaṃ   tasmiṃ   samaye
eko phasso hoti.
     [85]  Katamā  tasmiṃ  samaye  ekā  vedanā  hoti yaṃ tasmiṃ samaye
cetasikaṃ   sātaṃ   cetasikaṃ   sukhaṃ   cetosamphassajaṃ   sātaṃ   sukhaṃ  vedayitaṃ
cetosamphassajā   sātā   sukhā   vedanā   ayaṃ   tasmiṃ  samaye  ekā
vedanā hoti 1-.
     [86]  Katamā  tasmiṃ  samaye  ekā  saññā  hoti yā tasmiṃ samaye
saññā    sañjānanā    sañjānitattaṃ    ayaṃ    tasmiṃ    samaye   ekā
saññā hoti 2-.
     [87]  Katamā  tasmiṃ  samaye  ekā  cetanā hoti yā tasmiṃ samaye
cetanā   sañcetanā   sañcetayitattaṃ  ayaṃ  tasmiṃ  samaye  ekā  cetanā
hoti 3-.
@Footnote:1-2-3 imāni padabhājanāni purimehi na samenti. tattha hi
@tajjāmanoviññāṇadhātusamphassajanti ca tajjāmanoviññāṇadhātusamphassajāti
@ca dissati. tasmā tattha atirekaṃ vā idha ūnaṃ vā siyā.
     [88]  Katamaṃ  tasmiṃ  samaye  ekaṃ  cittaṃ  hoti yaṃ tasmiṃ samaye cittaṃ
mano   mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ   viññāṇaṃ
viññāṇakkhandho   tajjā   manoviññāṇadhātu   idaṃ   tasmiṃ   samaye   ekaṃ
cittaṃ hoti.
     [89]   Katamo   tasmiṃ   samaye  eko  vedanākkhandho  hoti  yaṃ
tasmiṃ   samaye   cetasikaṃ  sātaṃ  cetasikaṃ  sukhaṃ  cetosamphassajaṃ  sātaṃ  sukhaṃ
vedayitaṃ   cetosamphassajā   sātā   sukhā   vedanā  ayaṃ  tasmiṃ  samaye
eko vedanākkhandho hoti.
     [90]   Katamo   tasmiṃ   samaye  eko  saññākkhandho  hoti  yā
tasmiṃ   samaye   saññā   sañjānanā   sañjānitattaṃ   ayaṃ   tasmiṃ  samaye
eko saññākkhandho hoti.
     [91]  Katamo  tasmiṃ  samaye  eko  saṅkhārakkhandho  hoti  phasso
cetanā   vitakko  vicāro  pīti  cittassekaggatā  saddhindriyaṃ  viriyindriyaṃ
satindriyaṃ     samādhindriyaṃ    paññindriyaṃ    jīvitindriyaṃ    sammādiṭṭhi
sammāsaṅkappo  sammāvāyāmo  sammāsati  sammāsamādhi  saddhābalaṃ  viriyabalaṃ
satibalaṃ   samādhibalaṃ   paññābalaṃ   hirībalaṃ   ottappabalaṃ   alobho  adoso
amoho     anabhijjhā    abyāpādo    sammādiṭṭhi    hirī    ottappaṃ
kāyappassaddhi    cittappassaddhi    kāyalahutā    cittalahutā    kāyamudutā
cittamudutā      kāyakammaññatā      cittakammaññatā      kāyapāguññatā
cittapāguññatā    kāyujukatā    cittujukatā    sati    sampajaññaṃ   samatho
Vipassanā   paggāho   avikkhepo  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi    paṭiccasamuppannā    arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ
ṭhapetvā   saññākkhandhaṃ   ṭhapetvā   viññāṇakkhandhaṃ   ayaṃ   tasmiṃ  samaye
eko saṅkhārakkhandho hoti.
     [92]   Katamo   tasmiṃ   samaye  eko  viññāṇakkhandho  hoti  yaṃ
tasmiṃ   samaye   cittaṃ   mano   mānasaṃ   hadayaṃ   paṇḍaraṃ  mano  manāyatanaṃ
manindriyaṃ     viññāṇaṃ     viññāṇakkhandho     tajjā    manoviññāṇadhātu
ayaṃ tasmiṃ samaye eko viññāṇakkhandho hoti.
     [93]   Katamaṃ   tasmiṃ   samaye   ekaṃ  manāyatanaṃ  hoti  yaṃ  tasmiṃ
samaye   cittaṃ   mano   mānasaṃ  hadayaṃ  paṇḍaraṃ  mano  manāyatanaṃ  manindriyaṃ
viññāṇaṃ    viññāṇakkhandho    tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ
samaye ekaṃ manāyatanaṃ hoti.
     [94]   Katamaṃ   tasmiṃ   samaye   ekaṃ  manindriyaṃ  hoti  yaṃ  tasmiṃ
samaye   cittaṃ   mano   mānasaṃ  hadayaṃ  paṇḍaraṃ  mano  manāyatanaṃ  manindriyaṃ
viññāṇaṃ    viññāṇakkhandho    tajjā    manoviññāṇadhātu    idaṃ    tasmiṃ
samaye ekaṃ manindriyaṃ hoti.
     [95]   Katamā   tasmiṃ  samaye  ekā  manoviññāṇadhātu  hoti  yaṃ
tasmiṃ   samaye   cittaṃ   mano   mānasaṃ   .pe.  tajjā  manoviññāṇadhātu
ayaṃ tasmiṃ samaye ekā manoviññāṇadhātu hoti.
     [96]  Katamaṃ  tasmiṃ  samaye  ekaṃ  dhammāyatanaṃ  hoti vedanākkhandho
Saññākkhandho saṅkhārakkhandho idaṃ tasmiṃ samaye ekaṃ dhammāyatanaṃ hoti.
     [97]  Katamā  tasmiṃ  samaye  ekā  dhammadhātu hoti vedanākkhandho
saññākkhandho   saṅkhārakkhandho   ayaṃ   tasmiṃ   samaye   ekā  dhammadhātu
hoti.
     [98]  Ye  vā  pana  tasmiṃ  samaye  aññepi atthi paṭiccasamuppannā
arūpino dhammā ime dhammā kusalā.
                      Koṭṭhāsavāraṃ.



             The Pali Tipitaka in Roman Character Volume 34 page 21-33. https://84000.org/tipitaka/read/roman_read.php?B=34&A=403              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=403              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=74&items=25              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=73              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5084              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=5084              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]