ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [539] Katamantaṃ rūpaṃ noupādā phoṭṭhabbāyatanaṃ āpodhātu.
     [540]   Katamantaṃ   rūpaṃ   phoṭṭhabbāyatanaṃ   paṭhavīdhātu   tejodhātu
vāyodhātu    kakkhaḷaṃ    mudukaṃ   saṇhaṃ   pharusaṃ   sukhasamphassaṃ   dukkhasamphassaṃ
garukaṃ   lahukaṃ   yaṃ   phoṭṭhabbaṃ   anidassanaṃ  sappaṭighaṃ  kāyena  anidassanena
sappaṭighena  phusi  vā  phusati  vā  phusissati  vā  phuse vā phoṭṭhabbopeso
phoṭṭhabbāyatanaṃpetaṃ phoṭṭhabbadhātupesā idantaṃ rūpaṃ phoṭṭhabbāyatanaṃ.
     {540.1}   Katamantaṃ   rūpaṃ   phoṭṭhabbāyatanaṃ  paṭhavīdhātu  tejodhātu
vāyodhātu   kakkhaḷaṃ   mudukaṃ   saṇhaṃ  pharusaṃ  sukhasamphassaṃ  dukkhasamphassaṃ  garukaṃ
lahukaṃ   yamhi   phoṭṭhabbamhi   anidassanamhi  sappaṭighamhi  kāyo  anidassano
sappaṭigho   paṭihaññi   vā   paṭihaññati   vā  paṭihaññissati  vā  paṭihaññe
vā  phoṭṭhabbopeso  phoṭṭhabbāyatanaṃpetaṃ  phoṭṭhabbadhātupesā  idantaṃ  rūpaṃ
phoṭṭhabbāyatanaṃ.
     {540.2}   Katamantaṃ   rūpaṃ   phoṭṭhabbāyatanaṃ  paṭhavīdhātu  tejodhātu
vāyodhātu    kakkhaḷaṃ    mudukaṃ   saṇhaṃ   pharusaṃ   sukhasamphassaṃ   dukkhasamphassaṃ
garukaṃ    lahukaṃ    yo    phoṭṭhabbo    anidassano   sappaṭigho   kāyamhi
@Footnote: 1 purimabhāṇavārato sambandhagaṇanāya sattamaṃ bhavitabbaṃ.
Anidassanamhi   sappaṭighamhi   paṭihaññi   vā   paṭihaññati   vā  paṭihaññissati
vā      paṭihaññe     vā     phoṭṭhabbopeso     phoṭṭhabbāyatanaṃpetaṃ
phoṭṭhabbadhātupesā idantaṃ rūpaṃ phoṭṭhabbāyatanaṃ.
     {540.3}   Katamantaṃ   rūpaṃ   phoṭṭhabbāyatanaṃ  paṭhavīdhātu  tejodhātu
vāyodhātu   kakkhaḷaṃ   mudukaṃ   saṇhaṃ  pharusaṃ  sukhasamphassaṃ  dukkhasamphassaṃ  garukaṃ
lahukaṃ   yaṃ   phoṭṭhabbaṃ   ārabbha   kāyaṃ  nissāya  kāyasamphasso  uppajji
vā  uppajjati  vā  uppajjissati  vā  uppajje  vā  .pe. Yaṃ phoṭṭhabbaṃ
ārabbha   kāyaṃ  nissāya  kāyasamphassajā  vedanā  .pe.  saññā  .pe.
Cetanā   .pe.  kāyaviññāṇaṃ  uppajji  vā  uppajjati  vā  uppajjissati
vā  uppajje  vā  .pe.  yaṃphoṭṭhabbārammaṇo kāyaṃ nissāya kāyasamphasso
uppajji   vā   uppajjati  vā  uppajjissati  vā  uppajje  vā  .pe.
Yaṃphoṭṭhabbārammaṇā kāyaṃ nissāya
kāyasamphassajā    vedanā   .pe.   saññā   .pe.   cetanā   .pe.
Kāyaviññāṇaṃ   uppajji   vā  uppajjati  vā  uppajjissati  vā  uppajje
vā      phoṭṭhabbopeso     phoṭṭhabbāyatanaṃpetaṃ     phoṭṭhabbadhātupesā
idantaṃ rūpaṃ phoṭṭhabbāyatanaṃ.
     [541]   Katamantaṃ  rūpaṃ  āpodhātu  yaṃ  āpo  āpogataṃ  sineho
sinehagataṃ bandhanattaṃ rūpassa idantaṃ rūpaṃ āpodhātu.
                   Idantaṃ rūpaṃ noupādā.
     [542]  Katamantaṃ  rūpaṃ  upādinnaṃ  cakkhāyatanaṃ  sotāyatanaṃ ghānāyatanaṃ
jivhāyatanaṃ   kāyāyatanaṃ   itthindriyaṃ   purisindriyaṃ  jīvitindriyaṃ  yaṃ  vā
panaññampi   atthi  rūpaṃ  kammassa  katattā  rūpāyatanaṃ  gandhāyatanaṃ  rasāyatanaṃ
phoṭṭhabbāyatanaṃ    ākāsadhātu    āpodhātu   rūpassa   upacayo   rūpassa
santati kabaḷiṃkāro āhāro idantaṃ rūpaṃ upādinnaṃ.
     {542.1}   Katamantaṃ   rūpaṃ   anupādinnaṃ   saddāyatanaṃ  kāyaviññatti
vacīviññatti   rūpassa   lahutā   rūpassa  mudutā  rūpassa  kammaññatā  rūpassa
jaratā   rūpassa   aniccatā   yaṃ  vā  panaññampi  atthi  rūpaṃ  na  kammassa
katattā   rūpāyatanaṃ   gandhāyatanaṃ   rasāyatanaṃ  phoṭṭhabbāyatanaṃ  ākāsadhātu
āpodhātu  rūpassa  upacayo  rūpassa  santati  kabaḷiṃkāro  āhāro  idantaṃ
rūpaṃ anupādinnaṃ.
     [543]   Katamantaṃ   rūpaṃ   upādinnupādāniyaṃ   cakkhāyatanaṃ   .pe.
Kāyāyatanaṃ   itthindriyaṃ   purisindriyaṃ   jīvitindriyaṃ   yaṃ  vā  panaññampi
atthi    rūpaṃ    kammassa    katattā   rūpāyatanaṃ   gandhāyatanaṃ   rasāyatanaṃ
phoṭṭhabbāyatanaṃ    ākāsadhātu    āpodhātu   rūpassa   upacayo   rūpassa
santati kabaḷiṃkāro āhāro idantaṃ rūpaṃ upādinnupādāniyaṃ.
     {543.1}    Katamantaṃ    rūpaṃ    anupādinnupādāniyaṃ    saddāyatanaṃ
kāyaviññatti    vacīviññatti    rūpassa   lahutā   rūpassa   mudutā   rūpassa
kammaññatā   rūpassa   jaratā  rūpassa  aniccatā  yaṃ  vā  panaññampi  atthi
rūpaṃ   na   kammassa  katattā  rūpāyatanaṃ  saddāyatanaṃ  gandhāyatanaṃ  rasāyatanaṃ
Phoṭṭhabbāyatanaṃ    ākāsadhātu    āpodhātu   rūpassa   upacayo   rūpassa
santati kabaḷiṃkāro āhāro idantaṃ rūpaṃ anupādinnupādāniyaṃ.
     [544]    Katamantaṃ    rūpaṃ   sanidassanaṃ   rūpāyatanaṃ   idantaṃ   rūpaṃ
sanidassanaṃ    .    katamantaṃ    rūpaṃ    anidassanaṃ    cakkhāyatanaṃ    .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ anidassanaṃ.
     [545]  Katamantaṃ  rūpaṃ  sappaṭighaṃ  cakkhāyatanaṃ  sotāyatanaṃ  ghānāyatanaṃ
jivhāyatanaṃ   kāyāyatanaṃ   rūpāyatanaṃ   saddāyatanaṃ   gandhāyatanaṃ   rasāyatanaṃ
phoṭṭhabbāyatanaṃ   idantaṃ   rūpaṃ   sappaṭighaṃ   .   katamantaṃ   rūpaṃ   appaṭighaṃ
itthindriyaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ appaṭighaṃ.
     [546]  Katamantaṃ  rūpaṃ  indriyaṃ  cakkhundriyaṃ  sotindriyaṃ ghānindriyaṃ
jivhindriyaṃ   kāyindriyaṃ   itthindriyaṃ   purisindriyaṃ  jīvitindriyaṃ
idantaṃ   rūpaṃ   indriyaṃ   .   katamantaṃ  rūpaṃ  naindriyaṃ  rūpāyatanaṃ  .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ naindriyaṃ.
     [547]    Katamantaṃ   rūpaṃ   mahābhūtaṃ   phoṭṭhabbāyatanaṃ   āpodhātu
idantaṃ    rūpaṃ    mahābhūtaṃ   .   katamantaṃ   rūpaṃ   namahābhūtaṃ   cakkhāyatanaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ namahābhūtaṃ.
     [548]    Katamantaṃ    rūpaṃ    viññatti   kāyaviññatti   vacīviññatti
idantaṃ    rūpaṃ    viññatti   .   katamantaṃ   rūpaṃ   naviññatti   cakkhāyatanaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ naviññatti.
     [549]   Katamantaṃ   rūpaṃ   cittasamuṭṭhānaṃ   kāyaviññatti  vacīviññatti
Yaṃ   vā   panaññampi   atthi   rūpaṃ   cittajaṃ   cittahetukaṃ   cittasamuṭṭhānaṃ
rūpāyatanaṃ   saddāyatanaṃ  gandhāyatanaṃ  rasāyatanaṃ  phoṭṭhabbāyatanaṃ  ākāsadhātu
āpodhātu    rūpassa    lahutā    rūpassa   mudutā   rūpassa   kammaññatā
rūpassa    upacayo    rūpassa    santati   kabaḷiṃkāro   āhāro   idantaṃ
rūpaṃ    cittasamuṭṭhānaṃ   .   katamantaṃ   rūpaṃ   nacittasamuṭṭhānaṃ   cakkhāyatanaṃ
.pe.    kāyāyatanaṃ    itthindriyaṃ    purisindriyaṃ    jīvitindriyaṃ   rūpassa
jaratā   rūpassa   aniccatā   yaṃ   vā  panaññampi  atthi  rūpaṃ  na  cittajaṃ
na   cittahetukaṃ   na   cittasamuṭṭhānaṃ   rūpāyatanaṃ   saddāyatanaṃ  gandhāyatanaṃ
rasāyatanaṃ    phoṭṭhabbāyatanaṃ   ākāsadhātu   āpodhātu   rūpassa   lahutā
rūpassa    mudutā    rūpassa    kammaññatā    rūpassa    upacayo   rūpassa
santati kabaḷiṃkāro āhāro idantaṃ rūpaṃ nacittasamuṭṭhānaṃ.
     [550]    Katamantaṃ    rūpaṃ   cittasahabhu   kāyaviññatti   vacīviññatti
idantaṃ   rūpaṃ   cittasahabhu   .   katamantaṃ   rūpaṃ   nacittasahabhu   cakkhāyatanaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ nacittasahabhu.
     [551]   Katamantaṃ   rūpaṃ   cittānuparivatti  kāyaviññatti  vacīviññatti
idantaṃ  rūpaṃ  cittānuparivatti  .  katamantaṃ  rūpaṃ  nacittānuparivatti cakkhāyatanaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ nacittānuparivatti.
     [552]   Katamantaṃ   rūpaṃ  ajjhattikaṃ  cakkhāyatanaṃ  .pe.  kāyāyatanaṃ
idantaṃ   rūpaṃ   ajjhattikaṃ   .   katamantaṃ   rūpaṃ  bāhiraṃ  rūpāyatanaṃ  .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ.
     [553]  Katamantaṃ  rūpaṃ  oḷārikaṃ  cakkhāyatanaṃ  .pe. Phoṭṭhabbāyatanaṃ
idantaṃ    rūpaṃ    oḷārikaṃ    .    katamantaṃ   rūpaṃ   sukhumaṃ   itthindriyaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ sukhumaṃ.
     [554]   Katamantaṃ   rūpaṃ   dūre   itthindriyaṃ   .pe.  kabaḷiṃkāro
āhāro   idantaṃ   rūpaṃ   dūre   .  katamantaṃ  rūpaṃ  santike  cakkhāyatanaṃ
.pe. Phoṭṭhabbāyatanaṃ idantaṃ rūpaṃ santike.
     [555]    Katamantaṃ    rūpaṃ    cakkhusamphassassa   vatthu   cakkhāyatanaṃ
idantaṃ   rūpaṃ   cakkhusamphassassa   vatthu   .  katamantaṃ  rūpaṃ  cakkhusamphassassa
navatthu    sotāyatanaṃ    .pe.    kabaḷiṃkāro   āhāro   idantaṃ   rūpaṃ
cakkhusamphassassa navatthu.
     [556]  Katamantaṃ  rūpaṃ  cakkhusamphassajāya  vedanāya  .pe.  saññāya
.pe.     cetanāya    .pe.    cakkhuviññāṇassa    vatthu    cakkhāyatanaṃ
idantaṃ   rūpaṃ   cakkhuviññāṇassa   vatthu   .  katamantaṃ  rūpaṃ  cakkhuviññāṇassa
navatthu    sotāyatanaṃ    .pe.    kabaḷiṃkāro   āhāro   idantaṃ   rūpaṃ
cakkhuviññāṇassa navatthu.
     [557]   Katamantaṃ   rūpaṃ   sotasamphassassa   .pe.  ghānasamphassassa
.pe.    jivhāsamphassassa   .pe.   kāyasamphassassa   vatthu   kāyāyatanaṃ
idantaṃ   rūpaṃ   kāyasamphassassa   vatthu   .  katamantaṃ  rūpaṃ  kāyasamphassassa
navatthu    cakkhāyatanaṃ    .pe.    kabaḷiṃkāro   āhāro   idantaṃ   rūpaṃ
kāyasamphassassa navatthu.
     [558]  Katamantaṃ  rūpaṃ  kāyasamphassajāya  vedanāya  .pe.  saññāya
.pe.   cetanāya   .pe.   kāyaviññāṇassa   vatthu   kāyāyatanaṃ  idantaṃ
rūpaṃ    kāyaviññāṇassa    vatthu    .    katamantaṃ   rūpaṃ   kāyaviññāṇassa
navatthu    cakkhāyatanaṃ    .pe.    kabaḷiṃkāro   āhāro   idantaṃ   rūpaṃ
kāyaviññāṇassa navatthu.
     [559]    Katamantaṃ   rūpaṃ   cakkhusamphassassa   ārammaṇaṃ   rūpāyatanaṃ
idantaṃ   rūpaṃ  cakkhusamphassassa  ārammaṇaṃ  .  katamantaṃ  rūpaṃ  cakkhusamphassassa
naārammaṇaṃ      cakkhāyatanaṃ      .pe.      kabaḷiṃkāro      āhāro
idantaṃ rūpaṃ cakkhusamphassassa naārammaṇaṃ.
     [560]  Katamantaṃ  rūpaṃ  cakkhusamphassajāya  vedanāya  .pe.  saññāya
.pe.    cetanāya    .pe.    cakkhuviññāṇassa    ārammaṇaṃ   rūpāyatanaṃ
idantaṃ   rūpaṃ  cakkhuviññāṇassa  ārammaṇaṃ  .  katamantaṃ  rūpaṃ  cakkhuviññāṇassa
naārammaṇaṃ      cakkhāyatanaṃ      .pe.      kabaḷiṃkāro      āhāro
idantaṃ rūpaṃ cakkhuviññāṇassa naārammaṇaṃ.
     [561]   Katamantaṃ   rūpaṃ   sotasamphassassa   .pe.  ghānasamphassassa
.pe.     jivhāsamphassassa     .pe.     kāyasamphassassa     ārammaṇaṃ
phoṭṭhabbāyatanaṃ   idantaṃ   rūpaṃ   kāyasamphassassa   ārammaṇaṃ   .  katamantaṃ
rūpaṃ    kāyasamphassassa    naārammaṇaṃ    cakkhāyatanaṃ   .pe.   kabaḷiṃkāro
āhāro idantaṃ rūpaṃ kāyasamphassassa naārammaṇaṃ.
     [562]  Katamantaṃ  rūpaṃ  kāyasamphassajāya  vedanāya  .pe.  saññāya
.pe.   Cetanāya   .pe.   kāyaviññāṇassa   ārammaṇaṃ   phoṭṭhabbāyatanaṃ
idantaṃ      rūpaṃ      kāyaviññāṇassa     ārammaṇaṃ     .     katamantaṃ
rūpaṃ    kāyaviññāṇassa    naārammaṇaṃ    cakkhāyatanaṃ   .pe.   kabaḷiṃkāro
āhāro idantaṃ rūpaṃ kāyaviññāṇassa naārammaṇaṃ.
     [563]   Katamantaṃ   rūpaṃ  cakkhāyatanaṃ  yaṃ  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāya    pasādo    .pe.    suñño    gāmopeso   idantaṃ   rūpaṃ
cakkhāyatanaṃ    .    katamantaṃ    rūpaṃ   nacakkhāyatanaṃ   sotāyatanaṃ   .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ nacakkhāyatanaṃ.
     [564]   Katamantaṃ   rūpaṃ   sotāyatanaṃ   .pe.  ghānāyatanaṃ  .pe.
Jivhāyatanaṃ    .pe.    kāyāyatanaṃ   yo   kāyo   catunnaṃ   mahābhūtānaṃ
upādāya    pasādo    .pe.    suñño    gāmopeso   idantaṃ   rūpaṃ
kāyāyatanaṃ    .    katamantaṃ    rūpaṃ   nakāyāyatanaṃ   cakkhāyatanaṃ   .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ nakāyāyatanaṃ.
     [565]   Katamantaṃ   rūpaṃ   rūpāyatanaṃ   yaṃ  rūpaṃ  catunnaṃ  mahābhūtānaṃ
upādāya   vaṇṇanibhā   .pe.   rūpadhātupesā  idantaṃ  rūpaṃ  rūpāyatanaṃ .
Katamantaṃ   rūpaṃ   narūpāyatanaṃ   cakkhāyatanaṃ   .pe.   kabaḷiṃkāro  āhāro
idantaṃ rūpaṃ narūpāyatanaṃ.
     [566]   Katamantaṃ   rūpaṃ   saddāyatanaṃ   .pe.  gandhāyatanaṃ  .pe.
Rasāyatanaṃ   .pe.   phoṭṭhabbāyatanaṃ  paṭhavīdhātu  .pe.  phoṭṭhabbadhātupesā
idantaṃ    rūpaṃ    phoṭṭhabbāyatanaṃ   .   katamantaṃ   rūpaṃ   naphoṭṭhabbāyatanaṃ
Cakkhāyatanaṃ     .pe.     kabaḷiṃkāro     āhāro     idantaṃ     rūpaṃ
naphoṭṭhabbāyatanaṃ.
     [567]    Katamantaṃ   rūpaṃ   cakkhudhātu   cakkhāyatanaṃ   idantaṃ   rūpaṃ
cakkhudhātu    .    katamantaṃ    rūpaṃ    nacakkhudhātu    sotāyatanaṃ   .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ nacakkhudhātu.
     [568]   Katamantaṃ   rūpaṃ   sotadhātu   .pe.   ghānadhātu   .pe.
Jivhādhātu   .pe.   kāyadhātu   kāyāyatanaṃ   idantaṃ  rūpaṃ  kāyadhātu .
Katamantaṃ   rūpaṃ   nakāyadhātu   cakkhāyatanaṃ   .pe.   kabaḷiṃkāro  āhāro
idantaṃ rūpaṃ nakāyadhātu.
     [569]  Katamantaṃ  rūpaṃ  rūpadhātu  rūpāyatanaṃ  idantaṃ  rūpaṃ  rūpadhātu.
Katamantaṃ     rūpaṃ     narūpadhātu     cakkhāyatanaṃ     .pe.    kabaḷiṃkāro
āhāro idantaṃ rūpaṃ narūpadhātu.
     [570]   Katamantaṃ   rūpaṃ   saddadhātu   .pe.   gandhadhātu   .pe.
Rasadhātu     .pe.    phoṭṭhabbadhātu    phoṭṭhabbāyatanaṃ    idantaṃ    rūpaṃ
phoṭṭhabbadhātu   .   katamantaṃ   rūpaṃ   naphoṭṭhabbadhātu   cakkhāyatanaṃ  .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ naphoṭṭhabbadhātu.
     [571]   Katamantaṃ   rūpaṃ  cakkhundriyaṃ  yaṃ  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāya    pasādo    .pe.    suñño    gāmopeso   idantaṃ   rūpaṃ
cakkhundriyaṃ    .    katamantaṃ    rūpaṃ   nacakkhundriyaṃ   sotāyatanaṃ   .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ nacakkhundriyaṃ.
     [572]   Katamantaṃ   rūpaṃ   sotindriyaṃ   .pe.  ghānindriyaṃ  .pe.
Jivhindriyaṃ    .pe.    kāyindriyaṃ   yo   kāyo   catunnaṃ   mahābhūtānaṃ
upādāya    pasādo    .pe.    suñño    gāmopeso   idantaṃ   rūpaṃ
kāyindriyaṃ    .    katamantaṃ    rūpaṃ   nakāyindriyaṃ   cakkhāyatanaṃ   .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ nakāyindriyaṃ.
     [573]    Katamantaṃ   rūpaṃ   itthindriyaṃ   yaṃ   itthiyā   itthīliṅgaṃ
itthīnimittaṃ   itthīkuttaṃ   itthākappo   itthittaṃ   itthībhāvo   idantaṃ
rūpaṃ   itthindriyaṃ   .   katamantaṃ   rūpaṃ   naitthindriyaṃ  cakkhāyatanaṃ  .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ naitthindriyaṃ.
     [574]    Katamantaṃ   rūpaṃ   purisindriyaṃ   yaṃ   purisassa   purisaliṅgaṃ
purisanimittaṃ    purisakuttaṃ    purisākappo    purisattaṃ   purisabhāvo   idantaṃ
rūpaṃ   purisindriyaṃ   .   katamantaṃ   rūpaṃ   napurisindriyaṃ  cakkhāyatanaṃ  .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ napurisindriyaṃ.
     [575]   Katamantaṃ   rūpaṃ   jīvitindriyaṃ   yo  tesaṃ  rūpīnaṃ  dhammānaṃ
āyu  ṭhiti  yapanā  yāpanā  iriyanā  vattanā  pālanā  jīvitaṃ  jīvitindriyaṃ
idantaṃ   rūpaṃ   jīvitindriyaṃ   .   katamantaṃ  rūpaṃ  najīvitindriyaṃ  cakkhāyatanaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ najīvitindriyaṃ.
     [576]   Katamantaṃ   rūpaṃ   kāyaviññatti   yā   kusalacittassa   vā
akusalacittassa    vā    abyākatacittassa    vā    abhikkamantassa    vā
paṭikkamantassa  vā  ālokentassa  vā  vilokentassa  vā sammiñjentassa
Vā     pasārentassa     vā     kāyassa     thambhanā     santhambhanā
santhambhitattaṃ     viññatti    viññāpanā    viññāpitattaṃ    idantaṃ    rūpaṃ
kāyaviññatti    .   katamantaṃ   rūpaṃ   nakāyaviññatti   cakkhāyatanaṃ   .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ nakāyaviññatti.
     [577]    Katamantaṃ   rūpaṃ   vacīviññatti   yā   kusalacittassa   vā
akusalacittassa   vā   abyākatacittassa   vā   vācā   girā   byappatho
udīraṇaṃ   ghoso   ghosakammaṃ   vācā   vacībhedo   ayaṃ   vuccati   vācā
yā    tāya    vācāya    viññatti   viññāpanā   viññāpitattaṃ   idantaṃ
rūpaṃ    vacīviññatti    .    katamantaṃ    rūpaṃ    navacīviññatti   cakkhāyatanaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ navacīviññatti.
     [578]   Katamantaṃ   rūpaṃ   ākāsadhātu  yo  ākāso  ākāsagataṃ
aghaṃ   aghagataṃ   vivaro   vivaragataṃ   asamphuṭṭhaṃ   catūhi   mahābhūtehi  idantaṃ
rūpaṃ    ākāsadhātu    .    katamantaṃ   rūpaṃ   naākāsadhātu   cakkhāyatanaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ naākāsadhātu.
     [579]   Katamantaṃ  rūpaṃ  āpodhātu  yaṃ  āpo  āpogataṃ  sineho
sinehagataṃ   bandhanattaṃ   rūpassa   idantaṃ   rūpaṃ   āpodhātu   .  katamantaṃ
rūpaṃ   naāpodhātu   cakkhāyatanaṃ   .pe.   kabaḷiṃkāro   āhāro  idantaṃ
rūpaṃ naāpodhātu.
     [580]   Katamantaṃ   rūpaṃ   rūpassa   lahutā   yā   rūpassa  lahutā
lahupariṇāmatā     adandhanatā     avitthanatā    idantaṃ    rūpaṃ    rūpassa
Lahutā    .    katamantaṃ   rūpaṃ   rūpassa   nalahutā   cakkhāyatanaṃ   .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ rūpassa nalahutā.
     [581]   Katamantaṃ   rūpaṃ   rūpassa   mudutā   yā   rūpassa  mudutā
maddavatā   akakkhaḷatā   akathinatā   idantaṃ   rūpaṃ   rūpassa   mudutā  .
Katamantaṃ    rūpaṃ    rūpassa    namudutā   cakkhāyatanaṃ   .pe.   kabaḷiṃkāro
āhāro idantaṃ rūpaṃ rūpassa namudutā.
     [582]    Katamantaṃ    rūpaṃ    rūpassa   kammaññatā   yā   rūpassa
kammaññatā     kammaññattaṃ     kammaññabhāvo    idantaṃ    rūpaṃ    rūpassa
kammaññatā    .    katamantaṃ    rūpaṃ   rūpassa   nakammaññatā   cakkhāyatanaṃ
.pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ rūpassa nakammaññatā.
     [583]   Katamantaṃ  rūpaṃ  rūpassa  upacayo  yo  āyatanānaṃ  ācayo
so   rūpassa   upacayo   idantaṃ   rūpaṃ   rūpassa   upacayo   .  katamantaṃ
rūpaṃ    rūpassa   naupacayo   cakkhāyatanaṃ   .pe.   kabaḷiṃkāro   āhāro
idantaṃ rūpaṃ rūpassa naupacayo.
     [584]   Katamantaṃ   rūpaṃ   rūpassa   santati   yo  rūpassa  upacayo
sā   rūpassa   santati   idantaṃ   rūpaṃ   rūpassa  santati  .  katamantaṃ  rūpaṃ
rūpassa   nasantati   cakkhāyatanaṃ   .pe.   kabaḷiṃkāro   āhāro   idantaṃ
rūpaṃ rūpassa nasantati.
     [585]   Katamantaṃ   rūpaṃ   rūpassa   jaratā   yā   rūpassa   jarā
jīraṇatā   khaṇḍiccaṃ   pāliccaṃ   valittacatā   āyuno   saṃhāni  indriyānaṃ
Paripāko   idantaṃ   rūpaṃ   rūpassa   jaratā   .   katamantaṃ   rūpaṃ  rūpassa
najaratā     cakkhāyatanaṃ     .pe.    kabaḷiṃkāro    āhāro    idantaṃ
rūpaṃ rūpassa najaratā.
     [586]   Katamantaṃ   rūpaṃ   rūpassa   aniccatā   yo  rūpassa  khayo
vayo   bhedo   paribhedo   aniccatā   antaradhānaṃ   idantaṃ  rūpaṃ  rūpassa
aniccatā   .   katamantaṃ   rūpaṃ   rūpassa   naaniccatā  cakkhāyatanaṃ  .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ rūpassa naaniccatā.
     [587]   Katamantaṃ   rūpaṃ  kabaḷiṃkāro  āhāro  odano  kummāso
sattu   maccho   maṃsaṃ   khīraṃ   dadhi   sappi   navanītaṃ   telaṃ   madhu  phāṇitaṃ
yaṃ   vā   panaññampi   atthi   rūpaṃ   yamhi   yamhi  janapade  tesaṃ  tesaṃ
sattānaṃ    mukhāsiyaṃ   dantavikhādanaṃ   galajjhoharaṇīyaṃ   kucchivitthambhanaṃ   yāya
ojāya   sattā   yāpenti   idantaṃ   rūpaṃ   kabaḷiṃkāro   āhāro .
Katamantaṃ   rūpaṃ   na   kabaḷiṃkāro   āhāro   cakkhāyatanaṃ  .pe.  rūpassa
aniccatā idantaṃ rūpaṃ na kabaḷiṃkāro āhāro.
                  Evaṃ duvidhena rūpasaṅgaho.
                   Dukaniddeso niṭṭhito.



             The Pali Tipitaka in Roman Character Volume 34 page 215-227. https://84000.org/tipitaka/read/roman_read.php?B=34&A=4328              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=4328              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=539&items=49              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=539              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=9733              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=9733              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]