ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [634]   Katamantaṃ   rūpaṃ   upādā   upādinnaṃ  cakkhāyatanaṃ  .pe.
Kāyāyatanaṃ   itthindriyaṃ   purisindriyaṃ   jīvitindriyaṃ   yaṃ  vā  panaññampi
atthi    rūpaṃ    kammassa    katattā   rūpāyatanaṃ   gandhāyatanaṃ   rasāyatanaṃ
ākāsadhātu   rūpassa   upacayo   rūpassa   santati   kabaḷiṃkāro  āhāro
idantaṃ   rūpaṃ   upādā  upādinnaṃ  .  katamantaṃ  rūpaṃ  upādā  anupādinnaṃ
saddāyatanaṃ     kāyaviññatti    vacīviññatti    rūpassa    lahutā    rūpassa
mudutā   rūpassa   kammaññatā   rūpassa   jaratā   rūpassa   aniccatā   yaṃ
vā   panaññampi   atthi  rūpaṃ  na  kammassa  katattā  rūpāyatanaṃ  gandhāyatanaṃ
rasāyatanaṃ   ākāsadhātu   rūpassa   upacayo   rūpassa   santati  kabaḷiṃkāro
āhāro  idantaṃ  rūpaṃ  upādā  anupādinnaṃ  .  katamantaṃ  rūpaṃ  noupādā
upādinnaṃ      kammassa      katattā     phoṭṭhabbāyatanaṃ     āpodhātu
Idantaṃ   rūpaṃ   noupādā   upādinnaṃ   .   katamantaṃ   rūpaṃ   noupādā
anupādinnaṃ    na    kammassa    katattā    phoṭṭhabbāyatanaṃ    āpodhātu
idantaṃ rūpaṃ noupādā anupādinnaṃ.
     [635]   Katamantaṃ   rūpaṃ   upādā   upādinnupādāniyaṃ  cakkhāyatanaṃ
.pe.    kāyāyatanaṃ    itthindriyaṃ   purisindriyaṃ   jīvitindriyaṃ   yaṃ   vā
panaññampi    atthi    rūpaṃ    kammassa   katattā   rūpāyatanaṃ   gandhāyatanaṃ
rasāyatanaṃ   ākāsadhātu   rūpassa   upacayo   rūpassa   santati  kabaḷiṃkāro
āhāro   idantaṃ   rūpaṃ   upādā   upādinnupādāniyaṃ  .  katamantaṃ  rūpaṃ
upādā    anupādinnupādāniyaṃ    saddāyatanaṃ    kāyaviññatti   vacīviññatti
rūpassa   lahutā   rūpassa   mudutā   rūpassa   kammaññatā   rūpassa  jaratā
rūpassa    aniccatā   yaṃ   vā   panaññampi   atthi   rūpaṃ   na   kammassa
katattā    rūpāyatanaṃ    gandhāyatanaṃ    rasāyatanaṃ    ākāsadhātu   rūpassa
upacayo   rūpassa   santati   kabaḷiṃkāro   āhāro  idantaṃ  rūpaṃ  upādā
anupādinnupādāniyaṃ   .   katamantaṃ   rūpaṃ   noupādā   upādinnupādāniyaṃ
kammassa   katattā   phoṭṭhabbāyatanaṃ   āpodhātu  idantaṃ  rūpaṃ  noupādā
upādinnupādāniyaṃ   .   katamantaṃ   rūpaṃ   noupādā   anupādinnupādāniyaṃ
na    kammassa    katattā    phoṭṭhabbāyatanaṃ   āpodhātu   idantaṃ   rūpaṃ
noupādā anupādinnupādāniyaṃ.
     [636]   Katamantaṃ   rūpaṃ   upādā   sappaṭighaṃ   cakkhāyatanaṃ  .pe.
Rasāyatanaṃ    idantaṃ    rūpaṃ    upādā    sappaṭighaṃ   .   katamantaṃ   rūpaṃ
Upādā   appaṭighaṃ   itthindriyaṃ   .pe.   kabaḷiṃkāro   āhāro  idantaṃ
rūpaṃ  upādā  appaṭighaṃ  .  katamantaṃ  rūpaṃ noupādā sappaṭighaṃ phoṭṭhabbāyatanaṃ
idantaṃ     rūpaṃ     noupādā     sappaṭighaṃ     .     katamantaṃ    rūpaṃ
noupādā appaṭighaṃ āpodhātu idantaṃ rūpaṃ noupādā appaṭighaṃ.
     [637]   Katamantaṃ   rūpaṃ   upādā   oḷārikaṃ  cakkhāyatanaṃ  .pe.
Rasāyatanaṃ   idantaṃ   rūpaṃ   upādā  oḷārikaṃ  .  katamantaṃ  rūpaṃ  upādā
sukhumaṃ   itthindriyaṃ   .pe.   kabaḷiṃkāro  āhāro  idantaṃ  rūpaṃ  upādā
sukhumaṃ   .   katamantaṃ   rūpaṃ  noupādā  oḷārikaṃ  phoṭṭhabbāyatanaṃ  idantaṃ
rūpaṃ  noupādā  oḷārikaṃ  .  katamantaṃ  rūpaṃ  noupādā  sukhumaṃ āpodhātu
idantaṃ rūpaṃ noupādā sukhumaṃ.
     [638]    Katamantaṃ   rūpaṃ   upādā   dūre   itthindriyaṃ   .pe.
Kabaḷiṃkāro   āhāro   idantaṃ   rūpaṃ   upādā  dūre  .  katamantaṃ  rūpaṃ
upādā    santike    cakkhāyatanaṃ    .pe.    rasāyatanaṃ   idantaṃ   rūpaṃ
upādā   santike   .   katamantaṃ   rūpaṃ   noupādā   dūre  āpodhātu
idantaṃ   rūpaṃ   noupādā   dūre  .  katamantaṃ  rūpaṃ  noupādā  santike
phoṭṭhabbāyatanaṃ idantaṃ rūpaṃ noupādā santike.
     [639]   Katamantaṃ   rūpaṃ   upādinnaṃ   sanidassanaṃ  kammassa  katattā
rūpāyatanaṃ    idantaṃ    rūpaṃ   upādinnaṃ   sanidassanaṃ   .   katamantaṃ   rūpaṃ
upādinnaṃ    anidassanaṃ    cakkhāyatanaṃ   .pe.   kāyāyatanaṃ    itthindriyaṃ
purisindriyaṃ    jīvitindriyaṃ   yaṃ   vā   panaññampi   atthi   rūpaṃ   kammassa
Katattā   gandhāyatanaṃ   rasāyatanaṃ  phoṭṭhabbāyatanaṃ  ākāsadhātu  āpodhātu
rūpassa     upacayo     rūpassa     santati     kabaḷiṃkāro     āhāro
idantaṃ    rūpaṃ   upādinnaṃ   anidassanaṃ   .   katamantaṃ   rūpaṃ   anupādinnaṃ
sanidassanaṃ   na   kammassa   katattā   rūpāyatanaṃ   idantaṃ  rūpaṃ  anupādinnaṃ
sanidassanaṃ    .    katamantaṃ    rūpaṃ   anupādinnaṃ   anidassanaṃ   saddāyatanaṃ
kāyaviññatti    vacīviññatti    rūpassa   lahutā   rūpassa   mudutā   rūpassa
kammaññatā   rūpassa   jaratā   rūpassa   aniccatā   yaṃ   vā   panaññampi
atthi   rūpaṃ   na  kammassa  katattā  gandhāyatanaṃ  rasāyatanaṃ  phoṭṭhabbāyatanaṃ
ākāsadhātu   āpodhātu   rūpassa   upacayo   rūpassa  santati  kabaḷiṃkāro
āhāro idantaṃ rūpaṃ anupādinnaṃ anidassanaṃ.
     [640]   Katamantaṃ   rūpaṃ   upādinnaṃ   sappaṭighaṃ  cakkhāyatanaṃ  .pe.
Kāyāyatanaṃ   yaṃ   vā  panaññampi  atthi  rūpaṃ  kammassa  katattā  rūpāyatanaṃ
gandhāyatanaṃ  rasāyatanaṃ  phoṭṭhabbāyatanaṃ  idantaṃ  rūpaṃ  upādinnaṃ  sappaṭighaṃ .
Katamantaṃ  rūpaṃ  upādinnaṃ appaṭighaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ
yaṃ  vā  panaññampi  atthi  rūpaṃ  kammassa  katattā  ākāsadhātu  āpodhātu
rūpassa   upacayo   rūpassa   santati   kabaḷiṃkāro   āhāro  idantaṃ  rūpaṃ
upādinnaṃ   appaṭighaṃ   .   katamantaṃ  rūpaṃ  anupādinnaṃ  sappaṭighaṃ  saddāyatanaṃ
yaṃ   vā   panaññampi   atthi   rūpaṃ   na   kammassa   katattā   rūpāyatanaṃ
gandhāyatanaṃ    rasāyatanaṃ    phoṭṭhabbāyatanaṃ    idantaṃ    rūpaṃ   anupādinnaṃ
sappaṭighaṃ    .    katamantaṃ    rūpaṃ    anupādinnaṃ   appaṭighaṃ   kāyaviññatti
Vacīviññatti    rūpassa    lahutā    rūpassa   mudutā   rūpassa   kammaññatā
rūpassa   jaratā   rūpassa   aniccatā   yaṃ  vā  panaññampi  atthi  rūpaṃ  na
kammassa   katattā   ākāsadhātu   āpodhātu   rūpassa   upacayo  rūpassa
santati kabaḷiṃkāro āhāro idantaṃ rūpaṃ anupādinnaṃ appaṭighaṃ.
     [641]   Katamantaṃ   rūpaṃ   upādinnaṃ   mahābhūtaṃ   kammassa  katattā
phoṭṭhabbāyatanaṃ    āpodhātu    idantaṃ   rūpaṃ   upādinnaṃ   mahābhūtaṃ  .
Katamantaṃ   rūpaṃ   upādinnaṃ   namahābhūtaṃ   cakkhāyatanaṃ   .pe.   kāyāyatanaṃ
itthindriyaṃ   purisindriyaṃ  jīvitindriyaṃ  yaṃ  vā  panaññampi  atthi  rūpaṃ
kammassa    katattā    rūpāyatanaṃ    gandhāyatanaṃ   rasāyatanaṃ   ākāsadhātu
rūpassa    upacayo    rūpassa    santati   kabaḷiṃkāro   āhāro   idantaṃ
rūpaṃ upādinnaṃ namahābhūtaṃ.
     {641.1}  Katamantaṃ  rūpaṃ  anupādinnaṃ  mahābhūtaṃ  na  kammassa katattā
phoṭṭhabbāyatanaṃ āpodhātu idantaṃ rūpaṃ anupādinnaṃ mahābhūtaṃ.
     {641.2}    Katamantaṃ   rūpaṃ   anupādinnaṃ   namahābhūtaṃ   saddāyatanaṃ
kāyaviññatti     vacīviññatti     rūpassa     lahutā     rūpassa    mudutā
rūpassa    kammaññatā    rūpassa   jaratā   rūpassa   aniccatā   yaṃ   vā
panaññampi   atthi   rūpaṃ   na   kammassa   katattā   rūpāyatanaṃ  gandhāyatanaṃ
rasāyatanaṃ   ākāsadhātu   rūpassa   upacayo   rūpassa   santati  kabaḷiṃkāro
āhāro idantaṃ rūpaṃ anupādinnaṃ namahābhūtaṃ.
     [642]   Katamantaṃ   rūpaṃ   upādinnaṃ  oḷārikaṃ  cakkhāyatanaṃ  .pe.
Kāyāyatanaṃ    yaṃ    vā    panaññampi   atthi   rūpaṃ   kammassa   katattā
Rūpāyatanaṃ   gandhāyatanaṃ   rasāyatanaṃ  phoṭṭhabbāyatanaṃ  idantaṃ  rūpaṃ  upādinnaṃ
oḷārikaṃ   .  katamantaṃ  rūpaṃ  upādinnaṃ  sukhumaṃ  itthindriyaṃ  purisindriyaṃ
jīvitindriyaṃ    yaṃ    vā    panaññampi   atthi   rūpaṃ   kammassa   katattā
ākāsadhātu   āpodhātu   rūpassa   upacayo   rūpassa  santati  kabaḷiṃkāro
āhāro idantaṃ rūpaṃ upādinnaṃ sukhumaṃ.
     {642.1}  Katamantaṃ  rūpaṃ  anupādinnaṃ  oḷārikaṃ  saddāyatanaṃ  yaṃ vā
panaññampi   atthi   rūpaṃ   na   kammassa   katattā   rūpāyatanaṃ  gandhāyatanaṃ
rasāyatanaṃ phoṭṭhabbāyatanaṃ idantaṃ rūpaṃ anupādinnaṃ oḷārikaṃ.
     {642.2}    Katamantaṃ    rūpaṃ    anupādinnaṃ   sukhumaṃ   kāyaviññatti
vacīviññatti    rūpassa    lahutā    rūpassa   mudutā   rūpassa   kammaññatā
rūpassa   jaratā   rūpassa   aniccatā   yaṃ  vā  panaññampi  atthi  rūpaṃ  na
kammassa   katattā   ākāsadhātu   āpodhātu   rūpassa   upacayo  rūpassa
santati kabaḷiṃkāro āhāro idantaṃ rūpaṃ anupādinnaṃ sukhumaṃ.
     [643]   Katamantaṃ   rūpaṃ   upādinnaṃ  dūre  itthindriyaṃ  purisindriyaṃ
jīvitindriyaṃ  yaṃ  vā  panaññampi  atthi  rūpaṃ  kammassa  katattā  ākāsadhātu
āpodhātu  rūpassa  upacayo  rūpassa  santati  kabaḷiṃkāro  āhāro  idantaṃ
rūpaṃ   upādinnaṃ   dūre  .  katamantaṃ  rūpaṃ  upādinnaṃ  santike  cakkhāyatanaṃ
.pe.   kāyāyatanaṃ   yaṃ   vā   panaññampi  atthi  rūpaṃ  kammassa  katattā
rūpāyatanaṃ    gandhāyatanaṃ    rasāyatanaṃ    phoṭṭhabbāyatanaṃ    idantaṃ    rūpaṃ
upādinnaṃ     santike     .    katamantaṃ    rūpaṃ    anupādinnaṃ    dūre
Kāyaviññatti    vacīviññatti    rūpassa   lahutā   rūpassa   mudutā   rūpassa
kammaññatā   rūpassa   jaratā   rūpassa   aniccatā   yaṃ   vā   panaññampi
atthi   rūpaṃ   na   kammassa   katattā   ākāsadhātu   āpodhātu  rūpassa
upacayo    rūpassa    santati    kabaḷiṃkāro    āhāro    idantaṃ   rūpaṃ
anupādinnaṃ   dūre   .   katamantaṃ   rūpaṃ  anupādinnaṃ  santike  saddāyatanaṃ
yaṃ  vā  panaññampi  atthi  rūpaṃ  na  kammassa  katattā  rūpāyatanaṃ gandhāyatanaṃ
rasāyatanaṃ phoṭṭhabbāyatanaṃ idantaṃ rūpaṃ anupādinnaṃ santike.
     [644]   Katamantaṃ   rūpaṃ   upādinnupādāniyaṃ   sanidassanaṃ   kammassa
katattā    rūpāyatanaṃ   idantaṃ   rūpaṃ   upādinnupādāniyaṃ   sanidassanaṃ  .
Katamantaṃ    rūpaṃ    upādinnupādāniyaṃ    anidassanaṃ    cakkhāyatanaṃ   .pe.
Kāyāyatanaṃ   itthindriyaṃ   purisindriyaṃ   jīvitindriyaṃ   yaṃ  vā  panaññampi
atthi   rūpaṃ   kammassa   katattā   gandhāyatanaṃ   rasāyatanaṃ  phoṭṭhabbāyatanaṃ
ākāsadhātu   āpodhātu   rūpassa   upacayo   rūpassa  santati  kabaḷiṃkāro
āhāro idantaṃ rūpaṃ upādinnupādāniyaṃ anidassanaṃ.
     {644.1}  Katamantaṃ  rūpaṃ  anupādinnupādāniyaṃ  sanidassanaṃ  na kammassa
katattā rūpāyatanaṃ idantaṃ rūpaṃ anupādinnupādāniyaṃ sanidassanaṃ.
     {644.2}  Katamantaṃ  rūpaṃ  anupādinnupādāniyaṃ  anidassanaṃ  saddāyatanaṃ
kāyaviññatti  vacīviññatti  rūpassa  lahutā  rūpassa  mudutā  rūpassa kammaññatā
rūpassa  jaratā  rūpassa  aniccatā  yaṃ  vā  panaññampi  atthi rūpaṃ na kammassa
katattā   gandhāyatanaṃ   rasāyatanaṃ  phoṭṭhabbāyatanaṃ  ākāsadhātu  āpodhātu
Rūpassa   upacayo   rūpassa   santati   kabaḷiṃkāro   āhāro  idantaṃ  rūpaṃ
anupādinnupādāniyaṃ anidassanaṃ.
     [645]   Katamantaṃ   rūpaṃ   upādinnupādāniyaṃ   sappaṭighaṃ  cakkhāyatanaṃ
.pe.  kāyāyatanaṃ  yaṃ  vā  panaññampi  atthi rūpaṃ kammassa katattā rūpāyatanaṃ
gandhāyatanaṃ   rasāyatanaṃ   phoṭṭhabbāyatanaṃ   idantaṃ   rūpaṃ  upādinnupādāniyaṃ
sappaṭighaṃ   .   katamantaṃ   rūpaṃ   upādinnupādāniyaṃ   appaṭighaṃ   itthindriyaṃ
purisindriyaṃ  jīvitindriyaṃ  yaṃ  vā  panaññampi  atthi  rūpaṃ  kammassa  katattā
ākāsadhātu  āpodhātu  rūpassa  upacayo rūpassa santati kabaḷiṃkāro āhāro
idantaṃ rūpaṃ upādinnupādāniyaṃ appaṭighaṃ.
     {645.1}   Katamantaṃ  rūpaṃ  anupādinnupādāniyaṃ  sappaṭighaṃ  saddāyatanaṃ
yaṃ  vā  panaññampi  atthi  rūpaṃ  na  kammassa  katattā  rūpāyatanaṃ gandhāyatanaṃ
rasāyatanaṃ phoṭṭhabbāyatanaṃ idantaṃ rūpaṃ anupādinnupādāniyaṃ sappaṭighaṃ.
     {645.2}  Katamantaṃ  rūpaṃ  anupādinnupādāniyaṃ  appaṭighaṃ  kāyaviññatti
vacīviññatti   rūpassa   lahutā   rūpassa  mudutā  rūpassa  kammaññatā  rūpassa
jaratā  rūpassa  aniccatā  yaṃ  vā  panaññampi  atthi rūpaṃ na kammassa katattā
ākāsadhātu  āpodhātu  rūpassa  upacayo rūpassa santati kabaḷiṃkāro āhāro
idantaṃ rūpaṃ anupādinnupādāniyaṃ appaṭighaṃ.
     [646]    Katamantaṃ   rūpaṃ   upādinnupādāniyaṃ   mahābhūtaṃ   kammassa
katattā   phoṭṭhabbāyatanaṃ   āpodhātu   idantaṃ   rūpaṃ   upādinnupādāniyaṃ
Mahābhūtaṃ.
     {646.1}   Katamantaṃ  rūpaṃ  upādinnupādāniyaṃ  namahābhūtaṃ  cakkhāyatanaṃ
.pe.    kāyāyatanaṃ    itthindriyaṃ   purisindriyaṃ   jīvitindriyaṃ   yaṃ   vā
panaññampi    atthi    rūpaṃ    kammassa   katattā   rūpāyatanaṃ   gandhāyatanaṃ
rasāyatanaṃ   ākāsadhātu   rūpassa   upacayo   rūpassa   santati  kabaḷiṃkāro
āhāro idantaṃ rūpaṃ upādinnupādāniyaṃ namahābhūtaṃ.
     {646.2}  Katamantaṃ  rūpaṃ  anupādinnupādāniyaṃ  mahābhūtaṃ  na  kammassa
katattā   phoṭṭhabbāyatanaṃ   āpodhātu   idantaṃ   rūpaṃ  anupādinnupādāniyaṃ
mahābhūtaṃ.
     {646.3}     Katamantaṃ    rūpaṃ    anupādinnupādāniyaṃ    namahābhūtaṃ
saddāyatanaṃ   kāyaviññatti   vacīviññatti   rūpassa   lahutā   rūpassa  mudutā
rūpassa   kammaññatā  rūpassa  jaratā  rūpassa  aniccatā  yaṃ  vā  panaññampi
atthi   rūpaṃ   na   kammassa   katattā   rūpāyatanaṃ   gandhāyatanaṃ  rasāyatanaṃ
ākāsadhātu   rūpassa   upacayo   rūpassa   santati   kabaḷiṃkāro  āhāro
idantaṃ rūpaṃ anupādinnupādāniyaṃ namahābhūtaṃ.
     [647]   Katamantaṃ   rūpaṃ   upādinnupādāniyaṃ  oḷārikaṃ  cakkhāyatanaṃ
.pe.    kāyāyatanaṃ    yaṃ    vā    panaññampi   atthi   rūpaṃ   kammassa
katattā    rūpāyatanaṃ    gandhāyatanaṃ   rasāyatanaṃ   phoṭṭhabbāyatanaṃ   idantaṃ
rūpaṃ   upādinnupādāniyaṃ   oḷārikaṃ   .  katamantaṃ  rūpaṃ  upādinnupādāniyaṃ
sukhumaṃ   itthindriyaṃ   purisindriyaṃ   jīvitindriyaṃ   yaṃ   vā   panaññampi
atthi    rūpaṃ    kammassa    katattā   ākāsadhātu   āpodhātu   rūpassa
upacayo    rūpassa    santati    kabaḷiṃkāro    āhāro    idantaṃ   rūpaṃ
Upādinnupādāniyaṃ    sukhumaṃ    .    katamantaṃ    rūpaṃ   anupādinnupādāniyaṃ
oḷārikaṃ   saddāyatanaṃ   yaṃ   vā   panaññampi   atthi   rūpaṃ  na  kammassa
katattā   rūpāyatanaṃ   gandhāyatanaṃ   rasāyatanaṃ  phoṭṭhabbāyatanaṃ  idantaṃ  rūpaṃ
anupādinnupādāniyaṃ   oḷārikaṃ   .   katamantaṃ   rūpaṃ   anupādinnupādāniyaṃ
sukhumaṃ    kāyaviññatti    vacīviññatti    rūpassa   lahutā   rūpassa   mudutā
rūpassa    kammaññatā    rūpassa   jaratā   rūpassa   aniccatā   yaṃ   vā
panaññampi   atthi   rūpaṃ   na   kammassa  katattā  ākāsadhātu  āpodhātu
rūpassa   upacayo   rūpassa   santati   kabaḷiṃkāro   āhāro  idantaṃ  rūpaṃ
anupādinnupādāniyaṃ sukhumaṃ.
     [648]    Katamantaṃ   rūpaṃ   upādinnupādāniyaṃ   dūre   itthindriyaṃ
purisindriyaṃ    jīvitindriyaṃ   yaṃ   vā   panaññampi   atthi   rūpaṃ   kammassa
katattā   ākāsadhātu   āpodhātu   rūpassa   upacayo   rūpassa   santati
kabaḷiṃkāro    āhāro    idantaṃ   rūpaṃ   upādinnupādāniyaṃ   dūre  .
Katamantaṃ   rūpaṃ  upādinnupādāniyaṃ  santike  cakkhāyatanaṃ  .pe.  kāyāyatanaṃ
yaṃ    vā    panaññampi    atthi    rūpaṃ   kammassa   katattā   rūpāyatanaṃ
gandhāyatanaṃ   rasāyatanaṃ   phoṭṭhabbāyatanaṃ   idantaṃ   rūpaṃ  upādinnupādāniyaṃ
santike   .   katamantaṃ   rūpaṃ   anupādinnupādāniyaṃ   dūre   kāyaviññatti
vacīviññatti    rūpassa    lahutā    rūpassa   mudutā   rūpassa   kammaññatā
rūpassa   jaratā   rūpassa   aniccatā   yaṃ  vā  panaññampi  atthi  rūpaṃ  na
kammassa   katattā   ākāsadhātu   āpodhātu   rūpassa   upacayo  rūpassa
Santati    kabaḷiṃkāro    āhāro    idantaṃ    rūpaṃ   anupādinnupādāniyaṃ
dūre   .   katamantaṃ   rūpaṃ   anupādinnupādāniyaṃ  santike  saddāyatanaṃ  yaṃ
vā   panaññampi   atthi  rūpaṃ  na  kammassa  katattā  rūpāyatanaṃ  gandhāyatanaṃ
rasāyatanaṃ phoṭṭhabbāyatanaṃ idantaṃ rūpaṃ anupādinnupādāniyaṃ santike.
     [649]   Katamantaṃ   rūpaṃ   sappaṭighaṃ   indriyaṃ   cakkhundriyaṃ  .pe.
Kāyindriyaṃ    idantaṃ    rūpaṃ    sappaṭighaṃ   indriyaṃ   .   katamantaṃ   rūpaṃ
sappaṭighaṃ   naindriyaṃ   rūpāyatanaṃ   .pe.   phoṭṭhabbāyatanaṃ   idantaṃ   rūpaṃ
sappaṭighaṃ   naindriyaṃ   .  katamantaṃ  rūpaṃ  appaṭighaṃ  indriyaṃ  itthindriyaṃ
purisindriyaṃ  jīvitindriyaṃ  idantaṃ  rūpaṃ  appaṭighaṃ  indriyaṃ  .  katamantaṃ
rūpaṃ   appaṭighaṃ   naindriyaṃ   kāyaviññatti   .pe.   kabaḷiṃkāro  āhāro
idantaṃ rūpaṃ appaṭighaṃ naindriyaṃ.
     [650]    Katamantaṃ    rūpaṃ    sappaṭighaṃ   mahābhūtaṃ   phoṭṭhabbāyatanaṃ
idantaṃ   rūpaṃ   sappaṭighaṃ   mahābhūtaṃ   .  katamantaṃ  rūpaṃ  sappaṭighaṃ  namahābhūtaṃ
cakkhāyatanaṃ   .pe.   rasāyatanaṃ   idantaṃ   rūpaṃ   sappaṭighaṃ   namahābhūtaṃ .
Katamantaṃ   rūpaṃ   appaṭighaṃ   mahābhūtaṃ   āpodhātu   idantaṃ   rūpaṃ  appaṭighaṃ
mahābhūtaṃ   .   katamantaṃ   rūpaṃ   appaṭighaṃ   namahābhūtaṃ   itthindriyaṃ  .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ appaṭighaṃ namahābhūtaṃ.
     [651]   Katamantaṃ   rūpaṃ   indriyaṃ   oḷārikaṃ  cakkhundriyaṃ  .pe.
Kāyindriyaṃ    idantaṃ    rūpaṃ   indriyaṃ   oḷārikaṃ   .   katamantaṃ   rūpaṃ
indriyaṃ  sukhumaṃ  itthindriyaṃ  purisindriyaṃ  jīvitindriyaṃ idantaṃ rūpaṃ
Indriyaṃ   sukhumaṃ   .   katamantaṃ   rūpaṃ   naindriyaṃ   oḷārikaṃ   rūpāyatanaṃ
.pe.   phoṭṭhabbāyatanaṃ   idantaṃ   rūpaṃ  naindriyaṃ  oḷārikaṃ  .  katamantaṃ
rūpaṃ    naindriyaṃ   sukhumaṃ   kāyaviññatti   .pe.   kabaḷiṃkāro   āhāro
idantaṃ rūpaṃ naindriyaṃ sukhumaṃ.
     [652]   Katamantaṃ   rūpaṃ   indriyaṃ   dūre  itthindriyaṃ  purisindriyaṃ
jīvitindriyaṃ   idantaṃ   rūpaṃ  indriyaṃ  dūre  .  katamantaṃ  rūpaṃ  indriyaṃ
santike    cakkhundriyaṃ    .pe.    kāyindriyaṃ   idantaṃ   rūpaṃ   indriyaṃ
santike   .   katamantaṃ   rūpaṃ   naindriyaṃ   dūre   kāyaviññatti   .pe.
Kabaḷiṃkāro   āhāro   idantaṃ   rūpaṃ   naindriyaṃ   dūre   .   katamantaṃ
rūpaṃ   naindriyaṃ   santike   rūpāyatanaṃ   .pe.   phoṭṭhabbāyatanaṃ   idantaṃ
rūpaṃ naindriyaṃ santike.
     [653]    Katamantaṃ    rūpaṃ   mahābhūtaṃ   oḷārikaṃ   phoṭṭhabbāyatanaṃ
idantaṃ   rūpaṃ   mahābhūtaṃ   oḷārikaṃ   .   katamantaṃ   rūpaṃ  mahābhūtaṃ  sukhumaṃ
āpodhātu   idantaṃ   rūpaṃ   mahābhūtaṃ   sukhumaṃ  .  katamantaṃ  rūpaṃ  namahābhūtaṃ
oḷārikaṃ    cakkhāyatanaṃ    .pe.   rasāyatanaṃ   idantaṃ   rūpaṃ   namahābhūtaṃ
oḷārikaṃ   .   katamantaṃ   rūpaṃ   namahābhūtaṃ   sukhumaṃ   itthindriyaṃ   .pe.
Kabaḷiṃkāro āhāro idantaṃ rūpaṃ namahābhūtaṃ sukhumaṃ.
     [654]   Katamantaṃ   rūpaṃ   mahābhūtaṃ  dūre  āpodhātu  idantaṃ  rūpaṃ
mahābhūtaṃ   dūre   .   katamantaṃ   rūpaṃ   mahābhūtaṃ  santike  phoṭṭhabbāyatanaṃ
idantaṃ   rūpaṃ   mahābhūtaṃ   santike   .   katamantaṃ   rūpaṃ  namahābhūtaṃ  dūre
Itthindriyaṃ    .pe.   kabaḷiṃkāro   āhāro   idantaṃ   rūpaṃ   namahābhūtaṃ
dūre    .   katamantaṃ   rūpaṃ   namahābhūtaṃ   santike   cakkhāyatanaṃ   .pe.
Rasāyatanaṃ idantaṃ rūpaṃ namahābhūtaṃ santike.
     [655]   Rūpāyatanaṃ   diṭṭhaṃ  saddāyatanaṃ  sutaṃ  gandhāyatanaṃ  rasāyatanaṃ
phoṭṭhabbāyatanaṃ mutaṃ sabbaṃ rūpaṃ manasā viññātaṃ rūpaṃ.
                 Evaṃ catubbidhena rūpasaṅgaho.
                        Catukkaṃ.
     [656]   Katamantaṃ   rūpaṃ   paṭhavīdhātu  yaṃ  kakkhaḷaṃ  kharagataṃ  kakkhaḷattaṃ
kakkhaḷabhāvo   ajjhattaṃ   vā   bahiddhā   vā  upādinnaṃ  vā  anupādinnaṃ
vā   idantaṃ   rūpaṃ   paṭhavīdhātu  .  katamantaṃ  rūpaṃ  āpodhātu  yaṃ  āpo
āpogataṃ   sineho   sinehagataṃ  bandhanattaṃ  rūpassa  ajjhattaṃ  vā  bahiddhā
vā   upādinnaṃ   vā   anupādinnaṃ   vā   idantaṃ   rūpaṃ  āpodhātu .
Katamantaṃ   rūpaṃ  tejodhātu  yaṃ  tejo  tejogataṃ  usmā  usmāgataṃ  usumaṃ
usumagataṃ   ajjhattaṃ   vā   bahiddhā  vā  upādinnaṃ  vā  anupādinnaṃ  vā
idantaṃ   rūpaṃ   tejodhātu   .   katamantaṃ   rūpaṃ   vāyodhātu  yaṃ  vāyo
vāyogataṃ   thambhitattaṃ   rūpassa   ajjhattaṃ   vā   bahiddhā  vā  upādinnaṃ
vā   anupādinnaṃ   vā   idantaṃ   rūpaṃ   vāyodhātu   .   katamantaṃ  rūpaṃ
upādā    cakkhāyatanaṃ    .pe.   kabaḷiṃkāro   āhāro   idantaṃ   rūpaṃ
upādā. Evaṃ pañcavidhena rūpasaṅgaho.
                        Pañcakaṃ.
     [657]   Rūpāyatanaṃ   cakkhuviññeyyaṃ  rūpaṃ  saddāyatanaṃ  sotaviññeyyaṃ
rūpaṃ    gandhāyatanaṃ    ghānaviññeyyaṃ    rūpaṃ    rasāyatanaṃ   jivhāviññeyyaṃ
rūpaṃ      phoṭṭhabbāyatanaṃ      kāyaviññeyyaṃ     rūpaṃ     sabbaṃ     rūpaṃ
manoviññeyyaṃ rūpaṃ. Evaṃ chabbidhena rūpasaṅgaho.
                         Chakkaṃ.
     [658]   Rūpāyatanaṃ   cakkhuviññeyyaṃ  rūpaṃ  saddāyatanaṃ  sotaviññeyyaṃ
rūpaṃ    gandhāyatanaṃ    ghānaviññeyyaṃ    rūpaṃ    rasāyatanaṃ   jivhāviññeyyaṃ
rūpaṃ    phoṭṭhabbāyatanaṃ    kāyaviññeyyaṃ    rūpaṃ    rūpāyatanaṃ   saddāyatanaṃ
gandhāyatanaṃ   rasāyatanaṃ   phoṭṭhabbāyatanaṃ   manodhātuviññeyyaṃ   rūpaṃ   sabbaṃ
rūpaṃ manoviññāṇadhātuviññeyyaṃ rūpaṃ. Evaṃ sattavidhena rūpasaṅgaho.
                        Sattakaṃ.
     [659]   Rūpāyatanaṃ   cakkhuviññeyyaṃ  rūpaṃ  saddāyatanaṃ  sotaviññeyyaṃ
rūpaṃ   gandhāyatanaṃ   ghānaviññeyyaṃ   rūpaṃ   rasāyatanaṃ   jivhāviññeyyaṃ  rūpaṃ
manāpiyo    phoṭṭhabbo   sukhasamphasso   kāyaviññeyyaṃ   rūpaṃ   amanāpiyo
phoṭṭhabbo   dukkhasamphasso   kāyaviññeyyaṃ   rūpaṃ   rūpāyatanaṃ   saddāyatanaṃ
gandhāyatanaṃ   rasāyatanaṃ   phoṭṭhabbāyatanaṃ   manodhātuviññeyyaṃ   rūpaṃ   sabbaṃ
rūpaṃ manoviññāṇadhātuviññeyyaṃ rūpaṃ. Evaṃ aṭṭhavidhena rūpasaṅgaho.
                        Aṭṭhakaṃ.
     [660]   Katamantaṃ   rūpaṃ  cakkhundriyaṃ  yaṃ  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāya    pasādo    .pe.    suñño    gāmopeso   idantaṃ   rūpaṃ
Cakkhundriyaṃ   .   katamantaṃ   rūpaṃ   sotindriyaṃ  .pe.  ghānindriyaṃ  .pe.
Jivhindriyaṃ     .pe.     kāyindriyaṃ    .pe.    itthindriyaṃ    .pe.
Purisindriyaṃ   .pe.   jīvitindriyaṃ   yo  tesaṃ  rūpīnaṃ  dhammānaṃ  āyu  ṭhiti
yapanā  yāpanā  iriyanā  vattanā  pālanā  jīvitaṃ  jīvitindriyaṃ  idantaṃ rūpaṃ
jīvitindriyaṃ   .  katamantaṃ  rūpaṃ  na  indriyaṃ  rūpāyatanaṃ  .pe.  kabaḷiṃkāro
āhāro idantaṃ rūpaṃ na indriyaṃ. Evaṃ navavidhena rūpasaṅgaho.
                         Navakaṃ.
     [661]   Katamantaṃ   rūpaṃ  cakkhundriyaṃ  yaṃ  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāya    pasādo    .pe.    suñño    gāmopeso   idantaṃ   rūpaṃ
cakkhundriyaṃ   .   katamantaṃ   rūpaṃ   sotindriyaṃ  .pe.  ghānindriyaṃ  .pe.
Jivhindriyaṃ   .pe.  kāyindriyaṃ  .pe.  itthindriyaṃ  .pe.  purisindriyaṃ
.pe.   jīvitindriyaṃ   yo   tesaṃ   rūpīnaṃ   dhammānaṃ   āyu  ṭhiti  yapanā
yāpanā   iriyanā   vattanā   pālanā   jīvitaṃ   jīvitindriyaṃ  idantaṃ  rūpaṃ
jīvitindriyaṃ   .   katamantaṃ   rūpaṃ  na  indriyaṃ  sappaṭighaṃ  rūpāyatanaṃ  .pe.
Phoṭṭhabbāyatanaṃ   idantaṃ   rūpaṃ   na   indriyaṃ  sappaṭighaṃ  .  katamantaṃ  rūpaṃ
na    indriyaṃ   appaṭighaṃ   kāyaviññatti   .pe.   kabaḷiṃkāro   āhāro
idantaṃ rūpaṃ na indriyaṃ appaṭighaṃ. Evaṃ dasavidhena rūpasaṅgaho.
                         Dasakaṃ.
     [662]   Katamantaṃ   rūpaṃ  cakkhāyatanaṃ  yaṃ  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāya    pasādo    .pe.    suñño    gāmopeso   idantaṃ   rūpaṃ
Cakkhāyatanaṃ   .   katamantaṃ   rūpaṃ   sotāyatanaṃ  .pe.  ghānāyatanaṃ  .pe.
Jivhāyatanaṃ   .pe.   kāyāyatanaṃ   .pe.   rūpāyatanaṃ  .pe.  saddāyatanaṃ
.pe.    gandhāyatanaṃ    .pe.    rasāyatanaṃ    .pe.    phoṭṭhabbāyatanaṃ
paṭhavīdhātu   .pe.   phoṭṭhabbadhātupesā   idantaṃ  rūpaṃ  phoṭṭhabbāyatanaṃ .
Katamantaṃ    rūpaṃ   anidassanaṃ   appaṭighaṃ   dhammāyatanapariyāpannaṃ   itthindriyaṃ
.pe.    kabaḷiṃkāro    āhāro    idantaṃ   rūpaṃ   anidassanaṃ   appaṭighaṃ
dhammāyatanapariyāpannaṃ. Evaṃ ekādasavidhena rūpasaṅgaho.
                          Ekādasakaṃ.
                          Rūpavibhatti.
                    Aṭṭhamaṃ bhāṇavāraṃ 1-.
                             --------
@Footnote: 1 rūpakaṇḍe dutiyaṃ bhavitabbaṃ. atirekachabhāṇavāraṃ cittuppādakaṇḍaṃ
@atirekadvibhāṇavāraṃ rūpakaṇḍaṃ timattabhāṇavāraṃ nikkhepakaṇḍaṃ dvimattabhāṇavāraṃ
@atthuddhārakaṇḍaṃ iti atirekaterasamattabhāṇavāraṃ sakalaṃ dhammasaṅgaṇippakaraṇaṃ
@vitthāriyamānaṃ anantaparimāṇaṃ hotīti aṭṭhasāliniyaṃ nayo. iminā pana nayena
@kusaladhamme dve akusaladhamme dveabyākate  cittasaṅgahe dveti
@cittuppādakaṇḍe cha idha dveti aṭṭha bhāṇavārā daṭṭhabbā. iti cittuppādakaṇḍe
@bhāṇavārato sambandhagaṇanāya idheva aṭṭhamaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 34 page 243-258. https://84000.org/tipitaka/read/roman_read.php?B=34&A=4893              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=4893              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=634&items=29              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=53              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=634              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=9876              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=9876              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]