ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [708]   Katame   dhammā  āsavā  cattāro  āsavā  kāmāsavo
bhavāsavo diṭṭhāsavo avijjāsavo.
     [709]   Tattha   katamo   kāmāsavo   yo  kāmesu  kāmacchando
kāmarāgo     kāmanandī     kāmataṇhā    kāmasineho    kāmapariḷāho
kāmamucchā kāmajjhosānaṃ ayaṃ vuccati kāmāsavo.
     [710]  Tattha  katamo  bhavāsavo  yo  bhavesu  bhavacchando bhavarāgo
bhavanandī      bhavataṇhā      bhavasineho      bhavapariḷāho     bhavamucchā
bhavajjhosānaṃ ayaṃ vuccati bhavāsavo.
     [711]    Tattha   katamo   diṭṭhāsavo   sassato   lokoti   vā
asassato   lokoti  vā  antavā  lokoti  vā  anantavā  lokoti  vā
taṃ   jīvaṃ   taṃ   sarīranti   vā   aññaṃ   jīvaṃ  aññaṃ  sarīranti  vā  hoti
tathāgato   parammaraṇāti   vā   na   hoti   tathāgato  parammaraṇāti  vā
hoti   ca   na   ca   hoti   tathāgato   parammaraṇāti  vā  neva  hoti
na   na   hoti   tathāgato   parammaraṇāti   vā   yā   evarūpā  diṭṭhi
diṭṭhigataṃ    diṭṭhigahanaṃ    diṭṭhikantāro   diṭṭhivisūkāyikaṃ   diṭṭhivipphanditaṃ
diṭṭhisaññojanaṃ   gāho   paṭiggāho   abhiniveso   parāmāso   kummaggo
micchāpatho      micchattaṃ      titthāyatanaṃ      vipariyesaggāho     ayaṃ
vuccati diṭṭhāsavo. Sabbāpi micchādiṭṭhi diṭṭhāsavo.
     [712]   Tattha  katamo  avijjāsavo  dukkhe  aññāṇaṃ  dukkhasamudaye
aññāṇaṃ     dukkhanirodhe     aññāṇaṃ    dukkhanirodhagāminiyā    paṭipadāya
Aññāṇaṃ    pubbante    aññāṇaṃ   aparante   aññāṇaṃ   pubbantāparante
aññāṇaṃ       idappaccayatāpaṭiccasamuppannesu      dhammesu      aññāṇaṃ
yaṃ     evarūpaṃ     aññāṇaṃ     adassanaṃ     anabhisamayo     ananubodho
asambodho    appaṭivedho   asaṅgāhanā   apariyogāhanā   asamapekkhanā
appaccavekkhaṇā     appaccakkhakammaṃ    dummejjhaṃ    bālyaṃ    asampajaññaṃ
moho    pamoho    sammoho    avijjā    avijjogho   avijjāyogo
avijjānusayo    avijjāpariyuṭṭhānaṃ    avijjālaṅgī    moho    akusalamūlaṃ
ayaṃ vuccati avijjāsavo.
                   Ime dhammā āsavā.
     [713]  Katame  dhammā  noāsavā  te  dhamme ṭhapetvā avasesā
kusalākusalābyākatā    dhammā    kāmāvacarā   rūpāvacarā   arūpāvacarā
apariyāpannā     vedanākkhandho    .pe.    viññāṇakkhandho    sabbañca
rūpaṃ asaṅkhatā ca dhātu ime dhammā noāsavā.
     [714]   Katame   dhammā   sāsavā  sāsavā  kusalākusalābyākatā
dhammā    kāmāvacarā    rūpāvacarā   arūpāvacarā   rūpakkhandho   .pe.
Viññāṇakkhandho   ime   dhammā   sāsavā   .  katame  dhammā  anāsavā
apariyāpannā   maggā   ca   maggaphalāni   ca  asaṅkhatā  ca  dhātu  ime
dhammā anāsavā.
     [715]   Katame   dhammā   āsavasampayuttā   tehi  dhammehi  ye
dhammā    sampayuttā    vedanākkhandho   .pe.   viññāṇakkhandho   ime
Dhammā   āsavasampayuttā   .   katame   dhammā   āsavavippayuttā  tehi
dhammehi   ye  dhammā  vippayuttā  vedanākkhandho  .pe.  viññāṇakkhandho
sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā āsavavippayuttā.
     [716]   Katame   dhammā   āsavācevasāsavāca  teyeva  āsavā
āsavācevasāsavāca    .    katame    dhammā    sāsavācevanocaāsavā
tehi   dhammehi   ye  dhammā  sāsavā  te  dhamme  ṭhapetvā  avasesā
sāsavā  kusalākusalābyākatā  dhammā  kāmāvacarā  rūpāvacarā arūpāvacarā
rūpakkhandho .pe. Viññāṇakkhandho ime dhammā sāsavācevanocaāsavā.
     [717]   Katame   dhammā  āsavācevaāsavasampayuttāca  kāmāsavo
avijjāsavena         āsavocevaāsavasampayuttoca         avijjāsavo
kāmāsavena    āsavocevaāsavasampayuttoca    bhavāsavo    avijjāsavena
āsavocevaāsavasampayuttoca          avijjāsavo          bhavāsavena
āsavocevaāsavasampayuttoca          diṭṭhāsavo         avijjāsavena
āsavocevaāsavasampayuttoca     avijjāsavo    diṭṭhāsavena    āsavo-
cevaāsavasampayuttoca   ime   dhammā   āsavācevaāsavasampayuttāca .
Katame        dhammā       āsavasampayuttācevanocaāsavā       tehi
dhammehi   ye  dhammā  sampayuttā  te  dhamme  ṭhapetvā  vedanākkhandho
.pe. Viññāṇakkhandho ime dhammā āsavasampayuttācevanocaāsavā.
     [718]   Katame  dhammā  āsavavippayuttā  sāsavā  tehi  dhammehi
ye  dhammā  vippayuttā  sāsavā  kusalākusalābyākatā  dhammā kāmāvacarā
rūpāvacarā    arūpāvacarā   rūpakkhandho   .pe.   viññāṇakkhandho   ime
dhammā   āsavavippayuttā   sāsavā   .  katame  dhammā  āsavavippayuttā
anāsavā   apariyāpannā   maggā   ca   maggaphalāni   ca   asaṅkhatā  ca
dhātu ime dhammā āsavavippayuttā anāsavā.
                             ------------



             The Pali Tipitaka in Roman Character Volume 34 page 281-284. https://84000.org/tipitaka/read/roman_read.php?B=34&A=5643              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=5643              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=708&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=56              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=708              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=10632              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=10632              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]