ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

page281.

[708] Katame dhammā āsavā cattāro āsavā kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo. [709] Tattha katamo kāmāsavo yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ ayaṃ vuccati kāmāsavo. [710] Tattha katamo bhavāsavo yo bhavesu bhavacchando bhavarāgo bhavanandī bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ ayaṃ vuccati bhavāsavo. [711] Tattha katamo diṭṭhāsavo sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho ayaṃ vuccati diṭṭhāsavo. Sabbāpi micchādiṭṭhi diṭṭhāsavo. [712] Tattha katamo avijjāsavo dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya

--------------------------------------------------------------------------------------------- page282.

Aññāṇaṃ pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante aññāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā appaccavekkhaṇā appaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjāsavo. Ime dhammā āsavā. [713] Katame dhammā noāsavā te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā noāsavā. [714] Katame dhammā sāsavā sāsavā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. Viññāṇakkhandho ime dhammā sāsavā . katame dhammā anāsavā apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu ime dhammā anāsavā. [715] Katame dhammā āsavasampayuttā tehi dhammehi ye dhammā sampayuttā vedanākkhandho .pe. viññāṇakkhandho ime

--------------------------------------------------------------------------------------------- page283.

Dhammā āsavasampayuttā . katame dhammā āsavavippayuttā tehi dhammehi ye dhammā vippayuttā vedanākkhandho .pe. viññāṇakkhandho sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā āsavavippayuttā. [716] Katame dhammā āsavācevasāsavāca teyeva āsavā āsavācevasāsavāca . katame dhammā sāsavācevanocaāsavā tehi dhammehi ye dhammā sāsavā te dhamme ṭhapetvā avasesā sāsavā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. Viññāṇakkhandho ime dhammā sāsavācevanocaāsavā. [717] Katame dhammā āsavācevaāsavasampayuttāca kāmāsavo avijjāsavena āsavocevaāsavasampayuttoca avijjāsavo kāmāsavena āsavocevaāsavasampayuttoca bhavāsavo avijjāsavena āsavocevaāsavasampayuttoca avijjāsavo bhavāsavena āsavocevaāsavasampayuttoca diṭṭhāsavo avijjāsavena āsavocevaāsavasampayuttoca avijjāsavo diṭṭhāsavena āsavo- cevaāsavasampayuttoca ime dhammā āsavācevaāsavasampayuttāca . Katame dhammā āsavasampayuttācevanocaāsavā tehi dhammehi ye dhammā sampayuttā te dhamme ṭhapetvā vedanākkhandho .pe. Viññāṇakkhandho ime dhammā āsavasampayuttācevanocaāsavā.

--------------------------------------------------------------------------------------------- page284.

[718] Katame dhammā āsavavippayuttā sāsavā tehi dhammehi ye dhammā vippayuttā sāsavā kusalākusalābyākatā dhammā kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. viññāṇakkhandho ime dhammā āsavavippayuttā sāsavā . katame dhammā āsavavippayuttā anāsavā apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu ime dhammā āsavavippayuttā anāsavā. ------------


             The Pali Tipitaka in Roman Character Volume 34 page 281-284. https://84000.org/tipitaka/read/roman_read.php?B=34&A=5643&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=5643&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=708&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=56              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=708              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=10632              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=10632              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]