ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [736]   Katame   dhammā   ganthā   cattāro   ganthā   abhijjhā
kāyagantho    byāpādo    kāyagantho    sīlabbataparāmāso   kāyagantho
idaṃsaccābhiniveso kāyagantho.
     [737]    Tattha    katamo   abhijjhā   kāyagantho   yo   rāgo
sārāgo   anunayo   anurodho   nandī   nandīrāgo   cittassa  sārāgo
icchā    mucchā    ajjhosānaṃ    gedho    paligedho   saṅgo   paṅko
ejā   māyā   janikā   sañjananī   sibbinī   jālinī   saritā  visattikā
Suttaṃ    visaṭā    āyūhanī    dutiyā   paṇidhi   bhavanetti   vanaṃ   vanatho
santhavo   sineho   apekkhā   paṭibandhu   āsā   āsiṃsanā  āsiṃsitattaṃ
rūpāsā   saddāsā  gandhāsā  rasāsā  phoṭṭhabbāsā  lābhāsā  dhanāsā
puttāsā    jīvitāsā   jappā   pajappā   abhijappā   jappā   jappanā
jappitattaṃ     loluppaṃ     loluppāyanā     loluppāyitattaṃ    puñcikatā
sādhukamyatā    adhammarāgo    visamalobho   nikanti   nikāmanā   patthanā
pihanā    sampatthanā    kāmataṇhā    bhavataṇhā   vibhavataṇhā   rūpataṇhā
arūpataṇhā     nirodhataṇhā     rūpataṇhā     saddataṇhā     gandhataṇhā
rasataṇhā      phoṭṭhabbataṇhā      dhammataṇhā      ogho      yogo
gantho    upādānaṃ    āvaraṇaṃ   nīvaraṇaṃ   chādanaṃ   bandhanaṃ   upakkileso
anusayo   pariyuṭṭhānaṃ   latā   vevicchaṃ  dukkhamūlaṃ  dukkhanidānaṃ  dukkhappabhavo
mārapāso      mārabalisaṃ      māravisayo     taṇhānadī     taṇhājālaṃ
taṇhāgaddulaṃ     taṇhāsamuddo    abhijjhā    lobho    akusalamūlaṃ    ayaṃ
vuccati abhijjhā kāyagantho.
     [738]   Tattha   katamo   byāpādo   kāyagantho   anatthaṃ   me
acarīti   āghāto   jāyati   anatthaṃ   me   caratīti   āghāto   jāyati
anatthaṃ   me   carissatīti   āghāto   jāyati   piyassa   me   manāpassa
anatthaṃ    acari    .pe.   anatthaṃ   carati   .pe.   anatthaṃ   carissatīti
āghāto   jāyati   appiyassa   me   amanāpassa   atthaṃ   acari  .pe.
Atthaṃ   carati   .pe.   atthaṃ   carissatīti   āghāto   jāyati  aṭṭhāne
Vā    pana   āghāto   jāyati   yo   evarūpo   cittassa   āghāto
paṭighāto    paṭighaṃ   paṭivirodho   kopo   pakopo   sampakopo   doso
padoso    sampadoso    cittassa    byāpatti    manopadoso    kodho
kujjhanā   kujjhitattaṃ   doso   dūsanā   dūsitattaṃ   byāpatti  byāpajjanā
byāpajjitattaṃ   virodho   paṭivirodho   caṇḍikkaṃ   asuropo   anattamanatā
cittassa ayaṃ vuccati byāpādo kāyagantho.
     [739]    Tattha   katamo   sīlabbataparāmāso   kāyagantho   ito
bahiddhā   samaṇabrāhmaṇānaṃ   sīlena   suddhi   vatena   suddhi   sīlabbatena
suddhīti    yā    evarūpā   diṭṭhi   diṭṭhigataṃ   diṭṭhigahanaṃ   diṭṭhikantāro
diṭṭhivisūkāyikaṃ     diṭṭhivipphanditaṃ    diṭṭhisaññojanaṃ    gāho    paṭiggāho
abhiniveso    parāmāso   kummaggo   micchāpatho   micchattaṃ   titthāyatanaṃ
vipariyesaggāho ayaṃ vuccati sīlabbataparāmāso kāyagantho.
     [740]   Tattha   katamo   idaṃsaccābhiniveso   kāyagantho  sassato
loko    idameva    saccaṃ    moghamaññanti    vā    asassato   loko
idameva   saccaṃ   moghamaññanti   vā   antavā   loko   idameva  saccaṃ
moghamaññanti    vā   anantavā   loko   idameva   saccaṃ   moghamaññanti
vā   taṃ   jīvaṃ   taṃ   sarīraṃ   idameva   saccaṃ   moghamaññanti  vā  aññaṃ
jīvaṃ   aññaṃ   sarīraṃ   idameva   saccaṃ  moghamaññanti  vā  hoti  tathāgato
parammaraṇā     idameva     saccaṃ    moghamaññanti    vā    na    hoti
tathāgato   parammaraṇā   idameva   saccaṃ   moghamaññanti   vā   hoti  ca
Na   ca   hoti   tathāgato   parammaraṇā   idameva   saccaṃ   moghamaññanti
vā   neva   hoti   na   na   hoti   tathāgato   parammaraṇā   idameva
saccaṃ   moghamaññanti   vā   yā   evarūpā   diṭṭhi   diṭṭhigataṃ  diṭṭhigahanaṃ
diṭṭhikantāro    diṭṭhivisūkāyikaṃ    diṭṭhivipphanditaṃ    diṭṭhisaññojanaṃ   gāho
paṭiggāho    abhiniveso   parāmāso   kummaggo   micchāpatho   micchattaṃ
titthāyatanaṃ     vipariyesaggāho     ayaṃ     vuccati    idaṃsaccābhiniveso
kāyagantho  .  ṭhapetvā  sīlabbataparāmāsaṃ  kāyaganthaṃ  sabbāpi  micchādiṭṭhi
idaṃsaccābhiniveso kāyagantho.
                    Ime dhammā ganthā.
     [741]  Katame  dhammā  noganthā  te  dhammā  ṭhapetvā avasesā
kusalākusalābyākatā    dhammā    kāmāvacarā   rūpāvacarā   arūpāvacarā
apariyāpannā     vedanākkhandho    .pe.    viññāṇakkhandho    sabbañca
rūpaṃ asaṅkhatā ca dhātu ime dhammā noganthā.
     [742]   Katame   dhammā  ganthaniyā  sāsavā  kusalākusalābyākatā
dhammā    kāmāvacarā    rūpāvacarā   arūpāvacarā   rūpakkhandho   .pe.
Viññāṇakkhandho   ime   dhammā  ganthaniyā  .  katame  dhammā  aganthaniyā
apariyāpannā    maggā    ca   maggaphalāni   ca   asaṅkhatā   ca   dhātu
ime dhammā aganthaniyā.
     [743]   Katame   dhammā   ganthasampayuttā   tehi   dhammehi  ye
dhammā    sampayuttā    vedanākkhandho   .pe.   viññāṇakkhandho   ime
Dhammā    ganthasampayuttā   .   katame   dhammā   ganthavippayuttā   tehi
dhammehi   ye  dhammā  vippayuttā  vedanākkhandho  .pe.  viññāṇakkhandho
sabbañca rūpaṃ asaṅkhatā ca dhātu ime dhammā ganthavippayuttā.
     [744]  Katame  dhammā  ganthā  ceva  ganthaniyā  ca  teva  ganthā
ganthā  ceva  ganthaniyā  ca  .  katame dhammā ganthaniyā ceva no ca ganthā
tehi   dhammehi  ye  dhammā  ganthaniyā  te  dhamme  ṭhapetvā  avasesā
sāsavā     kusalākusalābyākatā    dhammā    kāmāvacarā    rūpāvacarā
arūpāvacarā    rūpakkhandho    .pe.    viññāṇakkhandho    ime   dhammā
ganthaniyā ceva no ca ganthā.
     [745] Katame dhammā ganthā ceva ganthasampayuttā ca sīlabbataparāmāso
kāyagantho   abhijjhākāyaganthena   1-   gantho  ceva  ganthasampayutto  ca
abhijjhā   kāyagantho   sīlabbataparāmāsakāyaganthena   2-   gantho   ceva
ganthasampayutto   ca   idaṃsaccābhiniveso   kāyagantho   abhijjhākāyaganthena
gantho     ceva     ganthasampayutto     ca     abhijjhā     kāyagantho
idaṃsaccābhinivesakāyaganthena    3-   gantho   ceva   ganthasampayutto   ca
ime   dhammā   ganthā   ceva   ganthasampayuttā   ca  .  katame  dhammā
ganthasampayuttā  ceva  no  ca  ganthā  tehi dhammehi ye dhammā sampayuttā
te    dhamme    ṭhapetvā    vedanākkhandho    .pe.   viññāṇakkhandho
@Footnote: 1 bhijjhāya kāyaganthena .   2 sīlabbataparāmāsena kāyaganthena.
@3 idaṃsaccābhinivesena kāyaganthena.
Ime dhammā ganthasampayuttā ceva no ca ganthā.
     [746]   Katame  dhammā  ganthavippayuttā  ganthaniyā  tehi  dhammehi
ye    dhammā    vippayuttā    sāsavā    kusalākusalābyākatā   dhammā
kāmāvacarā   rūpāvacarā  arūpāvacarā  rūpakkhandho  .pe.  viññāṇakkhandho
ime  dhammā  ganthavippayuttā  ganthaniyā  .  katame  dhammā ganthavippayuttā
aganthaniyā  apariyāpannā  maggā  ca  maggaphalāni  ca  asaṅkhatā  ca  dhātu
ime dhammā ganthavippayuttā aganthaniyā.
                           ----------
     [747] Katame dhammā oghā .pe. Katame dhammā yogā .pe.



             The Pali Tipitaka in Roman Character Volume 34 page 290-295. https://84000.org/tipitaka/read/roman_read.php?B=34&A=5835              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=5835              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=736&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=58              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=736              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=10816              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=10816              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]