ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [780]    Katame    dhammā   upādānā   cattāri   upādānāni
kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ.
     [781]   Tattha   katamaṃ   kāmupādānaṃ   yo  kāmesu  kāmacchando
kāmarāgo   kāmanandī  kāmataṇhā  kāmasineho  kāmapariḷāho  kāmamucchā
kāmajjhosānaṃ idaṃ vuccati kāmupādānaṃ.
     [782]   Tattha   katamaṃ   diṭṭhupādānaṃ   natthi   dinnaṃ  natthi  yiṭṭhaṃ
natthi   hutaṃ   natthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalavipāko   natthi   ayaṃ
loko    natthi   paro   loko   natthi   mātā   natthi   pitā   natthi
sattā    opapātikā    natthi    loke    samaṇabrāhmaṇā   sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā   pavedentīti   yā   evarūpā   diṭṭhi   diṭṭhigataṃ   diṭṭhigahanaṃ
diṭṭhikantāro       diṭṭhivisūkāyikaṃ      diṭṭhivipphanditaṃ      diṭṭhisaññojanaṃ
gāho    paṭiggāho    abhiniveso   parāmāso   kummaggo   micchāpatho
Micchattaṃ   titthāyatanaṃ   vipariyesaggāho   idaṃ   vuccati   diṭṭhupādānaṃ .
Ṭhapetvā   sīlabbatupādānañca   attavādupādānañca   sabbāpi   micchādiṭṭhi
diṭṭhupādānaṃ.
     [783]  Tattha  katamaṃ  sīlabbatupādānaṃ  ito bahiddhā samaṇabrāhmaṇānaṃ
sīlena     suddhi     vatena     suddhi     sīlabbatena    suddhīti    yā
evarūpā    diṭṭhi    diṭṭhigataṃ   diṭṭhigahanaṃ   diṭṭhikantāro   diṭṭhivisūkāyikaṃ
diṭṭhivipphanditaṃ     diṭṭhisaññojanaṃ     gāho     paṭiggāho    abhiniveso
parāmāso   kummaggo   micchāpatho  micchattaṃ  titthāyatanaṃ  vipariyesaggāho
idaṃ vuccati sīlabbatupādānaṃ.
     [784]   Tattha   katamaṃ  attavādupādānaṃ  idha  assutavā  puthujjano
ariyānaṃ  adassāvī  ariyadhammassa  akovido  ariyadhamme  avinīto sappurisānaṃ
adassāvī     sappurisadhammassa     akovido     sappurisadhamme    avinīto
rūpaṃ   attato   samanupassati   rūpavantaṃ   vā   attānaṃ  attani  vā  rūpaṃ
rūpasmiṃ    vā    attānaṃ   vedanaṃ   attato   samanupassati   vedanāvantaṃ
vā   attānaṃ   attani   vā   vedanaṃ   vedanāya   vā  attānaṃ  saññaṃ
attato   samanupassati   saññāvantaṃ   vā   attānaṃ   attani   vā  saññaṃ
saññāya   vā   attānaṃ   saṅkhāre   attato   samanupassati  saṅkhāravantaṃ
vā   attānaṃ  attani  vā  saṅkhāre  saṅkhāresu  vā  attānaṃ  viññāṇaṃ
attato    samanupassati    viññāṇavantaṃ    vā    attānaṃ   attani   vā
viññāṇaṃ   viññāṇasmiṃ   vā   attānaṃ   yā   evarūpā   diṭṭhi  diṭṭhigataṃ
Diṭṭhigahanaṃ        diṭṭhikantāro       diṭṭhivisūkāyikaṃ       diṭṭhivipphanditaṃ
diṭṭhisaññojanaṃ   gāho   paṭiggāho   abhiniveso   parāmāso   kummaggo
micchāpatho    micchattaṃ    titthāyatanaṃ    vipariyesaggāho    idaṃ   vuccati
attavādupādānaṃ.
                  Ime dhammā upādānā.
     [785]  Katame  dhammā  noupādānā te dhamme ṭhapetvā avasesā
kusalākusalābyākatā    dhammā    kāmāvacarā   rūpāvacarā   arūpāvacarā
apariyāpannā     vedanākkhandho    .pe.    viññāṇakkhandho    sabbañca
rūpaṃ asaṅkhatā ca dhātu ime dhammā noupādānā.
     [786]  Katame  dhammā  upādāniyā  sāsavā  kusalākusalābyākatā
dhammā  kāmāvacarā rūpāvacarā arūpāvacarā rūpakkhandho .pe. Viññāṇakkhandho
ime    dhammā    upādāniyā    .    katame   dhammā   anupādāniyā
apariyāpannā     maggā     ca    maggaphalāni    ca    asaṅkhatā    ca
dhātu ime dhammā anupādāniyā.
     [787]   Katame   dhammā  upādānasampayuttā  tehi  dhammehi  ye
dhammā    sampayuttā    vedanākkhandho   .pe.   viññāṇakkhandho   ime
dhammā    upādānasampayuttā   .   katame   dhammā   upādānavippayuttā
tehi    dhammehi    ye   dhammā   vippayuttā   vedanākkhandho   .pe.
Viññāṇakkhandho   sabbañca   rūpaṃ   asaṅkhatā   ca   dhātu   ime   dhammā
upādānavippayuttā.
     [788]    Katame   dhammā   upādānācevaupādāniyāca   tāneva
upādānāni     upādānācevaupādāniyāca     .     katame    dhammā
upādāniyācevanocaupādānā   tehi   dhammehi  ye  dhammā  upādāniyā
te   dhamme   ṭhapetvā  avasesā  sāsavā  kusalākusalābyākatā  dhammā
kāmāvacarā   rūpāvacarā  arūpāvacarā  rūpakkhandho  .pe.  viññāṇakkhandho
ime dhammā upādāniyācevanocaupādānā.
     [789]     Katame    dhammā    upādānācevaupādānasampayuttāca
diṭṭhupādānaṃ       kāmupādānena      upādānañcevaupādānasampayuttañca
kāmupādānaṃ       diṭṭhupādānena      upādānañcevaupādānasampayuttañca
sīlabbatupādānaṃ      kāmupādānena     upādānañcevaupādānasampayuttañca
kāmupādānaṃ      sīlabbatupādānena     upādānañcevaupādānasampayuttañca
attavādupādānaṃ     kāmupādānena     upādānañcevaupādānasampayuttañca
kāmupādānaṃ     attavādupādānena     upādānañcevaupādānasampayuttañca
ime     dhammā     upādānācevaupādānasampayuttāca     .    katame
dhammā    upādānasampayuttācevanocaupādānā    tehi    dhammehi   ye
dhammā   sampayuttā   te   dhamme   ṭhapetvā   vedanākkhandho   .pe.
Viññāṇakkhandho ime dhammā upādānasampayuttācevanocaupādānā.
     [790]   Katame   dhammā   upādānavippayuttā  upādāniyā  tehi
dhammehi   ye   dhammā  vippayuttā  sāsavā  kusalākusalābyākatā  dhammā
Kāmāvacarā   rūpāvacarā  arūpāvacarā  rūpakkhandho  .pe.  viññāṇakkhandho
ime  dhammā  upādānavippayuttā  upādāniyā . Katame dhammā upādāna-
vippayuttā   anupādāniyā   apariyāpannā   maggā   ca  maggaphalāni  ca
asaṅkhatā ca dhātu ime dhammā upādānavippayuttā anupādāniyā.
                             ------------



             The Pali Tipitaka in Roman Character Volume 34 page 306-310. https://84000.org/tipitaka/read/roman_read.php?B=34&A=6143              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=6143              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=780&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=62              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=780              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11010              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11010              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]