ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [99]   Tasmiṃ   kho   pana  samaye  dhammā  honti  khandhā  honti
āyatanāni   honti   dhātuyo   honti   āhārā   honti   indriyāni
honti   jhānaṃ   hoti   maggo   hoti   balāni   honti   hetū  honti
phasso   hoti   vedanā   hoti   saññā   hoti   cetanā  hoti  cittaṃ
hoti    vedanākkhandho    hoti   saññākkhandho   hoti   saṅkhārakkhandho
hoti    viññāṇakkhandho    hoti    manāyatanaṃ   hoti   manindriyaṃ   hoti
manoviññāṇadhātu    hoti    dhammāyatanaṃ   hoti   dhammadhātu   hoti   ye
vā   pana   tasmiṃ   samaye   aññepi   atthi   paṭiccasamuppannā  arūpino
dhammā ime dhammā kusalā.
     [100]   Katame   tasmiṃ   samaye   dhammā  honti  vedanākkhandho
saññākkhandho    saṅkhārakkhandho   viññāṇakkhandho   ime   tasmiṃ   samaye
dhammā honti.
     [101]   Katame   tasmiṃ   samaye   khandhā  honti  vedanākkhandho
Saññākkhandho    saṅkhārakkhandho   viññāṇakkhandho   ime   tasmiṃ   samaye
khandhā honti.
     [102]   Katamāni   tasmiṃ   samaye   āyatanāni  honti  manāyatanaṃ
dhammāyatanaṃ imāni tasmiṃ samaye āyatanāni honti.
     [103]   Katamā   tasmiṃ  samaye  dhātuyo  honti  manoviññāṇadhātu
dhammadhātu imā tasmiṃ samaye dhātuyo honti.
     [104]   Katame   tasmiṃ   samaye   āhārā  honti  phassāhāro
manosañcetanāhāro   viññāṇāhāro   ime   tasmiṃ   samaye   āhārā
honti.
     [105]   Katamāni   tasmiṃ   samaye  indriyāni  honti  saddhindriyaṃ
viriyindriyaṃ     satindriyaṃ    samādhindriyaṃ    paññindriyaṃ    manindriyaṃ
somanassindriyaṃ jīvitindriyaṃ imāni tasmiṃ samaye indriyāni honti.
     [106]   Katamaṃ   tasmiṃ   samaye   jhānaṃ   hoti  vitakko  vicāro
pīti sukhaṃ cittassekaggatā idaṃ tasmiṃ samaye jhānaṃ hoti.
     [107]  Katamo  tasmiṃ  samaye maggo hoti sammādiṭṭhi sammāsaṅkappo
sammāvāyāmo     sammāsati     sammāsamādhi    ayaṃ    tasmiṃ    samaye
maggo hoti.
     [108]  Katamāni  tasmiṃ  samaye  balāni  honti  saddhābalaṃ  viriyabalaṃ
satibalaṃ    samādhibalaṃ    paññābalaṃ   hirībalaṃ   ottappabalaṃ   imāni   tasmiṃ
samaye balāni honti.
     [109]   Katame   tasmiṃ   samaye  hetū  honti  alobho  adoso
amoho ime tasmiṃ samaye hetū honti.
     [110]   Katamo   tasmiṃ  samaye  phasso  hoti  .pe.  ayaṃ  tasmiṃ
samaye phasso hoti.
     [111]   Katamā  tasmiṃ  samaye  vedanā  hoti  .pe.  ayaṃ  tasmiṃ
samaye vedanā hoti.
     [112]   Katamā   tasmiṃ  samaye  saññā  hoti  .pe.  ayaṃ  tasmiṃ
samaye saññā hoti.
     [113]   Katamā  tasmiṃ  samaye  cetanā  hoti  .pe.  ayaṃ  tasmiṃ
samaye cetanā hoti.
     [114]   Katamaṃ   tasmiṃ   samaye   cittaṃ  hoti  .pe.  idaṃ  tasmiṃ
samaye cittaṃ hoti.
     [115]   Katamo  tasmiṃ  samaye  vedanākkhandho  hoti  .pe.  ayaṃ
tasmiṃ samaye vedanākkhandho hoti.
     [116]   Katamo   tasmiṃ  samaye  saññākkhandho  hoti  .pe.  ayaṃ
tasmiṃ samaye saññākkhandho hoti.
     [117]   Katamo  tasmiṃ  samaye  saṅkhārakkhandho  hoti  .pe.  ayaṃ
tasmiṃ samaye saṅkhārakkhandho hoti.
     [118]   Katamo   tasmiṃ   samaye   viññāṇakkhandho   hoti  .pe.
Ayaṃ tasmiṃ samaye viññāṇakkhandho hoti.
     [119]   Katamaṃ  tasmiṃ  samaye  manāyatanaṃ  hoti  .pe.  idaṃ  tasmiṃ
samaye manāyatanaṃ hoti.
     [120]   Katamaṃ  tasmiṃ  samaye  manindriyaṃ  hoti  .pe.  idaṃ  tasmiṃ
samaye manindriyaṃ hoti.
     [121]   Katamā   tasmiṃ   samaye   manoviññāṇadhātu  hoti  .pe.
Ayaṃ tasmiṃ samaye manoviññāṇadhātu hoti.
     [122]   Katamaṃ   tasmiṃ   samaye  dhammāyatanaṃ  hoti  vedanākkhandho
saññākkhandho saṅkhārakkhandho idaṃ tasmiṃ samaye dhammāyatanaṃ hoti.
     [123]   Katamā   tasmiṃ   samaye  dhammadhātu  hoti  vedanākkhandho
saññākkhandho saṅkhārakkhandho ayaṃ tasmiṃ samaye dhammadhātu hoti.
     [124]  Ye  vā  pana  tasmiṃ  samaye aññepi atthi paṭiccasamuppannā
arūpino dhammā ime dhammā kusalā.
                      Suññatavāro.
                       Paṭhamaṃ cittaṃ.



             The Pali Tipitaka in Roman Character Volume 34 page 33-36. https://84000.org/tipitaka/read/roman_read.php?B=34&A=652              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=652              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=99&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=99              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5150              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=5150              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]