ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [836]   Katame   dhammā   vijjābhāgino   vijjāya   sampayuttakā
dhammā   ime   dhammā  vijjābhāgino  .  katame  dhammā  avijjābhāgino
Avijjāya sampayuttakā dhammā ime dhammā avijjābhāgino.
     [837]   Katame   dhammā  vijjūpamā  heṭṭhimesu  tīsu  ariyamaggesu
paññā    ime    dhammā   vijjūpamā   .   katame   dhammā   vajirūpamā
upariṭṭhime arahattamagge paññā ime dhammā vajirūpamā.
     [838]   Katame   dhammā   bālā  ahirikañca  anottappañca  ime
dhammā   bālā   sabbepi   akusalā   dhammā  bālā  .  katame  dhammā
paṇḍitā    hirī   ca   ottappañca   ime   dhammā   paṇḍitā   sabbepi
kusalā dhammā paṇḍitā.
     [839]    Katame    dhammā    kaṇhā   ahirikañca   anottappañca
ime   dhammā   kaṇhā   sabbepi   akusalā   dhammā  kaṇhā  .  katame
dhammā    sukkā    hirī    ca    ottappañca   ime   dhammā   sukkā
sabbepi kusalā dhammā sukkā.
     [840]    Katame    dhammā   tapaniyā   kāyaduccaritaṃ   vacīduccaritaṃ
manoduccaritaṃ    ime    dhammā    tapaniyā   sabbepi   akusalā   dhammā
tapaniyā   .  katame  dhammā  atapaniyā  kāyasucaritaṃ  vacīsucaritaṃ  manosucaritaṃ
ime dhammā atapaniyā sabbepi kusalā dhammā atapaniyā.
     [841]   Katame   dhammā   adhivacanā   yā  tesaṃ  tesaṃ  dhammānaṃ
saṅkhā    samaññā   paññatti   vohāro   nāmaṃ   nāmakammaṃ   nāmadheyyaṃ
nirutti   byañjanaṃ   abhilāpo   ime   dhammā   adhivacanā   .   sabbeva
dhammā adhivacanapathā.
     [842]  Katame  dhammā  nirutti  yā  tesaṃ  tesaṃ  dhammānaṃ  saṅkhā
samaññā    paññatti   vohāro   nāmaṃ   nāmakammaṃ   nāmadheyyaṃ   nirutti
byañjanaṃ abhilāpo ime dhammā nirutti. Sabbeva dhammā niruttipathā.
     [843]  Katame  dhammā  paññatti  yā  tesaṃ  tesaṃ  dhammānaṃ saṅkhā
samaññā    paññatti   vohāro   nāmaṃ   nāmakammaṃ   nāmadheyyaṃ   nirutti
byañjanaṃ    abhilāpo   ime   dhammā   paññatti   .   sabbeva   dhammā
paññattipathā.
     [844]    Tattha    katamaṃ   nāmaṃ   vedanākkhandho   saññākkhandho
saṅkhārakkhandho    viññāṇakkhandho   asaṅkhatā   ca   dhātu   idaṃ   vuccati
nāmaṃ   .   tattha   katamaṃ   rūpaṃ   cattāro   ca   mahābhūtā   catunnañca
mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ.
     [845]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī    moho   akusalamūlaṃ   ayaṃ   vuccati   avijjā   .   tattha
katamā    bhavataṇhā    yo   bhavesu   bhavacchando   .pe.   bhavajjhosānaṃ
ayaṃ vuccati bhavataṇhā.
     [846]   Tattha   katamā   bhavadiṭṭhi   bhavissati   attā  ca  loko
cāti   yā   evarūpā   diṭṭhi   diṭṭhigataṃ   .pe.  vipariyesaggāho  ayaṃ
vuccati   bhavadiṭṭhi   .   tattha  katamā  vibhavadiṭṭhi  na  bhavissati  attā  ca
loko   cāti   yā   evarūpā  diṭṭhi  diṭṭhigataṃ  .pe.  vipariyesaggāho
ayaṃ vuccati vibhavadiṭṭhi.
     [847]   Tattha   katamā   sassatadiṭṭhi  sassato  attā  ca  loko
cāti   yā   evarūpā   diṭṭhi   diṭṭhigataṃ   .pe.  vipariyesaggāho  ayaṃ
vuccati    sassatadiṭṭhi    .   tattha   katamā   ucchedadiṭṭhi   ucchijjissati
attā   ca   loko   cāti   yā   evarūpā   diṭṭhi   diṭṭhigataṃ  .pe.
Vipariyesaggāho ayaṃ vuccati ucchedadiṭṭhi.
     [848]   Tattha   katamā  antavādiṭṭhi  antavā  attā  ca  loko
cāti   yā   evarūpā   diṭṭhi   diṭṭhigataṃ   .pe.  vipariyesaggāho  ayaṃ
vuccati    antavādiṭṭhi    .   tattha   katamā   anantavādiṭṭhi   anantavā
attā   ca   loko   cāti   yā   evarūpā   diṭṭhi   diṭṭhigataṃ  .pe.
Vipariyesaggāho ayaṃ vuccati anantavādiṭṭhi.
     [849]   Tattha   katamā   pubbantānudiṭṭhi   pubbantaṃ  ārabbha  yā
uppajjati    diṭṭhi    diṭṭhigataṃ   .pe.   vipariyesaggāho   ayaṃ   vuccati
pubbantānudiṭṭhi   .   tattha   katamā   aparantānudiṭṭhi   aparantaṃ  ārabbha
yā    uppajjati    diṭṭhi    diṭṭhigataṃ    .pe.   vipariyesaggāho   ayaṃ
vuccati aparantānudiṭṭhi.
     [850]   Tattha   katamaṃ   ahirikaṃ   yaṃ  na  hiriyati  hiriyitabbena  na
hiriyati    pāpakānaṃ    akusalānaṃ   dhammānaṃ   samāpattiyā   idaṃ   vuccati
ahirikaṃ   .  tattha  katamaṃ  anottappaṃ  yaṃ  na  ottappati  ottappitabbena
na     ottappati     pāpakānaṃ    akusalānaṃ    dhammānaṃ    samāpattiyā
idaṃ vuccati anottappaṃ.
     [851]   Tattha   katamā   hirī   yaṃ   hiriyati  hiriyitabbena  hiriyati
pāpakānaṃ   akusalānaṃ   dhammānaṃ   samāpattiyā   ayaṃ   vuccati   hirī  .
Tattha   katamaṃ   ottappaṃ   yaṃ   ottappati   ottappitabbena  ottappati
pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati ottappaṃ.
     [852]    Tattha   katamā   dovacassatā   sahadhammike   vuccamāne
dovacassāyaṃ   dovacassiyaṃ   dovacassatā  vippaṭikūlagāhitā  vipaccanīkasātatā
anādariyaṃ      anādaratā      agāravatā      appaṭissavatā      ayaṃ
vuccati   dovacassatā   .  tattha  katamā  pāpamittatā  ye  te  puggalā
assaddhā    dussīlā    appassutā   maccharino   duppaññā   yā   tesaṃ
sevanā    nisevanā    saṃsevanā   bhajanā   sambhajanā   bhatti   sambhatti
taṃsampavaṅkatā ayaṃ vuccati pāpamittatā.
     [853]    Tattha   katamā   sovacassatā   sahadhammike   vuccamāne
sovacassāyaṃ   sovacassiyaṃ  sovacassatā  appaṭikūlagāhitā  avipaccanīkasātatā
sādariyaṃ       sādaratā       sagāravatā      sappaṭissavatā      ayaṃ
vuccati   sovacassatā   .   tattha   katamā   kalyāṇamittatā   ye   te
puggalā   saddhā   sīlavanto   bahussutā   cāgavanto   paññavanto   yā
tesaṃ   sevanā   nisevanā   saṃsevanā  bhajanā  sambhajanā  bhatti  sambhatti
taṃsampavaṅkatā ayaṃ vuccati kalyāṇamittatā.
     [854]   Tattha   katamā   āpattikusalatā   pañcapi  āpattikkhandhā
āpattiyo   sattapi   āpattikkhandhā   āpattiyo   yā  tāsaṃ  āpattīnaṃ
Āpattikusalatā    paññā    pajānanā    .pe.    amoho   dhammavicayo
sammādiṭṭhi  ayaṃ  vuccati āpattikusalatā. Tattha katamā āpattivuṭṭhānakusalatā
yā        tāhi        āpattīhi       vuṭṭhānakusalatā       paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   ayaṃ   vuccati
āpattivuṭṭhānakusalatā.
     [855]   Tattha   katamā   samāpattikusalatā  atthi  savitakkasavicārā
samāpatti   atthi   avitakkavicāramattā   samāpatti  atthi  avitakkaavicārā
samāpatti     yā     tāsaṃ    samāpattīnaṃ    samāpattikusalatā    paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   ayaṃ   vuccati
samāpattikusalatā   .   tattha   katamā  samāpattivuṭṭhānakusalatā  yā  tāhi
samāpattīhi    vuṭṭhānakusalatā    paññā    pajānanā    .pe.   amoho
dhammavicayo sammādiṭṭhi ayaṃ vuccati samāpattivuṭṭhānakusalatā.
     [856]   Tattha   katamā   dhātukusalatā  aṭṭhārasadhātuyo  cakkhudhātu
rūpadhātu    cakkhuviññāṇadhātu    sotadhātu    saddadhātu    sotaviññāṇadhātu
ghānadhātu  gandhadhātu  ghānaviññāṇadhātu  jivhādhātu rasadhātu jivhāviññāṇadhātu
kāyadhātu        phoṭṭhabbadhātu        kāyaviññāṇadhātu       manodhātu
dhammadhātu     manoviññāṇadhātu    yā    tāsaṃ    dhātūnaṃ    dhātukusalatā
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   ayaṃ
vuccati   dhātukusalatā   .   tattha   katamā   manasikārakusalatā  yā  tāsaṃ
dhātūnaṃ   manasikārakusalatā   paññā  pajānanā  .pe.  amoho  dhammavicayo
Sammādiṭṭhi ayaṃ vuccati manasikārakusalatā.
     [857]  Tattha  katamā  āyatanakusalatā  dvādasāyatanāni  cakkhāyatanaṃ
rūpāyatanaṃ      sotāyatanaṃ     saddāyatanaṃ     ghānāyatanaṃ     gandhāyatanaṃ
jivhāyatanaṃ   rasāyatanaṃ   kāyāyatanaṃ  phoṭṭhabbāyatanaṃ  manāyatanaṃ  dhammāyatanaṃ
yā    tesaṃ   āyatanānaṃ   āyatanakusalatā   paññā   pajānanā   .pe.
Amoho    dhammavicayo   sammādiṭṭhi   ayaṃ   vuccati   āyatanakusalatā  .
Tattha     katamā    paṭiccasamuppādakusalatā    avijjāpaccayā    saṅkhārā
saṅkhārapaccayā    viññāṇaṃ    viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā
saḷāyatanaṃ      saḷāyatanapaccayā     phasso     phassapaccayā     vedanā
vedanāpaccayā    taṇhā    taṇhāpaccayā    upādānaṃ   upādānapaccayā
bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
sambhavanti         evametassa         kevalassa        dukkhakkhandhassa
samudayo    hotīti   yā   tattha   paññā   pajānanā   .pe.   amoho
dhammavicayo sammādiṭṭhi ayaṃ vuccati paṭiccasamuppādakusalatā.
     [858]  Tattha  katamā  ṭhānakusalatā  ye  ye  dhammā  yesaṃ  yesaṃ
dhammānaṃ   hetū   paccayā   uppādāya   taṃ   taṃ   ṭhānanti   yā  tattha
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   ayaṃ
vuccati   ṭhānakusalatā   .   tattha   katamā   aṭṭhānakusalatā   ye   ye
dhammā   yesaṃ  yesaṃ  dhammānaṃ  na  hetū  na  paccayā  uppādāya  taṃ  taṃ
aṭṭhānanti   yā   tattha   paññā  pajānanā  .pe.  amoho  dhammavicayo
Sammādiṭṭhi ayaṃ vuccati aṭṭhānakusalatā.
     [859]   Tattha   katamo   ājjavo   yā   ājjavatā  ajimhatā
avaṅkatā   akuṭilatā   ayaṃ  vuccati  ājjavo  .  tattha  katamo  maddavo
yā    mudutā    maddavatā    akakkhaḷatā   akathinatā   nīcacittatā   ayaṃ
vuccati maddavo.
     [860]   Tattha   katamā   khanti  yā  khanti  khamanatā  adhivāsanatā
acaṇḍikkaṃ   anasuropo   attamanatā   cittassa   ayaṃ   vuccati   khanti .
Tattha   katamaṃ   soraccaṃ   yo  kāyiko  avītikkamo  vācasiko  avītikkamo
kāyikavācasiko   avītikkamo  idaṃ  vuccati  soraccaṃ  .  sabbopi  sīlasaṃvaro
soraccaṃ.
     [861]  Tattha  katamaṃ  sākhalyaṃ  yā  sā  vācā  aṇḍakā  kakkasā
parakaṭukā    parābhisajjanī    kodhasāmantā    asamādhisaṃvattanikā   tathārūpiṃ
vācaṃ   pahāya  yā  sā  vācā  neḷā  kaṇṇasukhā  pemaniyā  hadayaṅgamā
porī    bahujanakantā   bahujanamanāpā   tathārūpiṃ   vācaṃ   bhāsitā   hoti
yā    tattha   saṇhavācatā   sakhilavācatā   apharusavācatā   idaṃ   vuccati
sākhalyaṃ  .  tattha  katamo  paṭisanthāro dve paṭisanthārā āmisapaṭisanthāro
ca       dhammapaṭisanthāro       ca      idhekacco      paṭisanthārako
hoti   āmisapaṭisanthārena   vā   dhammapaṭisanthārena   vā   ayaṃ  vuccati
paṭisanthāro.
     [862]   Tattha   katamā   indriyesu   aguttadvāratā  idhekacco
Cakkhunā  rūpaṃ  disvā  nimittaggāhī  hoti  anubyañjanaggāhī yatvādhikaraṇamenaṃ
cakkhundriyaṃ      asaṃvutaṃ      viharantaṃ     abhijjhādomanassā     pāpakā
akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   na   paṭipajjati  na
rakkhati   cakkhundriyaṃ   cakkhundriye   na   saṃvaraṃ  āpajjati  sotena  saddaṃ
sutvā    .pe.   ghānena   gandhaṃ   ghāyitvā   .pe.   jivhāya   rasaṃ
sāyitvā   .pe.   kāyena   phoṭṭhabbaṃ   phusitvā  .pe.  manasā  dhammaṃ
viññāya     nimittaggāhī    hoti    anubyañjanaggāhī    yatvādhikaraṇamenaṃ
manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā   pāpakā   akusalā
dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   na   paṭipajjati   na   rakkhati
manindriyaṃ    manindriye    na   saṃvaraṃ   āpajjati   yā   imesaṃ   channaṃ
indriyānaṃ    agutti    agopanā   anārakkho   asaṃvaro   ayaṃ   vuccati
indriyesu   aguttadvāratā   .   tattha   katamā   bhojane  amattaññutā
idhekacco   appaṭisaṅkhā   ayoniso  āhāraṃ  āhāreti  davāya  madāya
maṇḍanāya   vibhūsanāya   yā  tattha  asantuṭṭhitā  amattaññutā  appaṭisaṅkhā
bhojane ayaṃ vuccati bhojane amattaññutā.
     [863]   Tattha   katamā   indriyesu   guttadvāratā   idhekacco
cakkhunā    rūpaṃ    disvā   na   nimittaggāhī   hoti   nānubyañjanaggāhī
yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati
rakkhati    cakkhundriyaṃ   cakkhundriye   saṃvaraṃ   āpajjati   sotena   saddaṃ
Sutvā    .pe.   ghānena   gandhaṃ   ghāyitvā   .pe.   jivhāya   rasaṃ
sāyitvā   .pe.   kāyena   phoṭṭhabbaṃ   phusitvā  .pe.  manasā  dhammaṃ
viññāya   na   nimittaggāhī   hoti   nānubyañjanaggāhī   yatvādhikaraṇamenaṃ
manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā   pāpakā   akusalā
dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   paṭipajjati   rakkhati  manindriyaṃ
manindriye   saṃvaraṃ   āpajjati   yā   imesaṃ   channaṃ   indriyānaṃ  gutti
gopanā ārakkho saṃvaro ayaṃ vuccati indriyesu guttadvāratā.
     {863.1}  Tattha  katamā  bhojane  mattaññutā  idhekacco paṭisaṅkhā
yoniso  āhāraṃ  āhāreti  neva  davāya  na  madāya  na  maṇḍanāya  na
vibhūsanāya   yāvadeva   imassa   kāyassa   ṭhitiyā  yāpanāya  vihiṃsuparatiyā
brahmacariyānuggahāya   iti   purāṇañca  vedanaṃ  paṭihaṅkhāmi  navañca  vedanaṃ
na  uppādessāmi  yātrā  ca  me  bhavissati  anavajjatā  ca phāsuvihāro
cāti   yā   tattha   santuṭṭhitā   mattaññutā   paṭisaṅkhā   bhojane  ayaṃ
vuccati bhojane mattaññutā.
     [864]   Tattha  katamaṃ  muṭṭhasaccaṃ  yā  asati  ananussati  appaṭissati
asati    asaraṇatā   adhāraṇatā   pilāpanatā   sammusanatā   idaṃ   vuccati
muṭṭhasaccaṃ    .    tattha    katamaṃ   asampajaññaṃ   yaṃ   aññāṇaṃ   adassanaṃ
.pe. Avijjālaṅgī moho akusalamūlaṃ idaṃ vuccati asampajaññaṃ.
     [865]   Tattha   katamā   sati   yā  sati  anussati  paṭissati  sati
saraṇatā    dhāraṇatā    apilāpanatā    asammusanatā    sati    satindriyaṃ
Satibalaṃ   sammāsati   ayaṃ   vuccati   sati   .   tattha   katamaṃ   sampajaññaṃ
yā    paññā    pajānanā   .pe.   amoho   dhammavicayo   sammādiṭṭhi
idaṃ vuccati sampajaññaṃ.
     [866]   Tattha   katamaṃ   paṭisaṅkhānabalaṃ   yā   paññā   pajānanā
.pe.   amoho   dhammavicayo  sammādiṭṭhi  idaṃ  vuccati  paṭisaṅkhānabalaṃ .
Tattha   katamaṃ   bhāvanābalaṃ   yā   kusalānaṃ  dhammānaṃ  āsevanā  bhāvanā
bahulīkammaṃ idaṃ vuccati bhāvanābalaṃ sattapi bojjhaṅgā bhāvanābalaṃ.
     [867]   Tattha   katamo   samatho   yā   cittassa   ṭhiti   .pe.
Sammāsamādhi   ayaṃ   vuccati   samatho   .   tattha  katamā  vipassanā  yā
paññā    pajānanā    .pe.   amoho   dhammavicayo   sammādiṭṭhi   ayaṃ
vuccati vipassanā.
     [868]   Tattha   katamaṃ   samathanimittaṃ   yā   cittassa  ṭhiti  .pe.
Sammāsamādhi   idaṃ   vuccati   samathanimittaṃ   .  tattha  katamaṃ  paggāhanimittaṃ
yo    cetasiko   viriyārambho   .pe.   sammāvāyāmo   idaṃ   vuccati
paggāhanimittaṃ.
     [869]   Tattha   katamo   paggāho   yo  cetasiko  viriyārambho
.pe.   sammāvāyāmo   ayaṃ   vuccati   paggāho   .   tattha   katamo
avikkhepo   yā   cittassa   ṭhiti   .pe.   sammāsamādhi   ayaṃ   vuccati
avikkhepo.
     [870]  Tattha  katamā  sīlavipatti  yo  kāyiko  vītikkamo vācasiko
Vītikkamo   kāyikavācasiko   vītikkamo   ayaṃ   vuccati  sīlavipatti  sabbampi
dussīlyaṃ   sīlavipatti   .   tattha   katamā  diṭṭhivipatti  natthi  dinnaṃ  natthi
yiṭṭhaṃ   natthi   hutaṃ   natthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalavipāko  natthi
ayaṃ   loko   natthi   paro   loko   natthi  mātā  natthi  pitā  natthi
sattā  opapātikā  natthi  loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā
ye    imañca    lokaṃ    parañca    lokaṃ   sayaṃ   abhiññā   sacchikatvā
pavedentīti   yā   evarūpā   diṭṭhi   diṭṭhigataṃ  .pe.  vipariyesaggāho
ayaṃ vuccati diṭṭhivipatti sabbāpi micchādiṭṭhi diṭṭhivipatti.
     [871]   Tattha  katamā  sīlasampadā  kāyiko  avītikkamo  vācasiko
avītikkamo    kāyikavācasiko    avītikkamo    ayaṃ   vuccati   sīlasampadā
sabbopi   sīlasaṃvaro   sīlasampadā   .   tattha  katamā  diṭṭhisampadā  atthi
dinnaṃ    atthi    yiṭṭhaṃ    atthi   hutaṃ   atthi   sukaṭadukkaṭānaṃ   kammānaṃ
phalavipāko   atthi   ayaṃ   loko   atthi   paro   loko  atthi  mātā
atthi   pitā   atthi   sattā  opapātikā  atthi  loke  samaṇabrāhmaṇā
sammaggatā   sammāpaṭipannā   ye   imañca   lokaṃ   parañca   lokaṃ  sayaṃ
abhiññā   sacchikatvā   pavedentīti   yā   evarūpā   paññā  pajānanā
.pe.   amoho   dhammavicayo   sammādiṭṭhi   ayaṃ   vuccati   diṭṭhisampadā
sabbāpi sammādiṭṭhi diṭṭhisampadā.
     [872]   Tattha   katamā  sīlavisuddhi  kāyiko  avītikkamo  vācasiko
avītikkamo    kāyikavācasiko    avītikkamo    ayaṃ    vuccati   sīlavisuddhi
Sabbopi  sīlasaṃvaro  sīlavisuddhi  .  tattha  katamā  diṭṭhivisuddhi kammassakatañāṇaṃ
saccānulomikañāṇaṃ        maggasamaṅgissa        ñāṇaṃ       phalasamaṅgissa
ñāṇaṃ.
     [873]   Diṭṭhivisuddhi   kho  panāti  yā  paññā  pajānanā  .pe.
Amoho   dhammavicayo   sammādiṭṭhi   .   yathādiṭṭhissa  ca  padhānanti  yo
cetasiko viriyārambho .pe. Sammāvāyāmo.
     [874]  Saṃvegoti  jātibhayaṃ  jarābhayaṃ  byādhibhayaṃ maraṇabhayaṃ. Saṃvejaniyaṃ
ṭhānanti  jāti  jarā  byādhi  maraṇaṃ  .  saṃviggassa  ca  yoniso  padhānanti
idha   bhikkhu   anuppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ  anuppādāya
chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati
uppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya   chandaṃ   janeti
vāyamati    viriyaṃ    ārabhati   cittaṃ   paggaṇhāti   padahati   anuppannānaṃ
kusalānaṃ   dhammānaṃ   uppādāya   chandaṃ   janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ    paggaṇhāti    padahati   uppannānaṃ   kusalānaṃ   dhammānaṃ   ṭhitiyā
asammosāya   bhiyyobhāvāya   vepullāya   bhāvanāya   pāripūriyā   chandaṃ
janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
     [875]  Asantuṭṭhitā  ca  kusalesu  dhammesūti  yā  kusalānaṃ dhammānaṃ
bhāvanāya  asantuṭṭhassa  bhiyyokamyatā  .  appaṭivānitā  ca  padhānasmintā
yā    kusalānaṃ    dhammānaṃ   bhāvanāya   sakkaccakiriyatā   sātaccakiriyatā
aṭṭhitakiriyatā     anolīnavuttitā     anikkhittacchandatā    anikkhittadhuratā
Āsevanā bhāvanā bahulīkammaṃ.
     [876]   Vijjāti   tisso  vijjā  pubbenivāsānussatiñāṇaṃ  vijjā
sattānaṃ   cutūpapāte   ñāṇaṃ   vijjā  āsavānaṃ  khaye  ñāṇaṃ  vijjā .
Vimuttīti dve vimuttiyo cittassa ca adhimutti nibbānañca.
     [877]   Khaye   ñāṇanti   maggasamaṅgissa   ñāṇaṃ   .  anuppāde
ñāṇanti phalasamaṅgissa ñāṇaṃ.
                    Nikkhepakaṇḍaṃ niṭṭhitaṃ.
                              ------



             The Pali Tipitaka in Roman Character Volume 34 page 326-339. https://84000.org/tipitaka/read/roman_read.php?B=34&A=6550              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=6550              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=836&items=42              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=65              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=836              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11088              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11088              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]