ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

.pe.    katame    dhammā   nīvaraṇā   cha   nīvaraṇāni   kāmacchandanīvaraṇaṃ
byāpādanīvaraṇaṃ    thīnamiddhanīvaraṇaṃ    uddhaccakukkuccanīvaraṇaṃ    vicikicchānīvaraṇaṃ
avijjānīvaraṇaṃ        kāmacchandanīvaraṇaṃ       aṭṭhasu       lobhasahagatesu

--------------------------------------------------------------------------------------------- page363.

Cittuppādesu uppajjati byāpādanīvaraṇaṃ dvīsu domanassasahagatesu cittuppādesu uppajjati thīnamiddhanīvaraṇaṃ sasaṅkhārikesu akusalesu uppajjati uddhaccanīvaraṇaṃ uddhaccasahagatesu cittuppādesu uppajjati kukkuccanīvaraṇaṃ dvīsu domanassasahagatesu cittuppādesu uppajjati vicikicchānīvaraṇaṃ vicikicchāsahagatesu cittuppādesu uppajjati avijjānīvaraṇaṃ sabbākusalesu uppajjati ime dhammā nīvaraṇā . katame dhammā nonīvaraṇā ṭhapetvā nīvaraṇe avasesaṃ akusalaṃ catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā nonīvaraṇā. [932] Katame dhammā nīvaraṇiyā tīsu bhūmīsu kusalaṃ akusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā nīvaraṇiyā . katame dhammā anīvaraṇiyā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā anīvaraṇiyā. [933] Katame dhammā nīvaraṇasampayuttā dvādasa akusalacittuppādā ime dhammā nīvaraṇasampayuttā . katame dhammā nīvaraṇavippayuttā catūsu bhūmīsu kusalaṃ catūsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ rūpañca nibbānañca ime dhammā nīvaraṇavippayuttā. [934] Katame dhammā nīvaraṇācevanīvaraṇiyāca tāneva

--------------------------------------------------------------------------------------------- page364.

Nīvaraṇāni nīvaraṇācevanīvaraṇiyāca . katame dhammā nīvaraṇiyā- cevanocanīvaraṇā ṭhapetvā nīvaraṇe avasesaṃ akusalaṃ tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā nīvaraṇiyācevanocanīvaraṇā . anīvaraṇiyā dhammā na vattabbā nīvaraṇācevanīvaraṇiyācātipi nīvaraṇiyācevanocanīvaraṇātipi. [935] Katame dhammā nīvaraṇācevanīvaraṇasampayuttāca yattha dve tīṇi nīvaraṇāni ekato uppajjanti ime dhammā nīvaraṇāceva- nīvaraṇasampayuttāca . katame dhammā nīvaraṇasampayuttācevanocanīvaraṇā ṭhapetvā nīvaraṇe avasesaṃ akusalaṃ ime dhammā nīvaraṇasampayuttācevanoca nīvaraṇā . nīvaraṇavippayuttā dhammā na vattabbā nīvaraṇācevanīvaraṇasampayuttācātipi nīvaraṇasampayuttā- cevanocanīvaraṇātipi. [936] Katame dhammā nīvaraṇavippayuttā nīvaraṇiyā tīsu bhūmīsu kusalaṃ tīsu bhūmīsu vipāko tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ ime dhammā nīvaraṇavippayuttā nīvaraṇiyā . katame dhammā nīvaraṇavippayuttā anīvaraṇiyā cattāro maggā apariyāpannā cattāri ca sāmaññaphalāni nibbānañca ime dhammā nīvaraṇavippayuttā anīvaraṇiyā . nīvaraṇasampayuttā dhammā na vattabbā nīvaraṇavippayuttā nīvaraṇiyātipi nīvaraṇavippayuttā anīvaraṇiyātipi. ---------------


             The Pali Tipitaka in Roman Character Volume 34 page 362-364. https://84000.org/tipitaka/read/roman_read.php?B=34&A=7256&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=7256&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=931&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=72              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=931              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]