ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [956]  Katame  dhammā  upādānā cattāri upādānāni kāmupādānaṃ
Diṭṭhupādānaṃ      sīlabbatupādānaṃ      attavādupādānaṃ      kāmupādānaṃ
aṭṭhasu     lobhasahagatesu    cittuppādesu    uppajjati    diṭṭhupādānañca
sīlabbatupādānañca     attavādupādānañca     catūsu    diṭṭhigatasampayuttesu
cittuppādesu   uppajjanti   ime  dhammā  upādānā  .  katame  dhammā
noupādānā   ṭhapetvā   upādāne   avasesaṃ   akusalaṃ   catūsu   bhūmīsu
kusalaṃ    catūsu    bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ   rūpañca
nibbānañca ime dhammā noupādānā.
     [957]   Katame   dhammā   upādāniyā  tīsu  bhūmīsu  kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   upādāniyā  .  katame  dhammā  anupādāniyā  cattāro
maggā   apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca  ime
dhammā anupādāniyā.
     [958]     Katame     dhammā    upādānasampayuttā    cattāro
diṭṭhigatasampayuttalobhasahagatā    cittuppādā   cattāro   diṭṭhigatavippayutta-
lobhasahagatā    cittuppādā    etthuppannaṃ    lobhaṃ   ṭhapetvā   ime
dhammā    upādānasampayuttā   .   katame   dhammā   upādānavippayuttā
catūsu    diṭṭhigatavippayuttalobhasahagatesu   cittuppādesu   uppanno   lobho
dve    domanassasahagatā    cittuppādā   vicikicchāsahagato   cittuppādo
uddhaccasahagato    cittuppādo    catūsu    bhūmīsu    kusalaṃ   catūsu   bhūmīsu
vipāko    tīsu    bhūmīsu    kiriyābyākataṃ    rūpañca   nibbānañca   ime
Dhammā upādānavippayuttā.
     [959]    Katame   dhammā   upādānācevaupādāniyāca   tāneva
upādānāni     upādānācevaupādāniyāca     .     katame    dhammā
upādāniyācevanocaupādānā   ṭhapetvā   upādāne   avasesaṃ   akusalaṃ
tīsu   bhūmīsu   kusalaṃ   tīsu   bhūmīsu   vipāko   tīsu   bhūmīsu  kiriyābyākataṃ
sabbañca   rūpaṃ  ime  dhammā  upādāniyā  ceva  no  ca  upādānā .
Anupādāniyā  dhammā  na  vattabbā  upādānā  ceva  upādāniyā cātipi
upādāniyā ceva no ca upādānātipi.
     [960]  Katame  dhammā  upādānā ceva upādānasampayuttā ca yattha
diṭṭhi  ca  lobho ca ekato uppajjanti ime dhammā upādānācevaupādāna-
sampayuttāca   .   katame   dhammā  upādānasampayuttācevanocaupādānā
aṭṭha     lobhasahagatā     cittuppādā     etthuppanne     upādāne
ṭhapetvā    ime    dhammā    upādānasampayuttācevanocaupādānā  .
Upādānavippayuttā    dhammā    na   vattabbā   upādānācevaupādāna-
sampayuttācātipi upādānasampayuttācevanocaupādānātipi.
     [961]   Katame   dhammā   upādānavippayuttā  upādāniyā  catūsu
diṭṭhigatavippayuttalobhasahagatesu    cittuppādesu   uppanno   lobho   dve
domanassasahagatā      cittuppādā      vicikicchāsahagato     cittuppādo
uddhaccasahagato   cittuppādo  tīsu  bhūmīsu  kusalaṃ  tīsu  bhūmīsu  vipāko  tīsu
bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ   ime  dhammā  upādānavippayuttā
Upādāniyā    .   katame   dhammā   upādānavippayuttā   anupādāniyā
cattāro     maggā    apariyāpannā    cattāri    ca    sāmaññaphalāni
nibbānañca    ime    dhammā    upādānavippayuttā   anupādāniyā  .
Upādānasampayuttā  dhammā  na  vattabbā upādānavippayuttā upādāniyātipi
upādānavippayuttā anupādāniyātipi.
                              -------------



             The Pali Tipitaka in Roman Character Volume 34 page 369-372. https://84000.org/tipitaka/read/roman_read.php?B=34&A=7397              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=7397              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=956&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=75              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=956              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]