ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [149]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso   hoti   .pe.   avikkhepo   hoti
.pe. Ime dhammā kusalā.
     [150]   Katame   dhammā   kusalā   yasmiṃ   samaye   rūpūpapattiyā
maggaṃ   bhāveti   avitakkaṃ   vicāramattaṃ   samādhijaṃ   pītisukhaṃ   dutiyaṃ  jhānaṃ
upasampajja   viharati   paṭhavīkasiṇaṃ   tasmiṃ   samaye   phasso  hoti  vedanā
hoti   saññā   hoti   cetanā   hoti   cittaṃ   hoti   vicāro  hoti
pīti   hoti   sukhaṃ   hoti   cittassekaggatā   hoti   saddhindriyaṃ   hoti
Viriyindriyaṃ   hoti   satindriyaṃ   hoti   samādhindriyaṃ  hoti  paññindriyaṃ
hoti    manindriyaṃ    hoti   somanassindriyaṃ   hoti   jīvitindriyaṃ   hoti
sammādiṭṭhi    hoti   sammāvāyāmo   hoti   .pe.   paggāho   hoti
avikkhepo   hoti   ye   vā   pana   tasmiṃ   samaye   aññepi   atthi
paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe.
     [151]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  aṭṭhindriyāni
honti    caturaṅgikaṃ   jhānaṃ   hoti   caturaṅgiko   maggo   hoti   satta
balāni   honti  tayo  hetū  honti  eko  phasso  hoti  .pe.  ekaṃ
dhammāyatanaṃ   hoti   ekā   dhammadhātu   hoti   ye   vā   pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā kusalā .pe.
     [152]   Katamo   tasmiṃ   samaye   saṅkhārakkhandho   hoti  phasso
cetanā    vicāro    pīti    cittassekaggatā   saddhindriyaṃ   viriyindriyaṃ
satindriyaṃ     samādhindriyaṃ    paññindriyaṃ    jīvitindriyaṃ    sammādiṭṭhi
sammāvāyāmo   .pe.   paggāho   avikkhepo   ye   vā  pana  tasmiṃ
samaye   aññepi   atthi   paṭiccasamuppannā   arūpino   dhammā  ṭhapetvā
vedanākkhandhaṃ   ṭhapetvā   saññākkhandhaṃ   ṭhapetvā   viññāṇakkhandhaṃ   ayaṃ
tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā kusalā.
     [153]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
Bhāveti   vitakkavicārānaṃ   vūpasamā   .pe.   tatiyaṃ   jhānaṃ   upasampajja
viharati   paṭhavīkasiṇaṃ   tasmiṃ   samaye  phasso  hoti  vedanā  hoti  saññā
hoti  cetanā  hoti  cittaṃ  hoti  pīti  hoti  sukhaṃ  hoti cittassekaggatā
hoti  saddhindriyaṃ  hoti  viriyindriyaṃ  hoti  satindriyaṃ hoti samādhindriyaṃ
hoti    paññindriyaṃ    hoti   manindriyaṃ   hoti   somanassindriyaṃ   hoti
jīvitindriyaṃ   hoti   sammādiṭṭhi   hoti   sammāvāyāmo   hoti   .pe.
Paggāho   hoti   avikkhepo   hoti   ye   vā   pana   tasmiṃ  samaye
aññepi    atthi    paṭiccasamuppannā   arūpino   dhammā   ime   dhammā
kusalā .pe.
     [154]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  aṭṭhindriyāni
honti   tivaṅgikaṃ   jhānaṃ   hoti  caturaṅgiko  maggo  hoti  satta  balāni
honti  tayo  hetū  honti  eko  phasso  hoti  .pe. Ekaṃ dhammāyatanaṃ
hoti   ekā   dhammadhātu   hoti  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe.
     [155]   Katamo   tasmiṃ   samaye   saṅkhārakkhandho   hoti  phasso
cetanā    pīti    cittassekaggatā   saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ
samādhindriyaṃ    paññindriyaṃ    jīvitindriyaṃ    sammādiṭṭhi    sammāvāyāmo
.pe.   paggāho   avikkhepo   ye   vā  pana  tasmiṃ  samaye  aññepi
atthi    paṭiccasamuppannā    arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ
Ṭhapetvā     saññākkhandhaṃ    ṭhapetvā    viññāṇakkhandhaṃ    ayaṃ    tasmiṃ
samaye saṅkhārakkhandho hoti .pe. Ime dhammā kusalā.
     [156]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   pītiyā   ca  virāgā  .pe.  catutthaṃ  jhānaṃ  upasampajja  viharati
paṭhavīkasiṇaṃ    tasmiṃ    samaye   phasso   hoti   vedanā   hoti   saññā
hoti   cetanā   hoti   cittaṃ  hoti  sukhaṃ  hoti  cittassekaggatā  hoti
saddhindriyaṃ   hoti   viriyindriyaṃ   hoti   satindriyaṃ  hoti  samādhindriyaṃ
hoti    paññindriyaṃ    hoti   manindriyaṃ   hoti   somanassindriyaṃ   hoti
jīvitindriyaṃ   hoti   sammādiṭṭhi   hoti   sammāvāyāmo   hoti   .pe.
Paggāho  hoti  avikkhepo  hoti  ye  vā  pana  tasmiṃ  samaye  aññepi
atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā .pe.
     [157]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  aṭṭhindriyāni
honti   duvaṅgikaṃ   jhānaṃ   hoti  caturaṅgiko  maggo  hoti  satta  balāni
honti   tayo   hetū   honti   eko   phasso   hoti   .pe.  ekaṃ
dhammāyatanaṃ   hoti   ekā   dhammadhātu   hoti   ye   vā   pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā kusalā .pe.
     [158]  Katamo  tasmiṃ  samaye  saṅkhārakkhandho  hoti phasso cetanā
cittassekaggatā    saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ
Paññindriyaṃ     jīvitindriyaṃ     sammādiṭṭhi     sammāvāyāmo     .pe.
Paggāho   avikkhepo   ye   vā   pana   tasmiṃ  samaye  aññepi  atthi
paṭiccasamuppannā   arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ  ṭhapetvā
saññākkhandhaṃ   ṭhapetvā  viññāṇakkhandhaṃ  ayaṃ  tasmiṃ  samaye  saṅkhārakkhandho
hoti .pe. Ime dhammā kusalā.
     [159]   Katame  dhammā  kusalā  yasmiṃ  samaye  rūpūpapattiyā  maggaṃ
bhāveti   sukhassa   ca  pahānā  .pe.  pañcamaṃ  jhānaṃ  upasampajja  viharati
paṭhavīkasiṇaṃ    tasmiṃ    samaye   phasso   hoti   vedanā   hoti   saññā
hoti   cetanā   hoti   cittaṃ   hoti  upekkhā  hoti  cittassekaggatā
hoti  saddhindriyaṃ  hoti  viriyindriyaṃ  hoti  satindriyaṃ hoti samādhindriyaṃ
hoti     paññindriyaṃ     hoti     manindriyaṃ     hoti    upekkhindriyaṃ
hoti    jīvitindriyaṃ   hoti   sammādiṭṭhi   hoti   sammāvāyāmo   hoti
.pe.   paggāho   hoti   avikkhepo   hoti   ye   vā   pana  tasmiṃ
samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā kusalā .pe.
     [160]  Tasmiṃ  kho  pana  samaye cattāro khandhā honti dvāyatanāni
honti   dve   dhātuyo   honti  tayo  āhārā  honti  aṭṭhindriyāni
honti   duvaṅgikaṃ   jhānaṃ   hoti  caturaṅgiko  maggo  hoti  satta  balāni
honti   tayo   hetū   honti   eko   phasso   hoti   .pe.  ekaṃ
dhammāyatanaṃ   hoti   ekā   dhammadhātu   hoti   ye   vā   pana  tasmiṃ
Samaye    aññepi    atthi   paṭiccasamuppannā   arūpino   dhammā   ime
dhammā kusalā .pe.
     [161]  Katamo  tasmiṃ  samaye  saṅkhārakkhandho  hoti phasso cetanā
cittassekaggatā    saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ
paññindriyaṃ     jīvitindriyaṃ     sammādiṭṭhi     sammāvāyāmo     .pe.
Paggāho   avikkhepo   ye   vā   pana   tasmiṃ  samaye  aññepi  atthi
paṭiccasamuppannā   arūpino   dhammā   ṭhapetvā   vedanākkhandhaṃ  ṭhapetvā
saññākkhandhaṃ   ṭhapetvā  viññāṇakkhandhaṃ  ayaṃ  tasmiṃ  samaye  saṅkhārakkhandho
hoti .pe. Ime dhammā kusalā.
                       Pañcakanayo.



             The Pali Tipitaka in Roman Character Volume 34 page 48-53. https://84000.org/tipitaka/read/roman_read.php?B=34&A=956              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=956              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=149&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=149              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=53&A=5817              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=5817              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]