ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

page1.

Abhidhammapiṭake vibhaṅgo -------- namo tassa bhagavato arahato sammāsambuddhassa khandhavibhaṅgo [1] Pañcakkhandhā rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho. [2] Tattha katamo rūpakkhandho yaṅkiñci rūpaṃ atītānāgata- paccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati rūpakkhandho. [3] Tattha katamaṃ rūpaṃ atītaṃ yaṃ rūpaṃ atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgataṃ uppajjitvā vigataṃ atītaṃ atītaṃsena saṅgahitaṃ cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ atītaṃ . tattha katamaṃ rūpaṃ anāgataṃ yaṃ rūpaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtaṃ anuppannaṃ asamuppannaṃ anuṭṭhitaṃ asamuṭṭhitaṃ anāgataṃ anāgataṃsena saṅgahitaṃ cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ anāgataṃ . tattha katamaṃ rūpaṃ paccuppannaṃ yaṃ rūpaṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ

--------------------------------------------------------------------------------------------- page2.

Uppannaṃ samuppannaṃ uṭṭhitaṃ samuṭṭhitaṃ paccuppannaṃ puccuppannaṃsena saṅgahitaṃ cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ paccuppannaṃ. [4] Tattha katamaṃ rūpaṃ ajjhattaṃ yaṃ rūpaṃ tesaṃ tesaṃ sattānaṃ ajjhattaṃ paccattaṃ niyakaṃ pāṭipuggalikaṃ upādinnaṃ cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ ajjhattaṃ . tattha katamaṃ rūpaṃ bahiddhā yaṃ rūpaṃ tesaṃ tesaṃ parasattānaṃ parapuggalānaṃ ajjhattaṃ paccattaṃ niyakaṃ pāṭipuggalikaṃ upādinnaṃ cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ bahiddhā. [5] Tattha katamaṃ rūpaṃ oḷārikaṃ cakkhāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ idaṃ vuccati rūpaṃ oḷārikaṃ . tattha katamaṃ rūpaṃ sukhumaṃ itthindriyaṃ .pe. Kabaḷiṅkāro āhāro idaṃ vuccati rūpaṃ sukhumaṃ. [6] Tattha katamaṃ rūpaṃ hīnaṃ yaṃ rūpaṃ tesaṃ tesaṃ sattānaṃ uññātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acitīkataṃ hīnaṃ hīnamataṃ hīnasammataṃ aniṭṭhaṃ akantaṃ amanāpaṃ rūpā saddā gandhā rasā phoṭṭhabbā idaṃ vuccati rūpaṃ hīnaṃ . tattha katamaṃ rūpaṃ paṇītaṃ yaṃ rūpaṃ tesaṃ tesaṃ sattānaṃ anuññātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ citīkataṃ paṇītaṃ paṇītamataṃ paṇītasammataṃ iṭṭhaṃ kantaṃ manāpaṃ rūpā saddā gandhā rasā phoṭṭhabbā idaṃ vuccati rūpaṃ paṇītaṃ . taṃ taṃ vā

--------------------------------------------------------------------------------------------- page3.

Pana rūpaṃ upādāya upādāya rūpaṃ hīnaṃ paṇītaṃ daṭṭhabbaṃ. [7] Tattha katamaṃ rūpaṃ dūre itthindriyaṃ .pe. kabaḷiṅkāro āhāro yaṃ vā panaññampi atthi rūpaṃ anāsanne anupakkaṭṭhe dūre asantike idaṃ vuccati rūpaṃ dūre . tattha katamaṃ rūpaṃ santike cakkhāyatanaṃ .pe. phoṭṭhabbāyatanaṃ yaṃ vā panaññampi atthi rūpaṃ āsanne upakkaṭṭhe avidūre santike idaṃ vuccati rūpaṃ santike . Taṃ taṃ vā pana rūpaṃ upādāya upādāya rūpaṃ dūre santike daṭṭhabbaṃ. [8] Tattha katamo vedanākkhandho yākāci vedanā atītānāgata- paccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati vedanākkhandho. [9] Tattha katamā vedanā atītā yā vedanā atītā niruddhā vigatā vipariṇatā atthaṅgatā abbhatthaṅgatā uppajjitvā vigatā atītā atītaṃsena saṅgahitā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā ayaṃ vuccati vedanā atītā . tattha katamā vedanā anāgatā yā vedanā ajātā abhūtā asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anāgatā anāgataṃsena saṅgahitā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā ayaṃ vuccati vedanā anāgatā . Tattha katamā vedanā paccuppannā yā vedanā jātā bhūtā

--------------------------------------------------------------------------------------------- page4.

Sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā paccuppannā paccuppannaṃsena saṅgahitā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā ayaṃ vuccati vedanā paccuppannā. [10] Tattha katamā vedanā ajjhattā yā vedanā tesaṃ tesaṃ sattānaṃ ajjhattaṃ paccattaṃ niyakā pāṭipuggalikā upādinnā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā ayaṃ vuccati vedanā ajjhattā . tattha katamā vedanā bahiddhā yā vedanā tesaṃ tesaṃ parasattānaṃ parapuggalānaṃ ajjhattaṃ paccattaṃ niyakā pāṭipuggalikā upādinnā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā ayaṃ vuccati vedanā bahiddhā. [11] Tattha katamā vedanā oḷārikā sukhumā akusalā vedanā oḷārikā kusalābyākatā vedanā sukhumā kusalākusalā vedanā oḷārikā abyākatā vedanā sukhumā dukkhā vedanā oḷārikā sukhā ca adukkhamasukhā ca vedanā sukhumā sukhadukkhā vedanā oḷārikā adukkhamasukhā vedanā sukhumā asamāpannassa vedanā oḷārikā samāpannassa vedanā sukhumā sāsavā vedanā oḷārikā anāsavā vedanā sukhumā taṃ taṃ vā pana vedanaṃ upādāya upādāya vedanā oḷārikā sukhumā daṭṭhabbā. [12] Tattha katamā vedanā hīnā paṇītā akusalā vedanā hīnā

--------------------------------------------------------------------------------------------- page5.

Kusalābyākatā vedanā paṇītā kusalākusalā vedanā hīnā abyākatā vedanā paṇītā dukkhā vedanā hīnā sukhā ca adukkhamasukhā ca vedanā paṇītā sukhadukkhā vedanā hīnā adukkhamasukhā vedanā paṇītā asamāpannassa vedanā hīnā samāpannassa vedanā paṇītā sāsavā vedanā hīnā anāsavā vedanā paṇītā taṃ taṃ vā pana vedanaṃ upādāya upādāya vedanā hīnā paṇītā daṭṭhabbā. [13] Tattha katamā vedanā dūre akusalā vedanā kusalābyākatāhi vedanāhi dūre kusalābyākatā vedanā akusalāya vedanāya dūre kusalā vedanā akusalābyākatāhi vedanāhi dūre akusalābyākatā vedanā kusalāya vedanāya dūre abyākatā vedanā kusalākusalāhi vedanāhi dūre kusalākusalā vedanā abyākatāya vedanāya dūre dukkhā vedanā sukhāya ca adukkhamasukhāya ca vedanāhi dūre sukhā ca adukkhamasukhā ca vedanā dukkhāya vedanāya dūre sukhā vedanā dukkhāya ca adukkhamasukhāya ca vedanāhi dūre dukkhā ca adukkhamasukhā ca vedanā sukhāya vedanāya dūre adukkhamasukhā vedanā sukhadukkhāhi vedanāhi dūre sukhadukkhā vedanā adukkhamasukhāya vedanāya dūre asamāpannassa vedanā samāpannassa vedanāya dūre samāpannassa vedanā asamāpannassa vedanāya dūre sāsavā vedanā anāsavāya vedanāya dūre anāsavā vedanā sāsavāya vedanāya dūre ayaṃ vuccati vedanā dūre . tattha katamā vedanā santike

--------------------------------------------------------------------------------------------- page6.

Akusalā vedanā akusalāya vedanāya santike kusalā vedanā kusalāya vedanāya santike abyākatā vedanā abyākatāya vedanāya santike dukkhā vedanā dukkhāya vedanāya santike sukhā vedanā sukhāya vedanāya santike adukkhamasukhā vedanā adukkhamasukhāya vedanāya santike asamāpannassa vedanā asamāpannassa vedanāya santike samāpannassa vedanā samāpannassa vedanāya santike sāsavā vedanā sāsavāya vedanāya santike anāsavā vedanā anāsavāya vedanāya santike ayaṃ vuccati vedanā santike . taṃ taṃ vā pana vedanaṃ upādāya upādāya vedanā dūre santike daṭṭhabbā. [14] Tattha katamo saññākkhandho yākāci saññā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati saññākkhandho. [15] Tattha katamā saññā atītā yā saññā atītā niruddhā vigatā vipariṇatā atthaṅgatā abbhatthaṅgatā uppajjitvā vigatā atītā atītaṃsena saṅgahitā cakkhusamphassajā saññā sotasamphassajā saññā ghānasamphassajā saññā jivhāsamphassajā saññā kāyasamphassajā saññā manosamphassajā saññā ayaṃ vuccati saññā atītā . tattha katamā saññā anāgatā yā saññā ajātā abhūtā asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā

--------------------------------------------------------------------------------------------- page7.

Asamuppannā anuṭṭhitā asamuṭṭhitā anāgatā anāgataṃsena saṅgahitā cakkhusamphassajā saññā .pe. manosamphassajā saññā ayaṃ vuccati saññā anāgatā. {15.1} Tattha katamā saññā paccuppannā yā saññā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā paccuppannā paccuppannaṃsena saṅgahitā cakkhusamphassajā saññā .pe. manosamphassajā saññā ayaṃ vuccati saññā paccuppannā. [16] Tattha katamā saññā ajjhattā yā saññā tesaṃ tesaṃ sattānaṃ ajjhattaṃ paccattaṃ niyakā pāṭipuggalikā upādinnā cakkhusamphassajā saññā .pe. manosamphassajā saññā ayaṃ vuccati saññā ajjhattā . tattha katamā saññā bahiddhā yā saññā tesaṃ tesaṃ parasattānaṃ parapuggalānaṃ ajjhattaṃ paccattaṃ niyakā pāṭipuggalikā upādinnā cakkhusamphassajā saññā .pe. Manosamphassajā saññā ayaṃ vuccati saññā bahiddhā. [17] Tattha katamā saññā oḷārikā sukhumā paṭighasamphassajā saññā oḷārikā adhivacanasamphassajā saññā sukhumā akusalā saññā oḷārikā kusalābyākatā saññā sukhumā kusalākusalā saññā oḷārikā abyākatā saññā sukhumā dukkhāya vedanāya sampayuttā saññā oḷārikā sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saññā sukhumā sukhadukkhāhi vedanāhi sampayuttā saññā

--------------------------------------------------------------------------------------------- page8.

Oḷārikā adukkhamasukhāya vedanāya sampayuttā saññā sukhumā asamāpannassa saññā oḷārikā samāpannassa saññā sukhumā sāsavā saññā oḷārikā anāsavā saññā sukhumā taṃ taṃ vā pana saññaṃ upādāya upādāya saññā oḷārikā sukhumā daṭṭhabbā. [18] Tattha katamā saññā hīnā paṇītā akusalā saññā hīnā kusalābyākatā saññā paṇītā kusalākusalā saññā hīnā abyākatā saññā paṇītā dukkhāya vedanāya sampayuttā saññā hīnā sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saññā paṇītā sukhadukkhāhi vedanāhi sampayuttā saññā hīnā adukkhamasukhāya vedanāya sampayuttā saññā paṇītā asamāpannassa saññā hīnā samāpannassa saññā paṇītā sāsavā saññā hīnā anāsavā saññā paṇītā taṃ taṃ vā pana saññaṃ upādāya upādāya saññā hīnā paṇītā daṭṭhabbā. [19] Tattha katamā saññā dūre akusalā saññā kusalābyākatāhi saññāhi dūre kusalābyākatā saññā akusalāya saññāya dūre kusalā saññā akusalābyākatāhi saññāhi dūre akusalābyākatā saññā kusalāya saññāya dūre abyākatā saññā kusalākusalāhi saññāhi dūre kusalākusalā saññā abyākatāya saññāya dūre dukkhāya vedanāya sampayuttā saññā sukhāya ca

--------------------------------------------------------------------------------------------- page9.

Adukkhamasukhāya ca vedanāhi sampayuttāhi saññāhi dūre sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saññā dukkhāya vedanāya sampayuttāya saññāya dūre sukhāya vedanāya sampayuttā saññā dukkhāya ca adukkhamasukhāya ca vedanāhi sampayuttāhi saññāhi dūre dukkhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saññā sukhāya vedanāya sampayuttāya saññāya dūre adukkhamasukhāya vedanāya sampayuttā saññā sukhadukkhāhi vedanāhi sampayuttāhi saññāhi dūre sukhadukkhāhi vedanāhi sampayuttā saññā adukkhamasukhāya vedanāya sampayuttāya saññāya dūre asamāpannassa saññā samāpannassa saññāya dūre samāpannassa saññā asamāpannassa saññāya dūre sāsavā saññā anāsavāya saññāya dūre anāsavā saññā sāsavāya saññāya dūre ayaṃ vuccati saññā dūre. {19.1} Tattha katamā saññā santike akusalā saññā akusalāya saññāya santike kusalā saññā kusalāya saññāya santike abyākatā saññā abyākatāya saññāya santike dukkhāya vedanāya sampayuttā saññā dukkhāya vedanāya sampayuttāya saññāya santike sukhāya vedanāya sampayuttā saññā sukhāya vedanāya sampayuttāya saññāya santike adukkhamasukhāya vedanāya sampayuttā saññā adukkhamasukhāya vedanāya sampayuttāya saññāya santike asamāpannassa saññā asamāpannassa saññāya santike samāpannassa saññā samāpannassa saññāya santike sāsavā

--------------------------------------------------------------------------------------------- page10.

Saññā sāsavāya saññāya santike anāsavā saññā anāsavāya saññāya santike ayaṃ vuccati saññā santike . taṃ taṃ vā pana saññaṃ upādāya upādāya saññā dūre santike daṭṭhabbā. [20] Tattha katamo saṅkhārakkhandho yekeci saṅkhārā atītānāgata- paccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati saṅkhārakkhandho. [21] Tattha katame saṅkhārā atītā ye saṅkhārā atītā niruddhā vigatā vipariṇatā atthaṅgatā abbhatthaṅgatā uppajjitvā vigatā atītā atītaṃsena saṅgahitā cakkhusamphassajā cetanā sotasamphassajā cetanā ghānasamphassajā cetanā jivhāsamphassajā cetanā kāyasamphassajā cetanā manosamphassajā cetanā ime vuccanti saṅkhārā atītā. {21.1} Tattha katame saṅkhārā anāgatā ye saṅkhārā ajātā abhūtā asañjātā anibbattā anabhinibbattā apātubhūtā anuppannā asamuppannā anuṭṭhitā asamuṭṭhitā anāgatā anāgataṃsena saṅgahitā cakkhusamphassajā cetanā .pe. manosamphassajā cetanā ime vuccanti saṅkhārā anāgatā. {21.2} Tattha katame saṅkhārā paccuppannā ye saṅkhārā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā uppannā samuppannā uṭṭhitā samuṭṭhitā paccuppannā paccuppannaṃsena saṅgahitā cakkhusamphassajā cetanā .pe. manosamphassajā

--------------------------------------------------------------------------------------------- page11.

Cetanā ime vuccanti saṅkhārā paccuppannā. [22] Tattha katame saṅkhārā ajjhattā ye saṅkhārā tesaṃ tesaṃ sattānaṃ ajjhattaṃ paccattaṃ niyakā pāṭipuggalikā upādinnā cakkhusamphassajā cetanā .pe. manosamphassajā cetanā ime vuccanti saṅkhārā ajjhattā . tattha katame saṅkhārā bahiddhā ye saṅkhārā tesaṃ tesaṃ parasattānaṃ parapuggalānaṃ ajjhattaṃ paccattaṃ niyakā pāṭipuggalikā upādinnā cakkhusamphassajā cetanā .pe. Manosamphassajā cetanā ime vuccanti saṅkhārā bahiddhā. [23] Tattha katame saṅkhārā oḷārikā sukhumā akusalā saṅkhārā oḷārikā kusalābyākatā saṅkhārā sukhumā kusalākusalā saṅkhārā oḷārikā abyākatā saṅkhārā sukhumā dukkhāya vedanāya sampayuttā saṅkhārā oḷārikā sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saṅkhārā sukhumā sukhadukkhāhi vedanāhi sampayuttā saṅkhārā oḷārikā adukkhamasukhāya vedanāya sampayuttā saṅkhārā sukhumā asamāpannassa saṅkhārā oḷārikā samāpannassa saṅkhārā sukhumā sāsavā saṅkhārā oḷārikā anāsavā saṅkhārā sukhumā te te vā pana saṅkhāre upādāya upādāya saṅkhārā oḷārikā sukhumā daṭṭhabbā. [24] Tattha katame saṅkhārā hīnā paṇītā akusalā saṅkhārā hīnā kusalābyākatā saṅkhārā paṇītā kusalākusalā saṅkhārā hīnā abyātatā saṅkhārā paṇītā dukkhāya vedanāya sampayuttā saṅkhārā

--------------------------------------------------------------------------------------------- page12.

Hīnā sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saṅkhārā paṇītā sukhadukkhāhi vedanāhi sampayuttā saṅkhārā hīnā adukkhamasukhāya vedanāya sampayuttā saṅkhārā paṇītā asamāpannassa saṅkhārā hīnā samāpannassa saṅkhārā paṇītā sāsavā saṅkhārā hīnā anāsavā saṅkhārā paṇītā te te vā pana saṅkhāre upādāya upādāya saṅkhārā hīnā paṇītā daṭṭhabbā. [25] Tattha katame saṅkhārā dūre akusalā saṅkhārā kusalābyākatehi saṅkhārehi dūre kusalābyākatā saṅkhārā akusalehi saṅkhārehi dūre kusalā saṅkhārā akusalābyākatehi saṅkhārehi dūre akusalābyākatā saṅkhārā kusalehi saṅkhārehi dūre abyākatā saṅkhārā kusalākusalehi saṅkhārehi dūre kusalākusalā saṅkhārā abyākatehi saṅkhārehi dūre dukkhāya vedanāya sampayuttā saṅkhārā sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttehi saṅkhārehi dūre sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saṅkhārā dukkhāya vedanāya sampayuttehi saṅkhārehi dūre sukhāya vedanāya sampayuttā saṅkhārā dukkhāya ca adukkhamasukhāya ca vedanāhi sampayuttehi saṅkhārehi dūre dukkhāya ca adukkhamasukhāya ca vedanāhi sampayuttā saṅkhārā sukhāya vedanāya sampayuttehi saṅkhārehi dūre adukkhamasukhāya vedanāya sampayuttā saṅkhārā sukhadukkhāhi vedanāhi sampayuttehi saṅkhārehi dūre sukhadukkhāhi vedanāhi sampayuttā saṅkhārā adukkhamasukhāya vedanāya sampayuttehi saṅkhārehi

--------------------------------------------------------------------------------------------- page13.

Dūre asamāpannassa saṅkhārā samāpannassa saṅkhārehi dūre samāpannassa saṅkhārā asamāpannassa saṅkhārehi dūre sāsavā saṅkhārā anāsavehi saṅkhārehi dūre anāsavā saṅkhārā sāsavehi saṅkhārehi dūre ime vuccanti saṅkhārā dūre. {25.1} Tattha katame saṅkhārā santike akusalā saṅkhārā akusalānaṃ saṅkhārānaṃ santike kusalā saṅkhārā kusalānaṃ saṅkhārānaṃ santike abyākatā saṅkhārā abyākatānaṃ saṅkhārānaṃ santike dukkhāya vedanāya sampayuttā saṅkhārā dukkhāya vedanāya sampayuttānaṃ saṅkhārānaṃ santike sukhāya vedanāya sampayuttā saṅkhārā sukhāya vedanāya sampayuttānaṃ saṅkhārānaṃ santike adukkhamasukhāya vedanāya sampayuttā saṅkhārā adukkhamasukhāya vedanāya sampayuttānaṃ saṅkhārānaṃ santike asamāpannassa saṅkhārā asamāpannassa saṅkhārānaṃ santike samāpannassa saṅkhārā samāpannassa saṅkhārānaṃ santike sāsavā saṅkhārā sāsavānaṃ saṅkhārānaṃ santike anāsavā saṅkhārā anāsavānaṃ saṅkhārānaṃ santike ime vuccanti saṅkhārā santike . te te vā pana saṅkhāre upādāya upādāya saṅkhārā dūre santike daṭṭhabbā. [26] Tattha katamo viññāṇakkhandho yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā ayaṃ vuccati viññāṇakkhandho.

--------------------------------------------------------------------------------------------- page14.

[27] Tattha katamaṃ viññāṇaṃ atītaṃ yaṃ viññāṇaṃ atītaṃ niruddhaṃ vigataṃ vipariṇataṃ atthaṅgataṃ abbhatthaṅgataṃ uppajjitvā vigataṃ atītaṃ atītaṃsena saṅgahitaṃ cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ idaṃ vuccati viññāṇaṃ atītaṃ. {27.1} Tattha katamaṃ viññāṇaṃ anāgataṃ yaṃ viññāṇaṃ ajātaṃ abhūtaṃ asañjātaṃ anibbattaṃ anabhinibbattaṃ apātubhūtaṃ anuppannaṃ asamuppannaṃ anuṭṭhitaṃ asamuṭṭhitaṃ anāgataṃ anāgataṃsena saṅgahitaṃ cakkhuviññāṇaṃ .pe. Manoviññāṇaṃ idaṃ vuccati viññāṇaṃ anāgataṃ. {27.2} Tattha katamaṃ viññāṇaṃ paccuppannaṃ yaṃ viññāṇaṃ jātaṃ bhūtaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ uppannaṃ samuppannaṃ uṭṭhitaṃ samuṭṭhitaṃ paccuppannaṃ paccuppannaṃsena saṅgahitaṃ cakkhuviññāṇaṃ .pe. Manoviññāṇaṃ idaṃ vuccati viññāṇaṃ paccuppannaṃ. [28] Tattha katamaṃ viññāṇaṃ ajjhattaṃ yaṃ viññāṇaṃ tesaṃ tesaṃ sattānaṃ ajjhattaṃ paccattaṃ niyakaṃ pāṭipuggalikaṃ upādinnaṃ cakkhuviññāṇaṃ .pe. manoviññāṇaṃ idaṃ vuccati viññāṇaṃ ajjhattaṃ . tattha katamaṃ viññāṇaṃ bahiddhā yaṃ viññāṇaṃ tesaṃ tesaṃ parasattānaṃ parapuggalānaṃ ajjhattaṃ paccattaṃ niyakaṃ pāṭipuggalikaṃ upādinnaṃ cakkhuviññāṇaṃ .pe. Manoviññāṇaṃ idaṃ vuccati viññāṇaṃ bahiddhā. [29] Tattha katamaṃ viññāṇaṃ oḷārikaṃ sukhumaṃ akusalaṃ viññāṇaṃ oḷārikaṃ kusalābyākatā viññāṇā sukhumā kusalākusalā viññāṇā

--------------------------------------------------------------------------------------------- page15.

Oḷārikā abyākataṃ viññāṇaṃ sukhumaṃ dukkhāya vedanāya sampayuttaṃ viññāṇaṃ oḷārikaṃ sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā viññāṇā sukhumā sukhadukkhāhi vedanāhi sampayuttā viññāṇā oḷārikā adukkhamasukhāya vedanāya sampayuttaṃ viññāṇaṃ sukhumaṃ asamāpannassa viññāṇaṃ oḷārikaṃ samāpannassa viññāṇaṃ sukhumaṃ sāsavaṃ viññāṇaṃ oḷārikaṃ anāsavaṃ viññāṇaṃ sukhumaṃ taṃ taṃ vā pana viññāṇaṃ upādāya upādāya viññāṇaṃ oḷārikaṃ sukhumaṃ daṭṭhabbaṃ. [30] Tattha katamaṃ viññāṇaṃ hīnaṃ paṇītaṃ akusalaṃ viññāṇaṃ hīnaṃ kusalābyākatā viññāṇā paṇītā kusalākusalā viññāṇā hīnā abyākataṃ viññāṇaṃ paṇītaṃ dukkhāya vedanāya sampayuttaṃ viññāṇaṃ hīnaṃ sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā viññāṇā paṇītā sukhadukkhāhi vedanāhi sampayuttā viññāṇā hīnā adukkhamasukhāya vedanāya sampayuttaṃ viññāṇaṃ paṇītaṃ asamāpannassa viññāṇaṃ hīnaṃ samāpannassa viññāṇaṃ paṇītaṃ sāsavaṃ viññāṇaṃ hīnaṃ anāsavaṃ viññāṇaṃ paṇītaṃ taṃ taṃ vā pana viññāṇaṃ upādāya upādāya viññāṇaṃ hīnaṃ paṇītaṃ daṭṭhabbaṃ. [31] Tattha katamaṃ viññāṇaṃ dūre akusalaṃ viññāṇaṃ kusalābyākatehi viññāṇehi dūre kusalābyākatā viññāṇā akusalā viññāṇā dūre kusalaṃ viññāṇaṃ akusalābyākatehi viññāṇehi dūre akusalābyākatā viññāṇā kusalā viññāṇā dūre abyākataṃ viññāṇaṃ

--------------------------------------------------------------------------------------------- page16.

Kusalākusalehi viññāṇehi dūre kusalākusalā viññāṇā abyākatā viññāṇā dūre dukkhāya vedanāya sampayuttaṃ viññāṇaṃ sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttehi viññāṇehi dūre sukhāya ca adukkhamasukhāya ca vedanāhi sampayuttā viññāṇā dukkhāya vedanāya sampayuttā viññāṇā dūre sukhāya vedanāya sampayuttaṃ viññāṇaṃ dukkhāya ca adukkhamasukhāya ca vedanāhi sampayuttehi viññāṇehi dūre dukkhāya ca adukkhamasukhāya ca vedanāhi sampayuttā viññāṇā sukhāya vedanāya sampayuttā viññāṇā dūre adukkhamasukhāya vedanāya sampayuttaṃ viññāṇaṃ sukhadukkhāhi vedanāhi sampayuttehi viññāṇehi dūre sukhadukkhāhi vedanāhi sampayuttā viññāṇā adukkhamasukhāya vedanāya sampayuttā viññāṇā dūre asamāpannassa viññāṇaṃ samāpannassa viññāṇā dūre samāpannassa viññāṇaṃ asamāpannassa viññāṇā dūre sāsavaṃ viññāṇaṃ anāsavā viññāṇā dūre anāsavaṃ viññāṇaṃ sāsavā viññāṇā dūre idaṃ vuccati viññāṇaṃ dūre. {31.1} Tattha katamaṃ viññāṇaṃ santike akusalaṃ viññāṇaṃ akusalassa viññāṇassa santike kusalaṃ viññāṇaṃ kusalassa viññāṇassa santike abyākataṃ viññāṇaṃ abyākatassa viññāṇassa santike dukkhāya vedanāya sampayuttaṃ viññāṇaṃ dukkhāya vedanāya sampayuttassa viññāṇassa santike sukhāya vedanāya sampayuttaṃ viññāṇaṃ sukhāya vedanāya sampayuttassa viññāṇassa santike adukkhamasukhāya vedanāya sampayuttaṃ

--------------------------------------------------------------------------------------------- page17.

Viññāṇaṃ adukkhamasukhāya vedanāya sampayuttassa viññāṇassa santike asamāpannassa viññāṇaṃ asamāpannassa viññāṇassa santike samāpannassa viññāṇaṃ samāpannassa viññāṇassa santike sāsavaṃ viññāṇaṃ sāsavassa viññāṇassa santike anāsavaṃ viññāṇaṃ anāsavassa viññāṇassa santike idaṃ vuccati viññāṇaṃ santike . Taṃ taṃ vā pana viññāṇaṃ upādāya upādāya viññāṇaṃ dūre santike daṭṭhabbaṃ. Suttantabhājanīyaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 1-17. https://84000.org/tipitaka/read/roman_read.php?B=35&A=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1&items=31              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]