ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [961]   Tattha   katame  cattāro  āsavā  kāmāsavo  bhavāsavo
diṭṭhāsavo   avijjāsavo   .   tattha   katamo  kāmāsavo  yo  kāmesu
Kāmacchando    .pe.    kāmajjhosānaṃ   ayaṃ   vuccati   kāmāsavo  .
Tattha   katamo   bhavāsavo   yo  bhavesu  bhavacchando  .pe.  bhavajjhosānaṃ
ayaṃ   vuccati   bhavāsavo  .  tattha  katamo  diṭṭhāsavo  sassato  lokoti
vā   .pe.   neva   hoti   na  na  hoti  tathāgato  parammaraṇāti  vā
yā   evarūpā   diṭṭhi   diṭṭhigataṃ   .pe.  vipariyesaggāho  ayaṃ  vuccati
diṭṭhāsavo    sabbāpi    micchādiṭṭhi    diṭṭhāsavo   .   tattha   katamo
avijjāsavo   dukkhe   aññāṇaṃ   .pe.   avijjālaṅgī  moho  akusalamūlaṃ
ayaṃ vuccati avijjāsavo. Ime cattāro āsavā.
     [962]   Tattha   katame   cattāro   ganthā  abhijjhā  kāyagantho
byāpādo   kāyagantho   sīlabbataparāmāso  kāyagantho  idaṃsaccābhiniveso
kāyagantho    .   tattha   katamo   abhijjhā   kāyagantho   yo   rāgo
sārāgo   .pe.   abhijjhā   lobho   akusalamūlaṃ   ayaṃ  vuccati  abhijjhā
kāyagantho   .   tattha   katamo   byāpādo   kāyagantho   anatthaṃ  me
acarīti    .pe.    caṇḍikkaṃ   assuropo   anattamanatā   cittassa   ayaṃ
vuccati   byāpādo   kāyagantho   .   tattha   katamo  sīlabbataparāmāso
kāyagantho   ito   bahiddhā   samaṇabrāhmaṇānaṃ   sīlena   suddhi   vatena
suddhi   sīlabbatena   suddhīti   yā   evarūpā   diṭṭhi   diṭṭhigataṃ   .pe.
Vipariyesaggāho   ayaṃ   vuccati   sīlabbataparāmāso  kāyagantho  .  tattha
katamo   idaṃsaccābhiniveso   kāyagantho   sassato  loko  idameva  saccaṃ
moghamaññanti    vā   asassato   loko   idameva   saccaṃ   moghamaññanti
Vā   .pe.   neva  hoti  na  na  hoti  tathāgato  parammaraṇā  idameva
saccaṃ    moghamaññanti   vā   yā   evarūpā   diṭṭhi   diṭṭhigataṃ   .pe.
Vipariyesaggāho    ayaṃ    vuccati    idaṃsaccābhiniveso   kāyagantho  .
Ṭhapetvā     sīlabbataparāmāsaṃ     kāyaganthaṃ     sabbāpi     micchādiṭṭhi
idaṃsaccābhiniveso kāyagantho. Ime cattāro ganthā.
     [963]  Tattha  katame  cattāro oghā .pe. Yogā .pe. Cattāri
upādānāni       kāmupādānaṃ       diṭṭhupādānaṃ       sīlabbatupādānaṃ
attavādupādānaṃ    .    tattha    katamaṃ    kāmupādānaṃ   yo   kāmesu
kāmacchando   .pe.   kāmajjhosānaṃ  idaṃ  vuccati  kāmupādānaṃ  .  tattha
katamaṃ   diṭṭhupādānaṃ   natthi   dinnaṃ   natthi   yiṭṭhaṃ   .pe.  ye  imañca
lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā   sacchikatvā   pavedentīti   yā
evarūpā    diṭṭhi    diṭṭhigataṃ   .pe.   vipariyesaggāho   idaṃ   vuccati
diṭṭhupādānaṃ    .    ṭhapetvā    sīlabbatupādānañca   attavādupādānañca
sabbāpi micchādiṭṭhi diṭṭhupādānaṃ.
     {963.1}    Tattha    katamaṃ    sīlabbatupādānaṃ    ito   bahiddhā
samaṇabrāhmaṇānaṃ     sīlena     suddhi     vatena    suddhi    sīlabbatena
suddhīti    yā    evarūpā   diṭṭhi   diṭṭhigataṃ   .pe.   vipariyesaggāho
idaṃ   vuccati   sīlabbatupādānaṃ   .   tattha   katamaṃ  attavādupādānaṃ  idha
assutavā    puthujjano    ariyānaṃ    adassāvī   ariyadhammassa   akovido
ariyadhamme   avinīto   sappurisānaṃ   adassāvī   sappurisadhammassa  akovido
sappurisadhamme    avinīto    rūpaṃ   attato   samanupassati   rūpavantaṃ   vā
Attānaṃ   attani   vā   rūpaṃ   rūpasmiṃ   vā   attānaṃ   vedanaṃ  .pe.
Saññaṃ    .pe.    saṅkhāre    .pe.   viññāṇaṃ   attato   samanupassati
viññāṇavantaṃ    vā    attānaṃ    attani    vā   viññāṇaṃ   viññāṇasmiṃ
vā   attānaṃ   yā   evarūpā  diṭṭhi  diṭṭhigataṃ  .pe.  vipariyesaggāho
idaṃ vuccati attavādupādānaṃ imāni cattāri upādānāni.
     [964]   Tattha   katame   cattāro   taṇhuppādā  cīvarahetu  vā
bhikkhuno    taṇhā    uppajjamānā    uppajjati    piṇḍapātahetu    vā
bhikkhuno   taṇhā   uppajjamānā   uppajjati  senāsanahetu  vā  bhikkhuno
taṇhā    uppajjamānā    uppajjati    itibhavābhavahetu    vā   bhikkhuno
taṇhā uppajjamānā uppajjati ime cattāro taṇhuppādā.
     [965]   Tattha   katamāni  cattāri  agatigamanāni  chandāgatiṃ  gacchati
dosāgatiṃ   gacchati   mohāgatiṃ   gacchati   bhayāgatiṃ  gacchati  yā  evarūpā
agati    agatigamanaṃ   chandagamanaṃ   vaggagamanaṃ   vārigamanaṃ   imāni   cattāri
agatigamanāni.
     [966]   Tattha   katame   cattāro  vipariyesā  anicce  niccanti
saññāvipariyeso    cittavipariyeso    diṭṭhivipariyeso    dukkhe    sukhanti
saññāvipariyeso    cittavipariyeso    diṭṭhivipariyeso   anattani   attāti
saññāvipariyeso    cittavipariyeso    diṭṭhivipariyeso    asubhe    subhanti
saññāvipariyeso    cittavipariyeso    diṭṭhivipariyeso    ime   cattāro
vipariyesā.
     [967]  Tattha  katame  cattāro anariyavohārā adiṭṭhe diṭṭhavāditā
asute   sutavāditā  amute  mutavāditā  aviññāte  viññātavāditā  ime
cattāro anariyavohārā.
     [968]   Tattha  katame  aparepi  cattāro  anariyavohārā  diṭṭhe
adiṭṭhavāditā    sute    asutavāditā    mute   amutavāditā   viññāte
aviññātavāditā ime cattāro anariyavohārā.
     [969]    Tattha   katamāni   cattāri   duccaritāni   pāṇātipāto
adinnādānaṃ     kāmesumicchācāro     musāvādo    imāni    cattāri
duccaritāni.
     [970]  Tattha  katamāni  aparānipi  cattāri  duccaritāni  musāvādo
pisuṇā    vācā    pharusā    vācā   samphappalāpo   imāni   cattāri
duccaritāni.
     [971]   Tattha   katamāni   cattāri   bhayāni   jātibhayaṃ   jarābhayaṃ
byādhibhayaṃ maraṇabhayaṃ imāni cattāri bhayāni.
     [972]   Tattha   katamāni   aparānipi   cattāri   bhayāni  rājabhayaṃ
corabhayaṃ aggibhayaṃ udakabhayaṃ imāni cattāri bhayāni.
     [973]   Tattha   katamāni   aparānipi   cattāri   bhayāni   ūmibhayaṃ
kumbhilabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ imāni cattāri bhayāni.
     [974]  Tattha  katamāni  aparānipi  cattāri  bhayāni  attānuvādabhayaṃ
parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ imāni cattāri bhayāni.
     [975]   Tattha   katamā   catasso   diṭṭhiyo   sayaṃkataṃ  sukhadukkhanti
saccato    thetato    diṭṭhi   uppajjati   parakataṃ   sukhadukkhanti   saccato
thetato   diṭṭhi   uppajjati   sayaṃkatañca   parakatañca   sukhadukkhanti  saccato
thetato   diṭṭhi   uppajjati  asayaṃkataṃ  aparakataṃ  adhiccasamuppannaṃ  sukhadukkhanti
saccato thetato diṭṭhi uppajjati imā catasso diṭṭhiyo.
                        Catukkaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 504-509. https://84000.org/tipitaka/read/roman_read.php?B=35&A=10192              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=10192              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=961&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=69              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=961              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12754              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12754              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]