ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [961]   Tattha   katame  cattāro  āsavā  kāmāsavo  bhavāsavo
diṭṭhāsavo   avijjāsavo   .   tattha   katamo  kāmāsavo  yo  kāmesu

--------------------------------------------------------------------------------------------- page505.

Kāmacchando .pe. kāmajjhosānaṃ ayaṃ vuccati kāmāsavo . Tattha katamo bhavāsavo yo bhavesu bhavacchando .pe. bhavajjhosānaṃ ayaṃ vuccati bhavāsavo . tattha katamo diṭṭhāsavo sassato lokoti vā .pe. neva hoti na na hoti tathāgato parammaraṇāti vā yā evarūpā diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho ayaṃ vuccati diṭṭhāsavo sabbāpi micchādiṭṭhi diṭṭhāsavo . tattha katamo avijjāsavo dukkhe aññāṇaṃ .pe. avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjāsavo. Ime cattāro āsavā. [962] Tattha katame cattāro ganthā abhijjhā kāyagantho byāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho . tattha katamo abhijjhā kāyagantho yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ ayaṃ vuccati abhijjhā kāyagantho . tattha katamo byāpādo kāyagantho anatthaṃ me acarīti .pe. caṇḍikkaṃ assuropo anattamanatā cittassa ayaṃ vuccati byāpādo kāyagantho . tattha katamo sīlabbataparāmāso kāyagantho ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti yā evarūpā diṭṭhi diṭṭhigataṃ .pe. Vipariyesaggāho ayaṃ vuccati sīlabbataparāmāso kāyagantho . tattha katamo idaṃsaccābhiniveso kāyagantho sassato loko idameva saccaṃ moghamaññanti vā asassato loko idameva saccaṃ moghamaññanti

--------------------------------------------------------------------------------------------- page506.

Vā .pe. neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vā yā evarūpā diṭṭhi diṭṭhigataṃ .pe. Vipariyesaggāho ayaṃ vuccati idaṃsaccābhiniveso kāyagantho . Ṭhapetvā sīlabbataparāmāsaṃ kāyaganthaṃ sabbāpi micchādiṭṭhi idaṃsaccābhiniveso kāyagantho. Ime cattāro ganthā. [963] Tattha katame cattāro oghā .pe. Yogā .pe. Cattāri upādānāni kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ . tattha katamaṃ kāmupādānaṃ yo kāmesu kāmacchando .pe. kāmajjhosānaṃ idaṃ vuccati kāmupādānaṃ . tattha katamaṃ diṭṭhupādānaṃ natthi dinnaṃ natthi yiṭṭhaṃ .pe. ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti yā evarūpā diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho idaṃ vuccati diṭṭhupādānaṃ . ṭhapetvā sīlabbatupādānañca attavādupādānañca sabbāpi micchādiṭṭhi diṭṭhupādānaṃ. {963.1} Tattha katamaṃ sīlabbatupādānaṃ ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena suddhīti yā evarūpā diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho idaṃ vuccati sīlabbatupādānaṃ . tattha katamaṃ attavādupādānaṃ idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā

--------------------------------------------------------------------------------------------- page507.

Attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ vedanaṃ .pe. Saññaṃ .pe. saṅkhāre .pe. viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ yā evarūpā diṭṭhi diṭṭhigataṃ .pe. vipariyesaggāho idaṃ vuccati attavādupādānaṃ imāni cattāri upādānāni. [964] Tattha katame cattāro taṇhuppādā cīvarahetu vā bhikkhuno taṇhā uppajjamānā uppajjati piṇḍapātahetu vā bhikkhuno taṇhā uppajjamānā uppajjati senāsanahetu vā bhikkhuno taṇhā uppajjamānā uppajjati itibhavābhavahetu vā bhikkhuno taṇhā uppajjamānā uppajjati ime cattāro taṇhuppādā. [965] Tattha katamāni cattāri agatigamanāni chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati yā evarūpā agati agatigamanaṃ chandagamanaṃ vaggagamanaṃ vārigamanaṃ imāni cattāri agatigamanāni. [966] Tattha katame cattāro vipariyesā anicce niccanti saññāvipariyeso cittavipariyeso diṭṭhivipariyeso dukkhe sukhanti saññāvipariyeso cittavipariyeso diṭṭhivipariyeso anattani attāti saññāvipariyeso cittavipariyeso diṭṭhivipariyeso asubhe subhanti saññāvipariyeso cittavipariyeso diṭṭhivipariyeso ime cattāro vipariyesā.

--------------------------------------------------------------------------------------------- page508.

[967] Tattha katame cattāro anariyavohārā adiṭṭhe diṭṭhavāditā asute sutavāditā amute mutavāditā aviññāte viññātavāditā ime cattāro anariyavohārā. [968] Tattha katame aparepi cattāro anariyavohārā diṭṭhe adiṭṭhavāditā sute asutavāditā mute amutavāditā viññāte aviññātavāditā ime cattāro anariyavohārā. [969] Tattha katamāni cattāri duccaritāni pāṇātipāto adinnādānaṃ kāmesumicchācāro musāvādo imāni cattāri duccaritāni. [970] Tattha katamāni aparānipi cattāri duccaritāni musāvādo pisuṇā vācā pharusā vācā samphappalāpo imāni cattāri duccaritāni. [971] Tattha katamāni cattāri bhayāni jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhayaṃ imāni cattāri bhayāni. [972] Tattha katamāni aparānipi cattāri bhayāni rājabhayaṃ corabhayaṃ aggibhayaṃ udakabhayaṃ imāni cattāri bhayāni. [973] Tattha katamāni aparānipi cattāri bhayāni ūmibhayaṃ kumbhilabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ imāni cattāri bhayāni. [974] Tattha katamāni aparānipi cattāri bhayāni attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ imāni cattāri bhayāni.

--------------------------------------------------------------------------------------------- page509.

[975] Tattha katamā catasso diṭṭhiyo sayaṃkataṃ sukhadukkhanti saccato thetato diṭṭhi uppajjati parakataṃ sukhadukkhanti saccato thetato diṭṭhi uppajjati sayaṃkatañca parakatañca sukhadukkhanti saccato thetato diṭṭhi uppajjati asayaṃkataṃ aparakataṃ adhiccasamuppannaṃ sukhadukkhanti saccato thetato diṭṭhi uppajjati imā catasso diṭṭhiyo. Catukkaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 504-509. https://84000.org/tipitaka/read/roman_read.php?B=35&A=10192&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=10192&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=961&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=69              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=961              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12754              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12754              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]