ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1020]   Tattha  katamāni  nava  āghātavatthūni  anatthaṃ  me  acarīti
āghāto   jāyati   anatthaṃ   me  caratīti  āghāto  jāyati  anatthaṃ  me
carissatīti   āghāto   jāyati   piyassa   me   manāpassa   anatthaṃ  acari
anatthaṃ   carati   anatthaṃ   carissatīti   āghāto   jāyati   appiyassa  me
amanāpassa   atthaṃ   acari   atthaṃ   carati   atthaṃ   carissatīti   āghāto
jāyati imāni nava āghātavatthūni.
     [1021]   Tattha  katamāni  nava  purisamalāni  kodho  makkho  issā
macchariyaṃ   māyā   sātheyyaṃ   musāvādo   pāpicchā  micchādiṭṭhi  imāni
nava purisamalāni.

--------------------------------------------------------------------------------------------- page527.

[1022] Tattha katame navavidhā mānā seyyassa seyyohamasmīti māno seyyassa sadisohamasmīti māno seyyassa hīnohamasmīti māno sadisassa seyyohamasmīti māno sadisassa sadisohamasmīti māno sadisassa hīnohamasmīti māno hīnassa seyyohamasmīti māno hīnassa sadisohamasmīti māno hīnassa hīnohamasmīti māno ime navavidhā mānā. [1023] Tattha katame nava taṇhāmūlakā dhammā taṇhaṃ paṭicca pariyesanā pariyesanaṃ paṭicca lābho lābhaṃ paṭicca vinicchayo vinicchayaṃ paṭicca chandarāgo chandarāgaṃ paṭicca ajjhosānaṃ ajjhosānaṃ paṭicca pariggaho pariggahaṃ paṭicca macchariyaṃ macchariyaṃ paṭicca ārakkho ārakkhādhikaraṇaṃ daṇḍādānaṃ satthādānaṃ kalaho viggaho vivādo tuvaṃtuvaṃ pesuññaṃ musāvādo aneke pāpakā akusalā dhammā sambhavanti ime nava taṇhāmūlakā dhammā. [1024] Tattha katamāni nava iñjitāni asmīti iñjitametaṃ ahamasmīti iñjitametaṃ ayamahamasmīti iñjitametaṃ bhavissanti iñjitametaṃ rūpī bhavissanti iñjitametaṃ arūpī bhavissanti iñjitametaṃ saññī bhavissanti iñjitametaṃ asaññī bhavissanti iñjitametaṃ nevasaññīnāsaññī bhavissanti iñjitametaṃ imāni nava iñjitāni. [1025] Tattha katamāni nava maññitāni nava phanditāni nava papañcitāni nava saṅkhatāni asmīti saṅkhatametaṃ ahamasmīti

--------------------------------------------------------------------------------------------- page528.

Saṅkhatametaṃ ayamahamasmīti saṅkhatametaṃ bhavissanti saṅkhatametaṃ rūpī bhavissanti saṅkhatametaṃ arūpī bhavissanti saṅkhatametaṃ saññī bhavissanti saṅkhatametaṃ asaññī bhavissanti saṅkhatametaṃ nevasaññīnāsaññī bhavissanti saṅkhatametaṃ imāni nava saṅkhatāni. Navakaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 526-528. https://84000.org/tipitaka/read/roman_read.php?B=35&A=10635&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=10635&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1020&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=74              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1020              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=13061              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=13061              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]