ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1026]  Tattha  katamāni  dasa  kilesavatthūni  lobho  doso  moho
māno   diṭṭhi   vicikicchā   thīnaṃ   uddhaccaṃ   ahirikaṃ   anottappaṃ  imāni
dasa kilesavatthūni.
     [1027]   Tattha  katamāni  dasa  āghātavatthūni  anatthaṃ  me  acarīti
āghāto   jāyati   anatthaṃ   me  caratīti  āghāto  jāyati  anatthaṃ  me
carissatīti   āghāto   jāyati   piyassa   me   manāpassa   anatthaṃ  acari
anatthaṃ   carati   anatthaṃ   carissatīti   āghāto   jāyati   appiyassa  me
amanāpassa   atthaṃ   acari   atthaṃ   carati   atthaṃ   carissatīti   āghāto
jāyati    aṭṭhāne    vā    pana    āghāto   jāyati   imāni   dasa
āghātavatthūni.
     [1028]    Tattha   katame   dasa   akusalakammapathā   pāṇātipāto
adinnādānaṃ   kāmesumicchācāro   musāvādo   pisuṇā   vācā   pharusā
vācā   samphappalāpo   abhijjhā   byāpādo   micchādiṭṭhi   ime   dasa
akusalakammapathā.
     [1029]   Tattha   katamāni   dasa   saññojanāni  kāmarāgasaññojanaṃ
Paṭighasaññojanaṃ      mānasaññojanaṃ     diṭṭhisaññojanaṃ     vicikicchāsaññojanaṃ
sīlabbataparāmāsasaññojanaṃ         bhavarāgasaññojanaṃ        issāsaññojanaṃ
macchariyasaññojanaṃ avijjāsaññojanaṃ imāni dasa saññojanāni.
     [1030]  Tattha  katame  dasa  micchattā  micchādiṭṭhi  micchāsaṅkappo
micchāvācā      micchākammanto      micchāājīvo      micchāvāyāmo
micchāsati     micchāsamādhi    micchāñāṇaṃ    micchāvimutti    ime    dasa
micchattā.
     [1031]   Tattha   katamā   dasavatthukā   micchādiṭṭhi   natthi  dinnaṃ
natthi   yiṭṭhaṃ   natthi   hutaṃ   natthi   sukaṭadukkaṭānaṃ   kammānaṃ  phalavipāko
natthi   ayaṃ   loko   natthi   paro   loko  natthi  mātā  natthi  pitā
natthi   sattā   opapātikā   natthi   loke  samaṇabrāhmaṇā  sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā pavedenti ayaṃ dasavatthukā micchādiṭṭhi.
     [1032]   Tattha  katamā  dasavatthukā  antaggāhikā  diṭṭhi  sassato
lokoti   vā  asassato  lokoti  vā  antavā  lokoti  vā  anantavā
lokoti  vā  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ  jīvaṃ  aññaṃ  sarīranti  vā
hoti  tathāgato  parammaraṇāti  vā  na  hoti  tathāgato  parammaraṇāti  vā
hoti  ca  na  ca  hoti  tathāgato  parammaraṇāti  vā neva hoti na na hoti
tathāgato parammaraṇāti vā ayaṃ dasavatthukā antaggāhikā diṭṭhi.
                         Dasakaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 528-529. https://84000.org/tipitaka/read/roman_read.php?B=35&A=10669              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=10669              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1026&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=75              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1026              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=13095              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=13095              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]