ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1026]  Tattha  katamāni  dasa  kilesavatthūni  lobho  doso  moho
māno   diṭṭhi   vicikicchā   thīnaṃ   uddhaccaṃ   ahirikaṃ   anottappaṃ  imāni
dasa kilesavatthūni.
     [1027]   Tattha  katamāni  dasa  āghātavatthūni  anatthaṃ  me  acarīti
āghāto   jāyati   anatthaṃ   me  caratīti  āghāto  jāyati  anatthaṃ  me
carissatīti   āghāto   jāyati   piyassa   me   manāpassa   anatthaṃ  acari
anatthaṃ   carati   anatthaṃ   carissatīti   āghāto   jāyati   appiyassa  me
amanāpassa   atthaṃ   acari   atthaṃ   carati   atthaṃ   carissatīti   āghāto
jāyati    aṭṭhāne    vā    pana    āghāto   jāyati   imāni   dasa
āghātavatthūni.
     [1028]    Tattha   katame   dasa   akusalakammapathā   pāṇātipāto
adinnādānaṃ   kāmesumicchācāro   musāvādo   pisuṇā   vācā   pharusā
vācā   samphappalāpo   abhijjhā   byāpādo   micchādiṭṭhi   ime   dasa
akusalakammapathā.
     [1029]   Tattha   katamāni   dasa   saññojanāni  kāmarāgasaññojanaṃ

--------------------------------------------------------------------------------------------- page529.

Paṭighasaññojanaṃ mānasaññojanaṃ diṭṭhisaññojanaṃ vicikicchāsaññojanaṃ sīlabbataparāmāsasaññojanaṃ bhavarāgasaññojanaṃ issāsaññojanaṃ macchariyasaññojanaṃ avijjāsaññojanaṃ imāni dasa saññojanāni. [1030] Tattha katame dasa micchattā micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti ime dasa micchattā. [1031] Tattha katamā dasavatthukā micchādiṭṭhi natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukaṭadukkaṭānaṃ kammānaṃ phalavipāko natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti ayaṃ dasavatthukā micchādiṭṭhi. [1032] Tattha katamā dasavatthukā antaggāhikā diṭṭhi sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā ayaṃ dasavatthukā antaggāhikā diṭṭhi. Dasakaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 528-529. https://84000.org/tipitaka/read/roman_read.php?B=35&A=10669&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=10669&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1026&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=75              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1026              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=13095              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=13095              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]