ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1033]   Tattha   katamāni  aṭṭhārasa  taṇhāvicaritāni  ajjhattikassa
upādāya    .    asmīti   hoti   itthasmīti   hoti   evasmīti   hoti
aññathāsmīti  hoti  bhavissanti  hoti  itthaṃ  bhavissanti  hoti evaṃ bhavissanti
hoti   aññathā   bhavissanti   hoti   asasmīti   hoti   sātasmīti   hoti
siyanti   hoti   itthaṃ   siyanti   hoti   evaṃ   siyanti   hoti  aññathā
siyanti   hoti   apāhaṃ   siyanti   hoti   apāhaṃ   itthaṃ   siyanti  hoti
apāhaṃ evaṃ siyanti hoti apāhaṃ aññathā siyanti hoti.
     [1034]   Kathañca   asmīti  hoti  kañci  dhammaṃ  anavakāriṃ  karitvā
rūpaṃ    vedanaṃ    saññaṃ   saṅkhāre   viññāṇaṃ   asmīti   chandaṃ   paṭilabhati
asmīti   mānaṃ   paṭilabhati   asmīti   diṭṭhiṃ   paṭilabhati   tasmiṃ  sati  imāni
papañcitāni honti itthasmīti vā evasmīti vā aññathāsmīti vā.
     [1035]  Kathañca  itthasmīti  hoti  khattiyosmīti  vā brāhmaṇosmīti
vā   vessosmīti  vā  suddosmīti  vā  gahaṭṭhosmīti  vā  pabbajitosmīti
vā   devosmīti   vā   manussosmīti  vā  rūpīsmīti  vā  arūpīsmīti  vā
saññīsmīti     vā     asaññīsmīti    vā    nevasaññīnāsaññīsmīti    vā
evaṃ itthasmīti hoti.
     [1036]    Kathañca   evasmīti   hoti   paraṃ   puggalaṃ   upanidhāya
yathā   so   khattiyo   tathāhaṃ  khattiyosmīti  vā  yathā  so  brāhmaṇo
tathāhaṃ   brāhmaṇosmīti   vā   yathā  so  vesso  tathāhaṃ  vessosmīti
vā   yathā   so   suddo  tathāhaṃ  suddosmīti  vā  yathā  so  gahaṭṭho
Tathāhaṃ   gahaṭṭhosmīti   vā   yathā  so  pabbajito  tathāhaṃ  pabbajitosmīti
vā  yathā  so  devo  tathāhaṃ  devosmīti  vā  yathā so manusso tathāhaṃ
manussosmīti  vā  yathā  so  rūpī  tathāhaṃ  rūpīsmīti  vā  yathā  so arūpī
tathāhaṃ   arūpīsmīti   vā   yathā   so   saññī   tathāhaṃ  saññīsmīti   vā
yathā   so   asaññī   tathāhaṃ   asaññīsmīti   vā  yathā  so  nevasaññī-
nāsaññī tathāhaṃ nevasaññīnāsaññīsmīti vā evaṃ evasmīti hoti.
     [1037]   Kathañca   aññathāsmīti   hoti   paraṃ   puggalaṃ  upanidhāya
yathā  so  khattiyo  nāhaṃ  tathā  khattiyosmīti  vā  yathā  so brāhmaṇo
nāhaṃ   tathā   brāhmaṇosmīti   vā   yathā   so  vesso  nāhaṃ  tathā
vessosmīti   vā   yathā   so   suddo   nāhaṃ  tathā  suddosmīti  vā
yathā   so   gahaṭṭho   nāhaṃ   tathā   gahaṭṭhosmīti   vā   yathā   so
pabbajito   nāhaṃ   tathā   pabbajitosmīti   vā  yathā  so  devo  nāhaṃ
tathā   devosmīti   vā   yathā  so  manusso  nāhaṃ  tathā  manussosmīti
vā  yathā  so  rūpī  nāhaṃ  tathā  rūpīsmīti  vā  yathā  so  arūpī  nāhaṃ
tathā   arūpīsmīti   vā   yathā   so   saññī   nāhaṃ   tathā   saññīsmīti
vā   yathā   so   asaññī   nāhaṃ   tathā   asaññīsmīti  vā  yathā  so
nevasaññīnāsaññī        nāhaṃ        tathā        nevasaññīnāsaññīsmīti
vā evaṃ aññathāsmīti hoti.
     [1038]    Kathañca   bhavissanti   hoti   kañci   dhammaṃ   anavakāriṃ
Karitvā   rūpaṃ   vedanaṃ   saññaṃ   saṅkhāre   viññāṇaṃ   bhavissanti   chandaṃ
paṭilabhati    bhavissanti    mānaṃ    paṭilabhati    bhavissanti   diṭṭhiṃ   paṭilabhati
tasmiṃ   sati   imāni   papañcitāni   honti   itthaṃ  bhavissanti  vā  evaṃ
bhavissanti vā aññathā bhavissanti vā.
     [1039]   Kathañca   itthaṃ   bhavissanti   hoti   khattiyo  bhavissanti
vā   brāhmaṇo   bhavissanti   vā   vesso   bhavissanti   vā   suddo
bhavissanti   vā   gahaṭṭho   bhavissanti   vā   pabbajito   bhavissanti  vā
devo   bhavissanti   vā   manusso   bhavissanti  vā  rūpī  bhavissanti  vā
arūpī    bhavissanti    vā   saññī   bhavissanti   vā   asaññī   bhavissanti
vā nevasaññīnāsaññī bhavissanti vā evaṃ itthaṃ bhavissanti hoti.
     [1040]   Kathañca   evaṃ  bhavissanti  hoti  paraṃ  puggalaṃ  upanidhāya
yathā   so   khattiyo   tathāhaṃ   khattiyo   bhavissanti   vā   yathā  so
brāhmaṇo   tathāhaṃ   brāhmaṇo   bhavissanti   vā   .pe.   yathā  so
nevasaññīnāsaññī    tathāhaṃ    nevasaññīnāsaññī    bhavissanti   vā   evaṃ
evaṃ bhavissanti hoti.
     [1041]    Kathañca    aññathā   bhavissanti   hoti   paraṃ   puggalaṃ
upanidhāya   yathā   so   khattiyo   nāhaṃ  tathā  khattiyo  bhavissanti  vā
yathā   so   brāhmaṇo  nāhaṃ  tathā  brāhmaṇo  bhavissanti  vā  .pe.
Yathā     so     nevasaññīnāsaññī    nāhaṃ    tathā    nevasaññīnāsaññī
bhavissanti vā evaṃ aññathā bhavissanti hoti.
     [1042]    Kathañca    asasmīti   hoti   kañci   dhammaṃ   anavakāriṃ
karitvā   rūpaṃ   vedanaṃ   saññaṃ   saṅkhāre   viññāṇaṃ  niccosmi  dhuvosmi
sassatosmi avipariṇāmadhammosmīti evaṃ asasmīti hoti.
     [1043]    Kathañca   sātasmīti   hoti   kañci   dhammaṃ   anavakāriṃ
karitvā    rūpaṃ     vedanaṃ   saññaṃ   saṅkhāre   viññāṇaṃ   ucchijjissāmi
vinassissāmi na bhavissāmīti evaṃ sātasmīti hoti.
     [1044]   Kathañca   siyanti  hoti  kañci  dhammaṃ  anavakāriṃ  karitvā
rūpaṃ    vedanaṃ    saññaṃ   saṅkhāre   viññāṇaṃ   siyanti   chandaṃ   paṭilabhati
siyanti   mānaṃ   paṭilabhati   siyanti   diṭṭhiṃ   paṭilabhati   tasmiṃ  sati  imāni
papañcitāni   honti   itthaṃ   siyanti   vā   evaṃ  siyanti  vā  aññathā
siyanti vā.
     [1045]   Kathañca   itthaṃ   siyanti   hoti   khattiyo  siyanti  vā
brāhmaṇo   siyanti   vā   vesso   siyanti   vā  suddo  siyanti  vā
gahaṭṭho   siyanti   vā   pabbajito   siyanti   vā   devo  siyanti  vā
manusso   siyanti   vā   rūpī   siyanti   vā   arūpī  siyanti  vā  saññī
siyanti    vā   asaññī   siyanti   vā   nevasaññīnāsaññī   siyanti   vā
evaṃ itthaṃ siyanti hoti.
     [1046]   Kathañca   evaṃ   siyanti   hoti  paraṃ  puggalaṃ  upanidhāya
yathā  so  khattiyo  tathāhaṃ  khattiyo  siyanti  vā  yathā  so  brāhmaṇo
tathāhaṃ   brāhmaṇo   siyanti   vā   .pe.  yathā  so  nevasaññīnāsaññī
Tathāhaṃ nevasaññīnāsaññī siyanti vā evaṃ evaṃ siyanti hoti.
     [1047]   Kathañca   aññathā  siyanti  hoti  paraṃ  puggalaṃ  upanidhāya
yathā   so   khattiyo   nāhaṃ   tathā   khattiyo  siyanti  vā  yathā  so
brāhmaṇo   nāhaṃ   tathā   brāhmaṇo   siyanti  vā  .pe.  yathā  so
nevasaññīnāsaññī   nāhaṃ   tathā   nevasaññīnāsaññī   siyanti   vā   evaṃ
aññathā siyanti hoti.
     [1048]   Kathañca   apāhaṃ   siyanti  hoti  kañci  dhammaṃ  anavakāriṃ
karitvā    rūpaṃ   vedanaṃ   saññaṃ   saṅkhāre   viññāṇaṃ   apāhaṃ   siyanti
chandaṃ   paṭilabhati   apāhaṃ   siyanti   mānaṃ  paṭilabhati  apāhaṃ  siyanti  diṭṭhiṃ
paṭilabhati    tasmiṃ    sati   imāni   papañcitāni   honti   apāhaṃ   itthaṃ
siyanti vā apāhaṃ evaṃ siyanti vā apāhaṃ aññathā siyanti vā.
     [1049]   Kathañca   apāhaṃ   itthaṃ  siyanti  hoti  apāhaṃ  khattiyo
siyanti   vā   apāhaṃ   brāhmaṇo  siyanti  vā  apāhaṃ  vesso  siyanti
vā   apāhaṃ   suddo  siyanti  vā  apāhaṃ  gahaṭṭho  siyanti  vā  apāhaṃ
pabbajito   siyanti   vā   apāhaṃ   devo  siyanti  vā  apāhaṃ  manusso
siyanti   vā   apāhaṃ   rūpī   siyanti   vā   apāhaṃ  arūpī  siyanti  vā
apāhaṃ   saññī   siyanti   vā   apāhaṃ   asaññī   siyanti   vā   apāhaṃ
nevasaññīnāsaññī siyanti vā evaṃ apāhaṃ itthaṃ siyanti hoti.
     [1050]  Kathañca  apāhaṃ  evaṃ  siyanti  hoti  paraṃ puggalaṃ upanidhāya
yathā   so   khattiyo   apāhaṃ   tathā  khattiyo  siyanti  vā  yathā  so
Brāhmaṇo   apāhaṃ   tathā   brāhmaṇo  siyanti  vā  .pe.  yathā  so
nevasaññīnāsaññī   apāhaṃ   tathā   nevasaññīnāsaññī   siyanti   vā  evaṃ
apāhaṃ evaṃ siyanti hoti.
     [1051]   Kathañca   apāhaṃ   aññathā   siyanti  hoti  paraṃ  puggalaṃ
upanidhāya   yathā   so  khattiyo  apāhaṃ  na  tathā  khattiyo  siyanti  vā
yathā  so  brāhmaṇo  apāhaṃ  na  tathā  brāhmaṇo  siyanti  vā  .pe.
Yathā    so    nevasaññīnāsaññī   apāhaṃ   na   tathā   nevasaññīnāsaññī
siyanti vā evaṃ apāhaṃ aññathā siyanti hoti.
     Imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya.
     [1052]   Tattha   katamāni   aṭṭhārasa   taṇhāvicaritāni  bāhirassa
upādāya   .   iminā   asmīti   hoti  iminā  itthasmīti  hoti  iminā
evasmīti   hoti   iminā   aññathāsmīti   hoti  iminā  bhavissanti  hoti
iminā   itthaṃ   bhavissanti   hoti  iminā  evaṃ  bhavissanti  hoti  iminā
aññathā   bhavissanti   hoti   iminā   asasmīti   hoti  iminā  sātasmīti
hoti   iminā   siyanti   hoti   iminā   itthaṃ   siyanti   hoti  iminā
evaṃ   siyanti   hoti   iminā   aññathā   siyanti  hoti  iminā  apāhaṃ
siyanti   hoti   iminā   apāhaṃ   itthaṃ   siyanti   hoti  iminā  apāhaṃ
evaṃ siyanti hoti iminā apāhaṃ aññathā siyanti hoti.
     [1053]   Kathañca   iminā   asmīti   hoti  kañci  dhammaṃ  avakāriṃ
karitvā   rūpaṃ   vedanaṃ   saññaṃ  saṅkhāre  viññāṇaṃ  iminā  asmīti  chandaṃ
Paṭilabhati    iminā    asmīti   mānaṃ   paṭilabhati   iminā   asmīti   diṭṭhiṃ
paṭilabhati   tasmiṃ   sati   imāni   papañcitāni   honti   iminā  itthasmīti
vā iminā evasmīti vā iminā aññathāsmīti vā.
     [1054]   Kathañca   iminā   itthasmīti  hoti  iminā  khattiyosmīti
vā   iminā   brāhmaṇosmīti   vā   iminā   vessosmīti  vā  iminā
suddosmīti    vā   iminā   gahaṭṭhosmīti   vā   iminā   pabbajitosmīti
vā    iminā   devosmīti   vā   iminā   manussosmīti   vā   iminā
rūpīsmīti    vā    iminā    arūpīsmīti   vā   iminā   saññīsmīti   vā
iminā    asaññīsmīti   vā   iminā   nevasaññīnāsaññīsmīti   vā   evaṃ
iminā itthasmīti hoti.
     [1055]   Kathañca  iminā  evasmīti  hoti  paraṃ  puggalaṃ  upanidhāya
yathā   so   khattiyo   iminā   tathāhaṃ   khattiyosmīti   vā  yathā  so
brāhmaṇo   iminā   tathāhaṃ   brāhmaṇosmīti   vā   .pe.  yathā  so
nevasaññīnāsaññī    iminā    tathāhaṃ   nevasaññīnāsaññīsmīti   vā   evaṃ
iminā evasmīti hoti.
     [1056]    Kathañca   iminā   aññathāsmīti   hoti   paraṃ   puggalaṃ
upanidhāya   yathā   so   khattiyo  iminā  nāhaṃ  tathā  khattiyosmīti  vā
yathā   so   brāhmaṇo   iminā   nāhaṃ   tathā   brāhmaṇosmīti   vā
.pe.   yathā   so   nevasaññīnāsaññī   iminā  nāhaṃ  tathā  nevasaññī-
nāsaññīsmīti vā evaṃ iminā aññathāsmīti hoti.
     [1057]   Kathañca   iminā  bhavissanti  hoti  kañci  dhammaṃ  avakāriṃ
karitvā   rūpaṃ   vedanaṃ   saññaṃ   saṅkhāre   viññāṇaṃ   iminā  bhavissanti
chandaṃ   paṭilabhati   iminā   bhavissanti   mānaṃ   paṭilabhati  iminā  bhavissanti
diṭṭhiṃ    paṭilabhati    tasmiṃ   sati   imāni   papañcitāni   honti   iminā
itthaṃ   bhavissanti   vā   iminā   evaṃ  bhavissanti  vā  iminā  aññathā
bhavissanti vā.
     [1058]   Kathañca  iminā  itthaṃ  bhavissanti  hoti  iminā  khattiyo
bhavissanti   vā   iminā   brāhmaṇo   bhavissanti   vā  iminā  vesso
bhavissanti    vā   iminā   suddo   bhavissanti   vā   iminā   gahaṭṭho
bhavissanti   vā   iminā   pabbajito   bhavissanti   vā   iminā   devo
bhavissanti   vā   iminā  manusso  bhavissanti  vā  iminā  rūpī  bhavissanti
vā   iminā   arūpī   bhavissanti   vā   iminā   saññī   bhavissanti  vā
iminā   asaññī   bhavissanti   vā   iminā   nevasaññīnāsaññī   bhavissanti
vā evaṃ iminā itthaṃ bhavissanti hoti.
     [1059]   Kathañca   iminā   evaṃ   bhavissanti  hoti  paraṃ  puggalaṃ
upanidhāya   yathā   so  khattiyo  iminā  tathāhaṃ  khattiyo  bhavissanti  vā
yathā   so   brāhmaṇo   iminā   tathāhaṃ   brāhmaṇo   bhavissanti  vā
.pe.    yathā    so   nevasaññīnāsaññī   iminā   tathāhaṃ   nevasaññī-
nāsaññī bhavissanti vā evaṃ iminā evaṃ bhavissanti hoti.
     [1060]   Kathañca   iminā  aññathā  bhavissanti  hoti  paraṃ  puggalaṃ
Upanidhāya  yathā  so  khattiyo  iminā  nāhaṃ  tathā  khattiyo bhavissanti vā
yathā   so   brāhmaṇo  iminā  nāhaṃ  tathā  brāhmaṇo  bhavissanti  vā
.pe.   yathā   so   nevasaññīnāsaññī   iminā  nāhaṃ  tathā  nevasaññī-
nāsaññī bhavissanti vā evaṃ iminā aññathā bhavissanti hoti.
     [1061]   Kathañca   iminā   asasmīti  hoti  kañci  dhammaṃ  avakāriṃ
karitvā  rūpaṃ  vedanaṃ  saññaṃ  saṅkhāre  viññāṇaṃ  iminā  niccosmi dhuvosmi
sassatosmi avipariṇāmadhammosmīti evaṃ iminā asasmīti hoti.
     [1062]   Kathañca   iminā  sātasmīti  hoti  kañci  dhammaṃ  avakāriṃ
karitvā   rūpaṃ   vedanaṃ   saññaṃ  saṅkhāre  viññāṇaṃ  iminā  ucchijjissāmi
vinassissāmi na bhavissāmīti evaṃ iminā sātasmīti hoti.
     [1063]   Kathañca   iminā   siyanti   hoti  kañci  dhammaṃ  avakāriṃ
karitvā   rūpaṃ   vedanaṃ   saññaṃ  saṅkhāre  viññāṇaṃ  iminā  siyanti  chandaṃ
paṭilabhati   iminā   siyanti  mānaṃ  paṭilabhati  iminā  siyanti  diṭṭhiṃ  paṭilabhati
tasmiṃ   sati   imāni   papañcitāni   honti   iminā   itthaṃ  siyanti  vā
iminā evaṃ siyanti vā iminā aññathā siyanti vā.
     [1064]   Kathañca   iminā   itthaṃ  siyanti  hoti  iminā  khattiyo
siyanti   vā   iminā   brāhmaṇo  siyanti  vā  iminā  vesso  siyanti
vā   iminā   suddo  siyanti  vā  iminā  gahaṭṭho  siyanti  vā  iminā
pabbajito   siyanti   vā   iminā   devo  siyanti  vā  iminā  manusso
siyanti   vā   iminā   rūpī   siyanti   vā   iminā  arūpī  siyanti  vā
Iminā   saññī   siyanti   vā   iminā   asaññī   siyanti   vā   iminā
nevasaññīnāsaññī siyanti vā evaṃ iminā itthaṃ siyanti hoti.
     [1065]   Kathañca   iminā   evaṃ   siyanti   hoti   paraṃ  puggalaṃ
upanidhāya   yathā   so   khattiyo   iminā  tathāhaṃ  khattiyo  siyanti  vā
yathā   so   brāhmaṇo  iminā  tathāhaṃ  brāhmaṇo  siyanti  vā  .pe.
Yathā    so    nevasaññīnāsaññī    iminā    tathāhaṃ    nevasaññīnāsaññī
siyanti vā evaṃ iminā evaṃ siyanti hoti.
     [1066]   Kathañca   iminā   aññathā   siyanti  hoti  paraṃ  puggalaṃ
upanidhāya   yathā   so   khattiyo   iminā  nāhaṃ  tathā  khattiyo  siyanti
vā   yathā   so   brāhmaṇo   iminā  nāhaṃ  tathā  brāhmaṇo  siyanti
vā    .pe.    yathā   so   nevasaññīnāsaññī   iminā   nāhaṃ   tathā
nevasaññīnāsaññī siyanti vā evaṃ iminā aññathā siyanti hoti.
     [1067]   Kathañca   iminā   apāhaṃ   siyanti   hoti  kañci  dhammaṃ
avakāriṃ   karitvā   rūpaṃ   vedanaṃ   saññaṃ   saṅkhāre   viññāṇaṃ   iminā
apāhaṃ   siyanti   chandaṃ   paṭilabhati  iminā  apāhaṃ  siyanti  mānaṃ  paṭilabhati
iminā   apāhaṃ   siyanti   diṭṭhiṃ  paṭilabhati  tasmiṃ  sati  imāni  papañcitāni
honti   iminā  apāhaṃ  itthaṃ  siyanti  vā  iminā  apāhaṃ  evaṃ  siyanti
vā iminā apāhaṃ aññathā siyanti vā.
     [1068]   Kathañca   iminā   apāhaṃ   itthaṃ  siyanti  hoti  iminā
apāhaṃ   khattiyo   siyanti   vā  iminā  apāhaṃ  brāhmaṇo  siyanti  vā
Iminā   apāhaṃ   vesso   siyanti   vā  iminā  apāhaṃ  suddo  siyanti
vā   iminā   apāhaṃ   gahaṭṭho   siyanti  vā  iminā  apāhaṃ  pabbajito
siyanti   vā   iminā   apāhaṃ   devo   siyanti   vā   iminā  apāhaṃ
manusso   siyanti   vā   iminā   apāhaṃ   rūpī   siyanti   vā   iminā
apāhaṃ    arūpī   siyanti   vā   iminā   apāhaṃ   saññī   siyanti   vā
iminā    apāhaṃ   asaññī   siyanti   vā   iminā   apāhaṃ   nevasaññī-
nāsaññī siyanti vā evaṃ iminā apāhaṃ itthaṃ siyanti hoti.
     [1069]  Kathañca  iminā  apāhaṃ  evaṃ  siyanti  hoti  paraṃ  puggalaṃ
upanidhāya  yathā  so  khattiyo  iminā  apāhaṃ  tathā  khattiyo  siyanti vā
yathā   so   brāhmaṇo   iminā  apāhaṃ  tathā  brāhmaṇo  siyanti  vā
.pe.   yathā   so   nevasaññīnāsaññī  iminā  apāhaṃ  tathā  nevasaññī-
nāsaññī siyanti vā evaṃ iminā apāhaṃ evaṃ siyanti hoti.
     [1070]   Kathañca   iminā   apāhaṃ   aññathā  siyanti  hoti  paraṃ
puggalaṃ   upanidhāya   yathā   so   khattiyo   iminā   apāhaṃ   na  tathā
khattiyo   siyanti   vā   yathā   so   brāhmaṇo   iminā   apāhaṃ  na
tathā   brāhmaṇo   siyanti   vā   .pe.   yathā  so  nevasaññīnāsaññī
iminā    apāhaṃ    na   tathā   nevasaññīnāsaññī   siyanti   vā   evaṃ
iminā apāhaṃ aññathā siyanti hoti.
     Imāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya.
     [1071]  Imāni  aṭṭhārasa  taṇhāvicaritāni  ajjhattikassa  upādāya
Imāni    aṭṭhārasa    taṇhāvicaritāni   bāhirassa   upādāya   tadekajjhaṃ
abhisaññūhitvā    abhisaṅkhipitvā    chattiṃsa    taṇhāvicaritāni   honti  .
Iti   evarūpāni   atītāni   chattiṃsa   taṇhāvicaritāni  anāgatāni  chattiṃsa
taṇhāvicaritāni    paccuppannāni    chattiṃsa    taṇhāvicaritāni    tadekajjhaṃ
abhisaññūhitvā abhisaṅkhipitvā aṭṭhasataṃ taṇhāvicaritaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 35 page 530-541. https://84000.org/tipitaka/read/roman_read.php?B=35&A=10704              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=10704              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1033&items=39              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=76              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1033              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=13105              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=13105              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]