ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                      Dhammahadayavibhaṅgo
     [1073]   Kati   khandhā   kati   āyatanāni   kati   dhātuyo  kati
saccāni   kati   indriyāni   kati   hetū   kati   āhārā  kati  phassā
kati vedanā kati saññā kati cetanā kati cittāni.
     [1074]    Pañcakkhandhā    dvādasāyatanāni   aṭṭhārasa   dhātuyo
Cattāri   saccāni   bāvīsatindriyāni   nava   hetū   cattāro  āhārā
satta    phassā    satta    vedanā    satta   saññā   satta   cetanā
satta cittāni.
     [1075]   Tattha   katame  pañcakkhandhā  rūpakkhandho  vedanākkhandho
saññākkhandho     saṅkhārakkhandho     viññāṇakkhandho    ime    vuccanti
pañcakkhandhā.
     [1076]   Tattha   katamāni  dvādasāyatanāni  cakkhāyatanaṃ  rūpāyatanaṃ
sotāyatanaṃ   saddāyatanaṃ   ghānāyatanaṃ   gandhāyatanaṃ   jivhāyatanaṃ  rasāyatanaṃ
kāyāyatanaṃ    phoṭṭhabbāyatanaṃ   manāyatanaṃ   dhammāyatanaṃ   imāni   vuccanti
dvādasāyatanāni.
     [1077]   Tattha   katamā   aṭṭhārasa  dhātuyo  cakkhudhātu  rūpadhātu
cakkhuviññāṇadhātu    sotadhātu    saddadhātu    sotaviññāṇadhātu   ghānadhātu
gandhadhātu    ghānaviññāṇadhātu    jivhādhātu   rasadhātu   jivhāviññāṇadhātu
kāyadhātu     phoṭṭhabbadhātu    kāyaviññāṇadhātu    manodhātu    dhammadhātu
manoviññāṇadhātu imā vuccanti aṭṭhārasa dhātuyo.
     [1078]   Tattha  katamāni  cattāri  saccāni  dukkhasaccaṃ  samudayasaccaṃ
maggasaccaṃ nirodhasaccaṃ imāni vuccanti cattāri saccāni.
     [1079]     Tattha     katamāni    bāvīsatindriyāni    cakkhundriyaṃ
sotindriyaṃ     ghānindriyaṃ     jivhindriyaṃ    kāyindriyaṃ    manindriyaṃ
itthindriyaṃ   purisindriyaṃ   jīvitindriyaṃ   sukhindriyaṃ  dukkhindriyaṃ
Somanassindriyaṃ      domanassindriyaṃ      upekkhindriyaṃ      saddhindriyaṃ
viriyindriyaṃ         satindriyaṃ         samādhindriyaṃ         paññindriyaṃ
anaññātaññassāmītindriyaṃ           aññindriyaṃ          aññātāvindriyaṃ
imāni vuccanti bāvīsatindriyāni.
     [1080]   Tattha   katame   nava   hetū   tayo   kusalahetū  tayo
akusalahetū   tayo   abyākatahetū   .   tattha   katame  tayo  kusalahetū
alobho    kusalahetu   adoso   kusalahetu   amoho   kusalahetu   ime
tayo   kusalahetū  .  tattha  katame  tayo  akusalahetū  lobho  akusalahetu
doso   akusalahetu   moho   akusalahetu   ime   tayo  akusalahetū .
Tattha   katame   tayo   abyākatahetū   kusalānaṃ  vā  dhammānaṃ  vipākato
kiriyābyākatesu    vā   dhammesu   alobho   adoso   amoho   ime
tayo abyākatahetū. Ime vuccanti nava hetū.
     [1081]  Tattha  katame  cattāro  āhārā  kabaḷiṃkāro  āhāro
phassāhāro    manosañcetanāhāro    viññāṇāhāro    ime   vuccanti
cattāro āhārā.
     [1082]  Tattha  katame  satta  phassā  cakkhusamphasso  sotasamphasso
ghānasamphasso     jivhāsamphasso     kāyasamphasso     manodhātusamphasso
manoviññāṇadhātusamphasso ime vuccanti satta phassā.
     [1083]   Tattha   katamā  satta  vedanā  cakkhusamphassajā  vedanā
sotasamphassajā    vedanā    ghānasamphassajā   vedanā   jivhāsamphassajā
vedanā     kāyasamphassajā    vedanā    manodhātusamphassajā    vedanā
Manoviññāṇadhātusamphassajā vedanā imā vuccanti satta vedanā.
     [1084]   Tattha   katamā   satta   saññā  cakkhusamphassajā  saññā
sotasamphassajā    saññā    ghānasamphassajā    saññā    jivhāsamphassajā
saññā     kāyasamphassajā     saññā     manodhātusamphassajā     saññā
manoviññāṇadhātusamphassajā saññā imā vuccanti satta saññā.
     [1085]   Tattha   katamā  satta  cetanā  cakkhusamphassajā  cetanā
sotasamphassajā    cetanā    ghānasamphassajā   cetanā   jivhāsamphassajā
cetanā     kāyasamphassajā    cetanā    manodhātusamphassajā    cetanā
manoviññāṇadhātusamphassajā cetanā imā vuccanti satta cetanā.
     [1086]  Tattha  katamāni  satta  cittāni  cakkhuviññāṇaṃ  sotaviññāṇaṃ
ghānaviññāṇaṃ        jivhāviññāṇaṃ        kāyaviññāṇaṃ        manodhātu
manoviññāṇadhātu imāni vuccanti satta cittāni.
                       --------



             The Pali Tipitaka in Roman Character Volume 35 page 541-544. https://84000.org/tipitaka/read/roman_read.php?B=35&A=10937              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=10937              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1073&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=78              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1073              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=13196              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=13196              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]