ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1087]   Kāmadhātuyā   kati   khandhā   .pe.  kati  cittāni .
Kāmadhātuyā     pañcakkhandhā    dvādasāyatanāni    aṭṭhārasa    dhātuyo
tīṇi    saccāni    bāvīsatindriyāni   nava   hetū   cattāro   āhārā
satta    phassā    satta    vedanā    satta   saññā   satta   cetanā
satta   cittāni   .  tattha  katame  kāmadhātuyā  pañcakkhandhā  rūpakkhandho
.pe.   viññāṇakkhandho   ime   vuccanti   kāmadhātuyā  pañcakkhandhā .
Tattha      katamāni     kāmadhātuyā     dvādasāyatanāni     cakkhāyatanaṃ

--------------------------------------------------------------------------------------------- page545.

Rūpāyatanaṃ .pe. manāyatanaṃ dhammāyatanaṃ imāni vuccanti kāmadhātuyā dvādasāyatanāni . tattha katamā kāmadhātuyā aṭṭhārasa dhātuyo cakkhudhātu rūpadhātu cakkhuviññāṇadhātu .pe. manodhātu dhammadhātu manoviññāṇadhātu imā vuccanti kāmadhātuyā aṭṭhārasa dhātuyo . tattha katamāni kāmadhātuyā tīṇi saccāni dukkhasaccaṃ samudayasaccaṃ maggasaccaṃ imāni vuccanti kāmadhātuyā tīṇi saccāni . Tattha katamāni kāmadhātuyā bāvīsatindriyāni cakkhundriyaṃ .pe. Aññātāvindriyaṃ imāni vuccanti kāmadhātuyā bāvīsatindriyāni. {1087.1} Tattha katame kāmadhātuyā nava hetū tayo kusalahetū tayo akusalahetū tayo abyākatahetū ime vuccanti kāmadhātuyā nava hetū. Tattha katame kāmadhātuyā cattāro āhārā kabaḷiṅkāro āhāro phassāhāro manosañcetanāhāro viññāṇāhāro ime vuccanti kāmadhātuyā cattāro āhārā . tattha katame kāmadhātuyā satta phassā cakkhusamphasso .pe. manoviññāṇadhātusamphasso ime vuccanti kāmadhātuyā satta phassā . tattha katamā kāmadhātuyā satta vedanā satta saññā satta cetanā satta cittāni cakkhuviññāṇaṃ .pe. manodhātu manoviññāṇadhātu imāni vuccanti kāmadhātuyā satta cittāni. [1088] Rūpadhātuyā kati khandhā .pe. kati cittāni . Rūpadhātuyā pañcakkhandhā cha āyatanāni nava dhātuyo tīṇi

--------------------------------------------------------------------------------------------- page546.

Saccāni cuddasindriyāni aṭṭha hetū tayo āhārā cattāro phassā catasso vedanā catasso saññā catasso cetanā cattāri cittāni . tattha katame rūpadhātuyā pañcakkhandhā rūpakkhandho .pe. viññāṇakkhandho ime vuccanti rūpadhātuyā pañcakkhandhā . Tattha katamāni rūpadhātuyā cha āyatanāni cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ manāyatanaṃ dhammāyatanaṃ imāni vuccanti rūpadhātuyā cha āyatanāni . tattha katamā rūpadhātuyā nava dhātuyo cakkhudhātu rūpadhātu cakkhuviññāṇadhātu sotadhātu saddadhātu sotaviññāṇadhātu manodhātu dhammadhātu manoviññāṇadhātu imā vuccanti rūpadhātuyā nava dhātuyo. {1088.1} Tattha katamāni rūpdhātuyā tīṇi saccāni dukkhasaccaṃ samudayasaccaṃ maggamaccaṃ imāni vuccanti rūpadhātuyā tīṇi saccāni . Tattha katamāni rūpadhātuyā cuddasindriyāni cakkhundriyaṃ sotindriyaṃ manindriyaṃ jīvitindriyaṃ somanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyaṃ imāni vuccanti rūpadhātuyā cuddasindriyāni. {1088.2} Tattha katame rūpadhātuyā aṭṭha hetū tayo kusalahetū dve akusalahetū tayo abyākatahetū . tattha katame tayo kusalahetū alobho kusalahetu adoso kusalahetu amoho kusalahetu ime tayo kusalahetū . tattha katame dve akusalahetū lobho akusalahetu moho akusalahetu ime dve akusalahetū . tattha

--------------------------------------------------------------------------------------------- page547.

Katame tayo abyākatahetū kusalānaṃ vā dhammānaṃ vipākato kiriyābyākatesu vā dhammesu alobho adoso amoho ime tayo abyākatahetū . ime vuccanti rūpadhātuyā aṭṭha hetū . tattha katame rūpadhātuyā tayo āhārā phassāhāro manosañcetanāhāro viññāṇāhāro ime vuccanti rūpadhātuyā tayo āhārā. {1088.3} Tattha katame rūpadhātuyā cattāro phassā cakkhusamphasso sotasamphasso manodhātusamphasso manoviññāṇadhātusamphasso ime vuccanti rūpadhātuyā cattāro phassā . tattha katamā rūpadhātuyā catasso vedanā catasso saññā catasso cetanā cattāri cittāni cakkhuviññāṇaṃ sotaviññāṇaṃ manodhātu manoviññāṇadhātu imāni vuccanti rūpadhātuyā cattāri cittāni. [1089] Arūpadhātuyā kati khandhā .pe. kati cittāni . Arūpadhātuyā cattāro khandhā dve āyatanāni dve dhātuyo tīṇi saccāni ekādasindriyāni aṭṭha hetū tayo āhārā eko phasso ekā vedanā ekā saññā ekā cetanā ekaṃ cittaṃ . tattha katame arūpadhātuyā cattāro khandhā vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ime vuccanti arūpadhātuyā cattāro khandhā . tattha katamāni arūpadhātuyā dve āyatanāni manāyatanaṃ dhammāyatanaṃ imāni vuccanti arūpadhātuyā dve āyatanāni . Tattha katamā arūpadhātuyā dve dhātuyo manoviññāṇadhātu

--------------------------------------------------------------------------------------------- page548.

Dhammadhātu imā vuccanti arūpadhātuyā dve dhātuyo . tattha katamāni arūpadhātuyā tīṇi saccāni dukkhasaccaṃ samudayasaccaṃ maggasaccaṃ imāni vuccanti arūpadhātuyā tīṇi saccāni . tattha katamāni arūpadhātuyā ekādasindriyāni manindriyaṃ jīvitindriyaṃ somanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ aññindriyaṃ aññātāvindriyaṃ imāni vuccanti arūpadhātuyā ekādasindriyāni. {1089.1} Tattha katame arūpadhātuyā aṭṭha hetū tayo kusalahetū dve akusalahetū tayo abyākatahetū ime vuccanti arūpadhātuyā aṭṭha hetū . tattha katame arūpadhātuyā tayo āhārā phassāhāro manosañcetanāhāro viññāṇāhāro ime vuccanti arūpadhātuyā tayo āhārā . tattha katame arūpadhātuyā eko phasso manoviññāṇadhātusamphasso ayaṃ vuccati arūpadhātuyā eko phasso . Tattha katamā arūpadhātuyā ekā vedanā ekā saññā ekā cetanā ekaṃ cittaṃ manoviññāṇadhātu idaṃ vuccati arūpadhātuyā ekaṃ cittaṃ. [1090] Apariyāpanne kati khandhā .pe. kati cittāni . Apariyāpanne cattāro khandhā dve āyatanāni dve dhātuyo dve saccāni dvādasindriyāni cha hetū tayo āhārā eko phasso ekā vedanā ekā saññā ekā cetanā ekaṃ cittaṃ. Tattha katame apariyāpanne cattāro khandhā vedanākkhandho saññākkhandho

--------------------------------------------------------------------------------------------- page549.

Saṅkhārakkhandho viññāṇakkhandho ime vuccanti apariyāpanne cattāro khandhā . tattha katamāni apariyāpanne dve āyatanāni manāyatanaṃ dhammāyatanaṃ imāni vuccanti apariyāpanne dve āyatanāni . tattha katamāni apariyāpanne dve dhātuyo manoviññāṇadhātu dhammadhātu imā vuccanti apariyāpanne dve dhātuyo . tattha katamāni apariyāpanne dve saccāni maggasaccaṃ nirodhasaccaṃ imāni vuccanti apariyāpanne dve saccāni. {1090.1} Tattha katamāni apariyāpanne dvādasindriyāni manindriyaṃ jīvitindriyaṃ somanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyaṃ imāni vuccanti apariyāpanne dvādasindriyāni . tattha katame apariyāpanne cha hetū tayo kusalahetū tayo abyākatahetū . tattha katame tayo kusalahetū alobho kusalahetu adoso kusalahetu amoho kusalahetu ime tayo kusalahetū. {1090.2} Tattha katame tayo abyākatahetū kusalānaṃ dhammānaṃ vipākato alobho adoso amoho ime tayo abyākatahetū . ime vuccanti apariyāpanne cha hetū . Tattha katame apariyāpanne tayo āhārā phassāhāro manosañcetanāhāro viññāṇāhāro ime vuccanti apariyāpanne tayo āhārā . tattha katamo apariyāpanne eko phasso manoviññāṇadhātusamphasso ayaṃ vuccati apariyāpanne eko phasso .

--------------------------------------------------------------------------------------------- page550.

Tattha katamā apariyāpanne ekā vedanā ekā saññā ekā cetanā ekaṃ cittaṃ manoviññāṇadhātu idaṃ vuccati apariyāpanne ekaṃ cittaṃ. ---------------


             The Pali Tipitaka in Roman Character Volume 35 page 544-550. https://84000.org/tipitaka/read/roman_read.php?B=35&A=10996&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=10996&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1087&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=79              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1087              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]