ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1091]   Pañcannaṃ   khandhānaṃ   kati  kāmadhātupariyāpannā  kati  na
kāmadhātupariyāpannā   .pe.  sattannaṃ  cittānaṃ  kati  kāmadhātupariyāpannā
kati    na   kāmadhātupariyāpannā   .   rūpakkhandho   kāmadhātupariyāpanno
cattāro   khandhā   siyā   kāmadhātupariyāpannā   siyā   na  kāmadhātu-
pariyāpannā      .     dasāyatanā     kāmadhātupariyāpannā     dve
āyatanā   siyā  kāmadhātupariyāpannā  siyā  na  kāmadhātupariyāpannā .
Soḷasa     dhātuyo    kāmadhātupariyāpannā    dve    dhātuyo    siyā
kāmadhātupariyāpannā   siyā   na   kāmadhātupariyāpannā   .   samudayasaccaṃ
kāmadhātupariyāpannaṃ   dve   saccā   na   kāmadhātupariyāpannā  dukkhasaccaṃ
siyā   kāmadhātupariyāpannaṃ   siyā  na  kāmadhātupariyāpannaṃ  .  dasindriyā
kāmadhātupariyāpannā   tīṇindriyā   na   kāmadhātupariyāpannā   navindriyā
siyā   kāmadhātupariyāpannā   siyā   na   kāmadhātupariyāpannā  .  tayo
akusalahetū   kāmadhātupariyāpannā   cha   hetū  siyā  kāmadhātupariyāpannā
siyā     na     kāmadhātupariyāpannā    .    kabaḷiṅkāro    āhāro
kāmadhātupariyāpanno    tayo    āhārā    siyā   kāmadhātupariyāpannā
siyā   na   kāmadhātupariyāpannā   .   cha   phassā  kāmadhātupariyāpannā

--------------------------------------------------------------------------------------------- page551.

Manoviññāṇadhātusamphasso siyā kāmadhātupariyāpanno siyā na kāmadhātupariyāpanno . cha vedanā cha saññā cha cetanā cha cittā kāmadhātupariyāpannā manoviññāṇadhātu siyā kāmadhātupariyāpannā siyā na kāmadhātupariyāpannā. [1092] Pañcannaṃ khandhānaṃ kati rūpadhātupariyāpannā kati na rūpadhātupariyāpannā .pe. sattannaṃ cittānaṃ kati rūpadhātupariyāpannā kati na rūpadhātupariyāpannā . rūpakkhandho na rūpadhātupariyāpanno cattāro khandhā siyā rūpadhātupariyāpannā siyā na rūpadhātu- pariyāpannā . dasāyatanā na rūpadhātupariyāpannā dve āyatanā siyā rūpadhātupariyāpannā siyā na rūpadhātupariyāpannā . soḷasa dhātuyo na rūpadhātupariyāpannā dve dhātuyo siyā rūpadhātupariyāpannā siyā na rūpadhātupariyāpannā . tīṇi saccā na rūpadhātupariyāpannā dukkhasaccaṃ siyā rūpadhātupariyāpannaṃ siyā na rūpadhātupariyāpannaṃ. {1092.1} Terasindriyā na rūpadhātupariyāpannā navindriyā siyā rūpadhātupariyāpannā siyā na rūpadhātupariyāpannā . tayo akusalahetū na rūpadhātupariyāpannā cha hetū siyā rūpadhātupariyāpannā siyā na rūpadhātupariyāpannā. Kabaḷiṅkāro āhāro na rūpadhātupariyāpanno tayo āhārā siyā rūpadhātupariyāpannā siyā na rūpadhātupariyāpannā. Cha phassā na rūpadhātupariyāpannā manoviññāṇadhātusamphasso siyā rūpadhātupariyāpanno siyā na rūpadhātupariyāpanno .

--------------------------------------------------------------------------------------------- page552.

Cha vedanā cha saññā cha cetanā cha cittā na rūpadhātupariyāpannā manoviññāṇadhātu siyā rūpadhātupariyāpannā siyā na rūpadhātupariyāpannā. [1093] Pañcannaṃ khandhānaṃ kati arūpadhātupariyāpannā kati na arūpadhātupariyāpannā .pe. sattannaṃ cittānaṃ kati arūpadhātupariyāpannā kati na arūpadhātupariyāpannā . rūpakkhandho na arūpadhātupariyāpanno cattāro khandhā siyā arūpadhātupariyāpannā siyā na arūpadhātupariyāpannā. Dasāyatanā na arūpadhātupariyāpannā dve āyatanā siyā arūpadhātu- pariyāpannā siyā na arūpadhātupariyāpannā . soḷasa dhātuyo na arūpadhātupariyāpannā dve dhātuyo siyā arūpadhātupariyāpannā siyā na arūpadhātupariyāpannā . tīṇi saccā na arūpadhātupariyāpannā dukkhasaccaṃ siyā arūpadhātupariyāpannaṃ siyā na arūpadhātupariyāpannaṃ. {1093.1} Cuddasindriyā na arūpadhātupariyāpannā aṭṭhindriyā siyā arūpadhātupariyāpannā siyā na arūpadhātupariyāpannā . tayo akusalahetū na arūpadhātupariyāpannā cha hetū siyā arūpadhātu- pariyāpannā siyā na arūpadhātupariyāpannā . kabaḷiṅkāro āhāro na arūpadhātupariyāpanno tayo āhārā siyā arūpadhātupariyāpannā siyā na arūpadhātupariyāpannā . cha phassā na arūpadhātupariyāpannā manoviññāṇadhātusamphasso siyā arūpadhātupariyāpanno siyā na arūpadhātupariyāpanno . cha vedanā cha

--------------------------------------------------------------------------------------------- page553.

Saññā cha cetanā cha cittā na arūpadhātupariyāpannā manoviññāṇadhātu siyā arūpadhātupariyāpannā siyā na arūpadhātupariyāpannā. [1094] Pañcannaṃ khandhānaṃ kati pariyāpannā kati apariyāpannā .pe. sattannaṃ cittānaṃ kati pariyāpannā kati apariyāpannā . Rūpakkhandho pariyāpanno cattāro khandhā siyā pariyāpannā siyā apariyāpannā . dasāyatanā pariyāpannā dve āyatanā siyā pariyāpannā siyā apariyāpannā . soḷasa dhātuyo pariyāpannā dve dhātuyo siyā pariyāpannā siyā apariyāpannā . dve saccā pariyāpannā dve saccā apariyāpannā . dasindriyā pariyāpannā tīṇindriyā apariyāpannā navindriyā siyā pariyāpannā siyā apariyāpannā . tayo akusalahetū pariyāpannā cha hetū siyā pariyāpannā siyā apariyāpannā . kabaḷiṅkāro āhāro pariyāpanno tayo āhārā siyā pariyāpannā siyā apariyāpannā . Cha phassā pariyāpannā manoviññāṇadhātusamphasso siyā pariyāpanno siyā apariyāpanno . cha vedanā cha saññā cha cetanā cha cittā pariyāpannā manoviññāṇadhātu siyā pariyāpannā siyā apariyāpannā. --------------


             The Pali Tipitaka in Roman Character Volume 35 page 550-553. https://84000.org/tipitaka/read/roman_read.php?B=35&A=11111&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=11111&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1091&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1091              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]