ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1104]   Devāti   tayo   devā   sammatidevā   upapattidevā
visuddhidevā   .   sammatidevā   nāma   rājāno  deviyo  kumārā .
Upapattidevā  nāma  cātummahārājike  deve  upādāya  tadupari devā.
Visuddhidevā nāma arahanto vuccanti.
     [1105]   Dānaṃ   datvā   sīlaṃ  samādayitvā  uposathakammaṃ  katvā
kattha   upapajjanti   .   dānaṃ   datvā   sīlaṃ  samādayitvā  uposathakammaṃ
katvā   appekacce  khattiyamahāsālānaṃ  sahabyataṃ  upapajjanti  appekacce
brāhmaṇamahāsālānaṃ       sahabyataṃ       upapajjanti       appekacce
Gahapatimahāsālānaṃ        sahabyataṃ        upapajjanti       appekacce
cātummahārājikānaṃ     devānaṃ    sahabyataṃ    upapajjanti    appekacce
tāvatiṃsānaṃ    devānaṃ    sahabyataṃ    upapajjanti   appekacce   yāmānaṃ
devānaṃ    sahabyataṃ    upapajjanti    appekacce    tusitānaṃ    devānaṃ
sahabyataṃ      upapajjanti      appekacce     nimmānaratīnaṃ     devānaṃ
sahabyataṃ     upapajjanti     appekacce    paranimmitavasavattīnaṃ    devānaṃ
sahabyataṃ upapajjanti.
     [1106]   Manussānaṃ   kittakaṃ   āyuppamāṇaṃ   vassasataṃ  appaṃ  vā
bhiyyo   vā   .   cātummahārājikānaṃ   devānaṃ   kittakaṃ   āyuppamāṇaṃ
yāni     mānusakāni    paññāsavassāni    cātummahārājikānaṃ    devānaṃ
eso   eko   rattindivo   tāya   rattiyā  tiṃsarattiyo  māso  tena
māsena   dvādasamāsiyo   saṃvaccharo   tena   saṃvaccharena  dibbāni  pañca
vassasatāni    cātummahārājikānaṃ    devānaṃ    āyuppamāṇaṃ    manussānaṃ
gaṇanāya kittakaṃ hoti navuti vassasatasahassāni.
     {1106.1}  Tāvatiṃsānaṃ  devānaṃ  kittakaṃ  āyuppamāṇaṃ  yaṃ  mānusakaṃ
vassasataṃ   tāvatiṃsānaṃ  devānaṃ  eso  eko  rattindivo  tāya  rattiyā
tiṃsarattiyo  māso  tena  māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena
dibbaṃ   vassasahassaṃ   tāvatiṃsānaṃ  devānaṃ  āyuppamāṇaṃ  manussānaṃ  gaṇanāya
kittakaṃ  hoti  tisso  ca  vassakoṭiyo  saṭṭhiñca vassasatasahassāni. Yāmānaṃ
devānaṃ   kittakaṃ   āyuppamāṇaṃ   yāni   mānusakāni   dve   vassasatāni
yāmānaṃ   devānaṃ  eso  eko  rattindivo  tāya  rattiyā  tiṃsarattiyo
Māso   tena   māsena   dvādasamāsiyo   saṃvaccharo   tena  saṃvaccharena
dibbāni    dve    vassasahassāni    yāmānaṃ    devānaṃ    āyuppamāṇaṃ
manussānaṃ   gaṇanāya   kittakaṃ  hoti  cuddasa  ca  vassakoṭiyo  cattālīsañca
vassasatasahassāni.
     {1106.2}    Tusitānaṃ    devānaṃ   kittakaṃ   āyuppamāṇaṃ   yāni
mānusakāni   cattāri   vassasatāni   tusitānaṃ   devānaṃ   eso   eko
rattindivo  tāya  rattiyā  tiṃsarattiyo  māso tena māsena dvādasamāsiyo
saṃvaccharo    tena    saṃvaccharena    dibbāni    cattāri    vassasahassāni
tusitānaṃ    devānaṃ   āyuppamāṇaṃ   manussānaṃ   gaṇanāya   kittakaṃ   hoti
sattapaññāsa vassakoṭiyo saṭṭhiñca vassasatasahassāni.
     {1106.3}   Nimmānaratīnaṃ   devānaṃ   kittakaṃ   āyuppamāṇaṃ  yāni
mānusakāni   aṭṭha   vassasatāni   nimmānaratīnaṃ   devānaṃ   eso  eko
rattindivo  tāya  rattiyā  tiṃsarattiyo  māso tena māsena dvādasamāsiyo
saṃvaccharo   tena   saṃvaccharena  dibbāni  aṭṭha  vassasahassāni  nimmānaratīnaṃ
devānaṃ    āyuppamāṇaṃ    manussānaṃ    gaṇanāya   kittakaṃ   hoti   dve
vassakoṭisatāni tiṃsañca vassakoṭiyo cattālīsañca vassasatasahassāni.
     {1106.4}  Paranimmitavasavattīnaṃ  devānaṃ  kittakaṃ  āyuppamāṇaṃ  yāni
mānusakāni  soḷasa  vassasatāni  paranimmitavasavattīnaṃ  devānaṃ  eso  eko
rattindivo  tāya  rattiyā  tiṃsarattiyo  māso tena māsena dvādasamāsiyo
saṃvaccharo     tena    saṃvaccharena    dibbāni    soḷasa    vassasahassāni
paranimmitavasavattīnaṃ     devānaṃ     āyuppamāṇaṃ     manussānaṃ    gaṇanāya
Kittakaṃ    hoti    nava   ca   vassakoṭisatāni   ekavīsañca   vassakoṭiyo
saṭṭhiñca vassasatasahassānīti.
          Chappi te kāmāvacarā        sabbakāmasamiddhino
          sabbesaṃ ekasaṅkhāto       āyu bhavati kittako
          dvādasakoṭisataṃ tesaṃ        aṭṭhavīsañca koṭiyo
          paññāsa satasahassāni    vassaggena pakāsitāti.
     [1107]   Paṭhamaṃ   jhānaṃ   parittaṃ   bhāvetvā   kattha  upapajjanti
paṭhamaṃ   jhānaṃ   parittaṃ   bhāvetvā   brahmapārisajjānaṃ  devānaṃ  sahabyataṃ
upapajjanti    tesaṃ   kittakaṃ   āyuppamāṇaṃ   kappassa   tatiyo   catuttho
bhāgo   .   paṭhamaṃ   jhānaṃ   majjhimaṃ  bhāvetvā  kattha  upapajjanti  paṭhamaṃ
jhānaṃ    majjhimaṃ    bhāvetvā    brahmapurohitānaṃ    devānaṃ    sahabyataṃ
upapajjanti    tesaṃ    kittakaṃ    āyuppamāṇaṃ   upaḍḍhakappo   .   paṭhamaṃ
jhānaṃ    paṇītaṃ    bhāvetvā   kattha   upapajjanti   paṭhamaṃ   jhānaṃ   paṇītaṃ
bhāvetvā    mahābrahmānaṃ    devānaṃ    sahabyataṃ    upapajjanti   tesaṃ
kittakaṃ āyuppamāṇaṃ eko kappo.
     {1107.1}   Dutiyaṃ   jhānaṃ   parittaṃ  bhāvetvā  kattha  upapajjanti
dutiyaṃ    jhānaṃ    parittaṃ   bhāvetvā   parittābhānaṃ   devānaṃ   sahabyataṃ
upapajjanti    tesaṃ   kittakaṃ   āyuppamāṇaṃ   dve   kappā   .   dutiyaṃ
jhānaṃ   majjhimaṃ   bhāvetvā   kattha   upapajjanti   dutiyaṃ   jhānaṃ   majjhimaṃ
bhāvetvā      appamāṇābhānaṃ     devānaṃ     sahabyataṃ     upapajjanti
tesaṃ    kittakaṃ    āyuppamāṇaṃ   cattāro   kappā   .   dutiyaṃ   jhānaṃ
Paṇītaṃ   bhāvetvā   kattha   upapajjanti   dutiyaṃ   jhānaṃ  paṇītaṃ  bhāvetvā
ābhassarānaṃ   devānaṃ   sahabyataṃ   upapajjanti  tesaṃ  kittakaṃ  āyuppamāṇaṃ
aṭṭha kappā.
     {1107.2}  Tatiyaṃ  jhānaṃ  parittaṃ  bhāvetvā  kattha upapajjanti tatiyaṃ
jhānaṃ   parittaṃ   bhāvetvā   parittasubhānaṃ   devānaṃ  sahabyataṃ  upapajjanti
tesaṃ   kittakaṃ   āyuppamāṇaṃ   soḷasa   kappā   .  tatiyaṃ  jhānaṃ  majjhimaṃ
bhāvetvā    kattha    upapajjanti    tatiyaṃ   jhānaṃ   majjhimaṃ   bhāvetvā
appamāṇasubhānaṃ     devānaṃ    sahabyataṃ    upapajjanti    tesaṃ    kittakaṃ
āyuppamāṇaṃ   dvattiṃsa   kappā   .   tatiyaṃ   jhānaṃ   paṇītaṃ   bhāvetvā
kattha    upapajjanti    tatiyaṃ    jhānaṃ    paṇītaṃ   bhāvetvā   subhakiṇhānaṃ
devānaṃ   sahabyataṃ   upapajjanti   tesaṃ   kittakaṃ   āyuppamāṇaṃ   catusaṭṭhī
kappā.
     {1107.3}    Catutthaṃ    jhānaṃ    bhāvetvā   ārammaṇanānattatā
manasikāranānattatā           chandanānattatā           paṇidhinānattatā
adhimokkhanānattatā         abhinihāranānattatā         paññānānattatā
appekacce   asaññasattānaṃ   devānaṃ   sahabyataṃ  upapajjanti  appekacce
vehapphalānaṃ  devānaṃ  sahabyataṃ  upapajjanti  appekacce  avihānaṃ  devānaṃ
sahabyataṃ  upapajjanti  appekacce  atappānaṃ  devānaṃ  sahabyataṃ  upapajjanti
appekacce    sudassānaṃ   devānaṃ   sahabyataṃ   upapajjanti   appekacce
sudassīnaṃ   devānaṃ  sahabyataṃ  upapajjanti  appekacce  akaniṭṭhānaṃ  devānaṃ
sahabyataṃ    upapajjanti   appekacce   ākāsānañcāyatanūpagānaṃ   devānaṃ
sahabyataṃ    upapajjanti    appekacce    viññāṇañcāyatanūpagānaṃ   devānaṃ
Sahabyataṃ    upapajjanti    appekacce    ākiñcaññāyatanūpagānaṃ   devānaṃ
sahabyataṃ     upapajjanti     appekacce     nevasaññānāsaññāyatanūpagānaṃ
devānaṃ sahabyataṃ upapajjanti.
     {1107.4}   Asaññasattānañca   vehapphalānañca   devānaṃ   kittakaṃ
āyuppamāṇaṃ    pañca    kappasatāni    .    avihānaṃ   devānaṃ   kittakaṃ
āyuppamāṇaṃ   kappasahassaṃ   .   atappānaṃ   devānaṃ  kittakaṃ  āyuppamāṇaṃ
dve    kappasahassāni   .   sudassānaṃ   devānaṃ   kittakaṃ   āyuppamāṇaṃ
cattāri   kappasahassāni   .   sudassīnaṃ   devānaṃ   kittakaṃ   āyuppamāṇaṃ
aṭṭha   kappasahassāni   .   akaniṭṭhānaṃ   devānaṃ   kittakaṃ   āyuppamāṇaṃ
soḷasa     kappasahassāni     .     ākāsānañcāyatanūpagānaṃ    devānaṃ
kittakaṃ āyuppamāṇaṃ vīsati kappasahassāni.
     {1107.5}      Viññāṇañcāyatanūpagānaṃ      devānaṃ      kittakaṃ
āyuppamāṇaṃ    cattālīsa    kappasahassāni    .    ākiñcaññāyatanūpagānaṃ
devānaṃ   kittakaṃ   āyuppamāṇaṃ   saṭṭhī   kappasahassāni   .  nevasaññā-
nāsaññāyatanūpagānaṃ        devānaṃ        kittakaṃ        āyuppamāṇaṃ
caturāsīti kappasahassānīti.
          Ukkhittā puññatejena      kāmarūpagatiṃ gatā
          bhavaggaṃ vāpi sampattā        puna gacchanti duggatiṃ
          tāvadīghāyukā sattā          cavanti āyusaṅkhayā
          natthi koci bhavo nicco          iti vuttaṃ mahesinā
          tasmā hi dhīrā nipakā           nipuṇā atthacintakā
          jarāmaraṇamokkhāya              bhāventi maggamuttamaṃ
          Bhāvayitvā suciṃ maggaṃ           nibbānogadhagāminaṃ
          sabbāsave pariññāya       parinibbanti anāsavāti.
                    --------------



             The Pali Tipitaka in Roman Character Volume 35 page 567-573. https://84000.org/tipitaka/read/roman_read.php?B=35&A=11479              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=11479              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1104&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=83              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1104              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]