ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1104]   Devāti   tayo   devā   sammatidevā   upapattidevā
visuddhidevā   .   sammatidevā   nāma   rājāno  deviyo  kumārā .
Upapattidevā  nāma  cātummahārājike  deve  upādāya  tadupari devā.
Visuddhidevā nāma arahanto vuccanti.
     [1105]   Dānaṃ   datvā   sīlaṃ  samādayitvā  uposathakammaṃ  katvā
kattha   upapajjanti   .   dānaṃ   datvā   sīlaṃ  samādayitvā  uposathakammaṃ
katvā   appekacce  khattiyamahāsālānaṃ  sahabyataṃ  upapajjanti  appekacce
brāhmaṇamahāsālānaṃ       sahabyataṃ       upapajjanti       appekacce

--------------------------------------------------------------------------------------------- page568.

Gahapatimahāsālānaṃ sahabyataṃ upapajjanti appekacce cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjanti appekacce tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjanti appekacce yāmānaṃ devānaṃ sahabyataṃ upapajjanti appekacce tusitānaṃ devānaṃ sahabyataṃ upapajjanti appekacce nimmānaratīnaṃ devānaṃ sahabyataṃ upapajjanti appekacce paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjanti. [1106] Manussānaṃ kittakaṃ āyuppamāṇaṃ vassasataṃ appaṃ vā bhiyyo vā . cātummahārājikānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ yāni mānusakāni paññāsavassāni cātummahārājikānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni pañca vassasatāni cātummahārājikānaṃ devānaṃ āyuppamāṇaṃ manussānaṃ gaṇanāya kittakaṃ hoti navuti vassasatasahassāni. {1106.1} Tāvatiṃsānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ yaṃ mānusakaṃ vassasataṃ tāvatiṃsānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ āyuppamāṇaṃ manussānaṃ gaṇanāya kittakaṃ hoti tisso ca vassakoṭiyo saṭṭhiñca vassasatasahassāni. Yāmānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ yāni mānusakāni dve vassasatāni yāmānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo

--------------------------------------------------------------------------------------------- page569.

Māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni dve vassasahassāni yāmānaṃ devānaṃ āyuppamāṇaṃ manussānaṃ gaṇanāya kittakaṃ hoti cuddasa ca vassakoṭiyo cattālīsañca vassasatasahassāni. {1106.2} Tusitānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ yāni mānusakāni cattāri vassasatāni tusitānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni cattāri vassasahassāni tusitānaṃ devānaṃ āyuppamāṇaṃ manussānaṃ gaṇanāya kittakaṃ hoti sattapaññāsa vassakoṭiyo saṭṭhiñca vassasatasahassāni. {1106.3} Nimmānaratīnaṃ devānaṃ kittakaṃ āyuppamāṇaṃ yāni mānusakāni aṭṭha vassasatāni nimmānaratīnaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni aṭṭha vassasahassāni nimmānaratīnaṃ devānaṃ āyuppamāṇaṃ manussānaṃ gaṇanāya kittakaṃ hoti dve vassakoṭisatāni tiṃsañca vassakoṭiyo cattālīsañca vassasatasahassāni. {1106.4} Paranimmitavasavattīnaṃ devānaṃ kittakaṃ āyuppamāṇaṃ yāni mānusakāni soḷasa vassasatāni paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ manussānaṃ gaṇanāya

--------------------------------------------------------------------------------------------- page570.

Kittakaṃ hoti nava ca vassakoṭisatāni ekavīsañca vassakoṭiyo saṭṭhiñca vassasatasahassānīti. Chappi te kāmāvacarā sabbakāmasamiddhino sabbesaṃ ekasaṅkhāto āyu bhavati kittako dvādasakoṭisataṃ tesaṃ aṭṭhavīsañca koṭiyo paññāsa satasahassāni vassaggena pakāsitāti. [1107] Paṭhamaṃ jhānaṃ parittaṃ bhāvetvā kattha upapajjanti paṭhamaṃ jhānaṃ parittaṃ bhāvetvā brahmapārisajjānaṃ devānaṃ sahabyataṃ upapajjanti tesaṃ kittakaṃ āyuppamāṇaṃ kappassa tatiyo catuttho bhāgo . paṭhamaṃ jhānaṃ majjhimaṃ bhāvetvā kattha upapajjanti paṭhamaṃ jhānaṃ majjhimaṃ bhāvetvā brahmapurohitānaṃ devānaṃ sahabyataṃ upapajjanti tesaṃ kittakaṃ āyuppamāṇaṃ upaḍḍhakappo . paṭhamaṃ jhānaṃ paṇītaṃ bhāvetvā kattha upapajjanti paṭhamaṃ jhānaṃ paṇītaṃ bhāvetvā mahābrahmānaṃ devānaṃ sahabyataṃ upapajjanti tesaṃ kittakaṃ āyuppamāṇaṃ eko kappo. {1107.1} Dutiyaṃ jhānaṃ parittaṃ bhāvetvā kattha upapajjanti dutiyaṃ jhānaṃ parittaṃ bhāvetvā parittābhānaṃ devānaṃ sahabyataṃ upapajjanti tesaṃ kittakaṃ āyuppamāṇaṃ dve kappā . dutiyaṃ jhānaṃ majjhimaṃ bhāvetvā kattha upapajjanti dutiyaṃ jhānaṃ majjhimaṃ bhāvetvā appamāṇābhānaṃ devānaṃ sahabyataṃ upapajjanti tesaṃ kittakaṃ āyuppamāṇaṃ cattāro kappā . dutiyaṃ jhānaṃ

--------------------------------------------------------------------------------------------- page571.

Paṇītaṃ bhāvetvā kattha upapajjanti dutiyaṃ jhānaṃ paṇītaṃ bhāvetvā ābhassarānaṃ devānaṃ sahabyataṃ upapajjanti tesaṃ kittakaṃ āyuppamāṇaṃ aṭṭha kappā. {1107.2} Tatiyaṃ jhānaṃ parittaṃ bhāvetvā kattha upapajjanti tatiyaṃ jhānaṃ parittaṃ bhāvetvā parittasubhānaṃ devānaṃ sahabyataṃ upapajjanti tesaṃ kittakaṃ āyuppamāṇaṃ soḷasa kappā . tatiyaṃ jhānaṃ majjhimaṃ bhāvetvā kattha upapajjanti tatiyaṃ jhānaṃ majjhimaṃ bhāvetvā appamāṇasubhānaṃ devānaṃ sahabyataṃ upapajjanti tesaṃ kittakaṃ āyuppamāṇaṃ dvattiṃsa kappā . tatiyaṃ jhānaṃ paṇītaṃ bhāvetvā kattha upapajjanti tatiyaṃ jhānaṃ paṇītaṃ bhāvetvā subhakiṇhānaṃ devānaṃ sahabyataṃ upapajjanti tesaṃ kittakaṃ āyuppamāṇaṃ catusaṭṭhī kappā. {1107.3} Catutthaṃ jhānaṃ bhāvetvā ārammaṇanānattatā manasikāranānattatā chandanānattatā paṇidhinānattatā adhimokkhanānattatā abhinihāranānattatā paññānānattatā appekacce asaññasattānaṃ devānaṃ sahabyataṃ upapajjanti appekacce vehapphalānaṃ devānaṃ sahabyataṃ upapajjanti appekacce avihānaṃ devānaṃ sahabyataṃ upapajjanti appekacce atappānaṃ devānaṃ sahabyataṃ upapajjanti appekacce sudassānaṃ devānaṃ sahabyataṃ upapajjanti appekacce sudassīnaṃ devānaṃ sahabyataṃ upapajjanti appekacce akaniṭṭhānaṃ devānaṃ sahabyataṃ upapajjanti appekacce ākāsānañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjanti appekacce viññāṇañcāyatanūpagānaṃ devānaṃ

--------------------------------------------------------------------------------------------- page572.

Sahabyataṃ upapajjanti appekacce ākiñcaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjanti appekacce nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjanti. {1107.4} Asaññasattānañca vehapphalānañca devānaṃ kittakaṃ āyuppamāṇaṃ pañca kappasatāni . avihānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ kappasahassaṃ . atappānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ dve kappasahassāni . sudassānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ cattāri kappasahassāni . sudassīnaṃ devānaṃ kittakaṃ āyuppamāṇaṃ aṭṭha kappasahassāni . akaniṭṭhānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ soḷasa kappasahassāni . ākāsānañcāyatanūpagānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ vīsati kappasahassāni. {1107.5} Viññāṇañcāyatanūpagānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ cattālīsa kappasahassāni . ākiñcaññāyatanūpagānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ saṭṭhī kappasahassāni . nevasaññā- nāsaññāyatanūpagānaṃ devānaṃ kittakaṃ āyuppamāṇaṃ caturāsīti kappasahassānīti. Ukkhittā puññatejena kāmarūpagatiṃ gatā bhavaggaṃ vāpi sampattā puna gacchanti duggatiṃ tāvadīghāyukā sattā cavanti āyusaṅkhayā natthi koci bhavo nicco iti vuttaṃ mahesinā tasmā hi dhīrā nipakā nipuṇā atthacintakā jarāmaraṇamokkhāya bhāventi maggamuttamaṃ

--------------------------------------------------------------------------------------------- page573.

Bhāvayitvā suciṃ maggaṃ nibbānogadhagāminaṃ sabbāsave pariññāya parinibbanti anāsavāti. --------------


             The Pali Tipitaka in Roman Character Volume 35 page 567-573. https://84000.org/tipitaka/read/roman_read.php?B=35&A=11479&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=11479&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1104&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=83              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1104              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]