ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1108]   Pañcannaṃ   khandhānaṃ  kati  abhiññeyyā  kati  pariññeyyā
kati    pahātabbā   kati   bhāvetabbā   kati   sacchikātabbā   kati   na
pahātabbā   na  bhāvetabbā  na  sacchikātabbā  .pe.  sattannaṃ  cittānaṃ
kati    abhiññeyyā    kati    pariññeyyā    kati    pahātabbā    kati
bhāvetabbā   kati   sacchikātabbā   kati  na  pahātabbā  na  bhāvetabbā
na    sacchikātabbā    .   rūpakkhandho   abhiññeyyo   pariññeyyo   na
pahātabbo    na   bhāvetabbo   na   sacchikātabbo   cattāro   khandhā
abhiññeyyā    pariññeyyā    siyā    pahātabbā   siyā   bhāvetabbā
siyā    sacchikātabbā   siyā   na   pahātabbā   na   bhāvetabbā   na
sacchikātabbā.
     {1108.1}   Dasāyatanā  abhiññeyyā  pariññeyyā  na  pahātabbā
na    bhāvetabbā   na   sacchikātabbā   dve   āyatanā   abhiññeyyā
pariññeyyā    siyā  pahātabbā  siyā  bhāvetabbā  siyā  sacchikātabbā
siyā  na  pahātabbā  na  bhāvetabbā  na  sacchikātabbā. Soḷasa dhātuyo
abhiññeyyā    pariññeyyā    na    pahātabbā   na   bhāvetabbā   na
sacchikātabbā  dve  dhātuyo  abhiññeyyā  pariññeyyā  siyā  pahātabbā
siyā  bhāvetabbā  siyā  sacchikātabbā  siyā na pahātabbā na bhāvetabbā
na   sacchikātabbā   .   samudayasaccaṃ   abhiññeyyaṃ   pariññeyyaṃ  pahātabbaṃ
Na   bhāvetabbaṃ   na   sacchikātabbaṃ   maggasaccaṃ   abhiññeyyaṃ   pariññeyyaṃ
na   pahātabbaṃ   bhāvetabbaṃ   na   sacchikātabbaṃ   nirodhasaccaṃ   abhiññeyyaṃ
pariññeyyaṃ    na    pahātabbaṃ    bhāvetabbaṃ    sacchikātabbaṃ    dukkhasaccaṃ
abhiññeyyaṃ    pariññeyyaṃ    siyā    pahātabbaṃ    na    bhāvetabbaṃ   na
sacchikātabbaṃ siyā na pahātabbaṃ.
     {1108.2}  Navindriyā  abhiññeyyā  pariññeyyā  na pahātabbā na
bhāvetabbā   na   sacchikātabbā   domanassindriyaṃ  abhiññeyyaṃ  pariññeyyaṃ
pahātabbaṃ    na   bhāvetabbaṃ   na   sacchikātabbaṃ   anaññātaññassāmītindriyaṃ
abhiññeyyaṃ   pariññeyyaṃ   na   pahātabbaṃ   bhāvetabbaṃ   na   sacchikātabbaṃ
aññindriyaṃ   abhiññeyyaṃ   pariññeyyaṃ   na   pahātabbaṃ   siyā  bhāvetabbaṃ
siyā    sacchikātabbaṃ    aññātāvindriyaṃ    abhiññeyyaṃ   pariññeyyaṃ   na
pahātabbaṃ    na    bhāvetabbaṃ    sacchikātabbaṃ   tīṇindriyā   abhiññeyyā
pariññeyyā   na   pahātabbā   siyā   bhāvetabbā  siyā  sacchikātabbā
siyā   na   bhāvetabbā   na   sacchikātabbā  cha  indriyā  abhiññeyyā
pariññeyyā   siyā   pahātabbā  siyā  bhāvetabbā  siyā  sacchikātabbā
siyā na pahātabbā na bhāvetabbā na sacchikātabbā.
     {1108.3}    Tayo    akusalahetū    abhiññeyyā    pariññeyyā
pahātabbā    na    bhāvetabbā   na   sacchikātabbā   tayo   kusalahetū
abhiññeyyā    pariññeyyā   na   pahātabbā   siyā   bhāvetabbā   na
sacchikātabbā     siyā     na    bhāvetabbā    tayo    abyākatahetū
abhiññeyyā    pariññeyyā   na   pahātabbā   na   bhāvetabbā   siyā
Sacchikātabbā    siyā   na   sacchikātabbā   .   kabaḷiṃkāro   āhāro
abhiññeyyo    pariññeyyo    na    pahātabbo   na   bhāvetabbo   na
sacchikātabbo    tayo    āhārā    abhiññeyyā   pariññeyyā   siyā
pahātabbā    siyā    bhāvetabbā    siyā   sacchikātabbā   siyā   na
pahātabbā na bhāvetabbā na sacchikātabbā.
     {1108.4}   Cha  phassā  abhiññeyyā  pariññeyyā  na  pahātabbā
na     bhāvetabbā     na    sacchikātabbā    manoviññāṇadhātusamphasso
abhiññeyyo    pariññeyyo    siyā    pahātabbo   siyā   bhāvetabbo
siyā    sacchikātabbo   siyā   na   pahātabbo   na   bhāvetabbo   na
sacchikātabbo   .   cha   vedanā   cha   saññā  cha  cetanā  cha  cittā
abhiññeyyā    pariññeyyā    na    pahātabbā   na   bhāvetabbā   na
sacchikātabbā       manoviññāṇadhātu      abhiññeyyā      pariññeyyā
siyā    pahātabbā   siyā   bhāvetabbā   siyā   sacchikātabbā   siyā
na pahātabbā na bhāvetabbā na sacchikātabbā.
                       ---------



             The Pali Tipitaka in Roman Character Volume 35 page 573-575. https://84000.org/tipitaka/read/roman_read.php?B=35&A=11597              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=11597              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1108&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=84              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1108              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]