ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1108]   Pancannam   khandhanam  kati  abhinneyya  kati  parinneyya
kati    pahatabba   kati   bhavetabba   kati   sacchikatabba   kati   na
pahatabba   na  bhavetabba  na  sacchikatabba  .pe.  sattannam  cittanam
kati    abhinneyya    kati    parinneyya    kati    pahatabba    kati
bhavetabba   kati   sacchikatabba   kati  na  pahatabba  na  bhavetabba
na    sacchikatabba    .   rupakkhandho   abhinneyyo   parinneyyo   na
pahatabbo    na   bhavetabbo   na   sacchikatabbo   cattaro   khandha
abhinneyya    parinneyya    siya    pahatabba   siya   bhavetabba
siya    sacchikatabba   siya   na   pahatabba   na   bhavetabba   na
sacchikatabba.
     {1108.1}   Dasayatana  abhinneyya  parinneyya  na  pahatabba
na    bhavetabba   na   sacchikatabba   dve   ayatana   abhinneyya
parinneyya    siya  pahatabba  siya  bhavetabba  siya  sacchikatabba
siya  na  pahatabba  na  bhavetabba  na  sacchikatabba. Solasa dhatuyo
abhinneyya    parinneyya    na    pahatabba   na   bhavetabba   na
sacchikatabba  dve  dhatuyo  abhinneyya  parinneyya  siya  pahatabba
siya  bhavetabba  siya  sacchikatabba  siya na pahatabba na bhavetabba
na   sacchikatabba   .   samudayasaccam   abhinneyyam   parinneyyam  pahatabbam
Na   bhavetabbam   na   sacchikatabbam   maggasaccam   abhinneyyam   parinneyyam
na   pahatabbam   bhavetabbam   na   sacchikatabbam   nirodhasaccam   abhinneyyam
parinneyyam    na    pahatabbam    bhavetabbam    sacchikatabbam    dukkhasaccam
abhinneyyam    parinneyyam    siya    pahatabbam    na    bhavetabbam   na
sacchikatabbam siya na pahatabbam.
     {1108.2}  Navindriya  abhinneyya  parinneyya  na pahatabba na
bhavetabba   na   sacchikatabba   domanassindriyam  abhinneyyam  parinneyyam
pahatabbam    na   bhavetabbam   na   sacchikatabbam   anannatannassamitindriyam
abhinneyyam   parinneyyam   na   pahatabbam   bhavetabbam   na   sacchikatabbam
annindriyam   abhinneyyam   parinneyyam   na   pahatabbam   siya  bhavetabbam
siya    sacchikatabbam    annatavindriyam    abhinneyyam   parinneyyam   na
pahatabbam    na    bhavetabbam    sacchikatabbam   tinindriya   abhinneyya
parinneyya   na   pahatabba   siya   bhavetabba  siya  sacchikatabba
siya   na   bhavetabba   na   sacchikatabba  cha  indriya  abhinneyya
parinneyya   siya   pahatabba  siya  bhavetabba  siya  sacchikatabba
siya na pahatabba na bhavetabba na sacchikatabba.
     {1108.3}    Tayo    akusalahetu    abhinneyya    parinneyya
pahatabba    na    bhavetabba   na   sacchikatabba   tayo   kusalahetu
abhinneyya    parinneyya   na   pahatabba   siya   bhavetabba   na
sacchikatabba     siya     na    bhavetabba    tayo    abyakatahetu
abhinneyya    parinneyya   na   pahatabba   na   bhavetabba   siya
Sacchikatabba    siya   na   sacchikatabba   .   kabalimkaro   aharo
abhinneyyo    parinneyyo    na    pahatabbo   na   bhavetabbo   na
sacchikatabbo    tayo    ahara    abhinneyya   parinneyya   siya
pahatabba    siya    bhavetabba    siya   sacchikatabba   siya   na
pahatabba na bhavetabba na sacchikatabba.
     {1108.4}   Cha  phassa  abhinneyya  parinneyya  na  pahatabba
na     bhavetabba     na    sacchikatabba    manovinnanadhatusamphasso
abhinneyyo    parinneyyo    siya    pahatabbo   siya   bhavetabbo
siya    sacchikatabbo   siya   na   pahatabbo   na   bhavetabbo   na
sacchikatabbo   .   cha   vedana   cha   sanna  cha  cetana  cha  citta
abhinneyya    parinneyya    na    pahatabba   na   bhavetabba   na
sacchikatabba       manovinnanadhatu      abhinneyya      parinneyya
siya    pahatabba   siya   bhavetabba   siya   sacchikatabba   siya
na pahatabba na bhavetabba na sacchikatabba.
                       ---------



             The Pali Tipitaka in Roman Character Volume 35 page 573-575. https://84000.org/tipitaka/read/roman_read.php?B=35&A=11597&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=11597&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1108&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=84              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1108              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]