ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1115]    Pañcannaṃ    khandhānaṃ   kati   upādinnupādāniyā   kati
anupādinnupādāniyā    kati    anupādinnaanupādāniyā   .pe.   sattannaṃ
cittānaṃ    kati    upādinnupādāniyā   kati   anupādinnupādāniyā   kati
anupādinnaanupādāniyā   .   rūpakkhandho  siyā  upādinnupādāniyo  siyā

--------------------------------------------------------------------------------------------- page584.

Anupādinnupādāniyo cattāro khandhā siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā . pañcāyatanā upādinnupādāniyā saddāyatanaṃ anupādinnupādāniyaṃ cattārāyatanā siyā upādinnupādāniyā siyā anupādinnupādāniyā dve āyatanā siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā. {1115.1} Dasa dhātuyo upādinnupādāniyā saddadhātu anupādinnupādāniyā pañca dhātuyo siyā upādinnupādāniyā siyā anupādinnupādāniyā dve dhātuyo siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā . Samudayasaccaṃ anupādinnupādāniyaṃ dve saccā anupādinna- anupādāniyā dukkhasaccaṃ siyā upādinnupādāniyaṃ siyā anupādinnupādāniyaṃ . navindriyā upādinnupādāniyā domanassindriyaṃ anupādinnupādāniyaṃ tīṇindriyā anupādinna- anupādāniyā navindriyā siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā. {1115.2} Tayo akusalahetū anupādinnupādāniyā tayo kusalahetū siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā tayo abyākatahetū siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā . kabaḷiṅkāro āhāro siyā upādinnupādāniyo siyā anupādinnupādāniyo tayo āhārā siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā

--------------------------------------------------------------------------------------------- page585.

Anupādinnaanupādāniyā . pañca phassā upādinnupādāniyā manodhātusamphasso siyā upādinnupādāniyo siyā anupādinnupādāniyo manoviññāṇadhātusamphasso siyā upādinnupādāniyo siyā anupādinnupādāniyo siyā anupādinnaanupādāniyo . pañca vedanā pañca saññā pañca cetanā pañca cittā upādinnupādāniyā manodhātu siyā upādinnupādāniyā siyā anupādinnupādāniyā manoviññāṇadhātu siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā.


             The Pali Tipitaka in Roman Character Volume 35 page 583-585. https://84000.org/tipitaka/read/roman_read.php?B=35&A=11816&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=11816&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1115&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=90              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1115              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]