ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                 Tattha katamo viññāṇakkhandho
     [74]   Ekavidhena   viññāṇakkhandho   phassasampayutto  .  duvidhena
viññāṇakkhandho    atthi    sahetuko    atthi   ahetuko   .   tividhena
viññāṇakkhandho   atthi   kusalo   atthi   akusalo   atthi  abyākato .
Catubbidhena    viññāṇakkhandho    atthi   kāmāvacaro   atthi   rūpāvacaro
atthi   arūpāvacaro   atthi  apariyāpanno  .  pañcavidhena  viññāṇakkhandho
atthi     sukhindriyasampayutto     atthi     dukkhindriyasampayutto    atthi
somanassindriyasampayutto     atthi     domanassindriyasampayutto     atthi
upekkhindriyasampayutto    .    chabbidhena   viññāṇakkhandho   cakkhuviññāṇaṃ
sotaviññāṇaṃ    ghānaviññāṇaṃ    jivhāviññāṇaṃ   kāyaviññāṇaṃ   manoviññāṇaṃ
evaṃ    chabbidhena    viññāṇakkhandho    .   sattavidhena   viññāṇakkhandho
cakkhuviññāṇaṃ     .pe.     kāyaviññāṇaṃ    manodhātu    manoviññāṇadhātu

--------------------------------------------------------------------------------------------- page59.

Viññāṇadhātu evaṃ sattavidhena viññāṇakkhandho . aṭṭhavidhena viññāṇakkhandho cakkhuviññāṇaṃ .pe. kāyaviññāṇaṃ atthi sukhasahagataṃ atthi dukkhasahagataṃ manodhātu manoviññāṇadhātu evaṃ aṭṭhavidhena viññāṇakkhandho . navavidhena viññāṇakkhandho cakkhuviññāṇaṃ .pe. kāyaviññāṇaṃ manodhātu manoviññāṇadhātu atthi kusalā atthi akusalā atthi abyākatā evaṃ navavidhena viññāṇakkhandho . Dasavidhena viññāṇakkhandho cakkhuviññāṇaṃ .pe. kāyaviññāṇaṃ atthi sukhasahagataṃ atthi dukkhasahagataṃ manodhātu manoviññāṇadhātu atthi kusalā atthi akusalā atthi abyākatā evaṃ dasavidhena viññāṇakkhandho. [75] Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena viññāṇakkhandho atthi sahetuko atthi ahetuko . tividhena viññāṇakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto atthi vipāko atthi vipākadhammadhammo atthi nevavipākanavipākadhammadhammo atthi upādinnupādāniyo atthi anupādinnupādāniyo atthi anupādinnānu- pādāniyo atthi saṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhāsaṅkilesiko atthi savitakkasavicāro atthi avitakkavicāramatto atthi avitakkāvicāro atthi pītisahagato atthi sukhasahagato atthi upekkhāsahagato atthi dassanena pahātabbo atthi bhāvanāya pahātabbo atthi nevadassanenanabhāvanāyapahātabbo

--------------------------------------------------------------------------------------------- page60.

Atthi dassanena pahātabbahetuko atthi bhāvanāya pahātabbahetuko atthi nevadassanenanabhāvanāyapahātabbahetuko atthi ācayagāmi atthi apacayagāmi atthi nevācayagāmināpacayagāmi atthi sekkho atthi asekkho atthi nevasekkhonāsekkho atthi paritto atthi mahaggato atthi appamāṇo atthi parittārammaṇo atthi mahaggatārammaṇo atthi appamāṇārammaṇo atthi hīno atthi majjhimo atthi paṇīto atthi micchattaniyato atthi sammattaniyato atthi aniyato atthi maggārammaṇo atthi maggahetuko atthi maggādhipati atthi uppanno atthi anuppanno atthi uppādī atthi atīto atthi anāgato atthi paccuppanno atthi atītārammaṇo atthi anāgatārammaṇo atthi paccuppannārammaṇo atthi ajjhatto atthi bahiddho atthi ajjhattabahiddho atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe. Evaṃ dasavidhena viññāṇakkhandho. [76] Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena viññāṇakkhandho atthi hetusampayutto atthi hetuvippayutto atthi na hetu sahetuko atthi na hetu ahetuko atthi lokiyo atthi lokuttaro atthi kenaci viññeyyo atthi kenaci na viññeyyo atthi sāsavo atthi anāsavo atthi āsavasampayutto atthi āsavavippayutto atthi āsavavippayuttasāsavo atthi āsavavippayuttaanāsavo atthi saññojaniyo atthi asaññojaniyo atthi saññojanasampayutto

--------------------------------------------------------------------------------------------- page61.

Atthi saññojanavippayutto atthi saññojanavippayuttasaññojaniyo saññojaniyo atthi saññojanavippayuttaasaññojaniyo atthi {76.1} ganthaniyo atthi aganthaniyo atthi ganthasampayutto atthi ganthavippayutto atthi ganthavippayuttaganthaniyo atthi ganthavippayutta- aganthaniyo atthi oghaniyo atthi anoghaniyo atthi oghasampayutto atthi oghavippayutto atthi oghavippayuttaoghaniyo atthi oghavippayuttaanoghaniyo atthi yoganiyo atthi ayoganiyo atthi yogasampayutto atthi yogavippayutto atthi yogavippayuttayoganiyo atthi yogavippayuttaayoganiyo atthi nīvaraṇiyo atthi anīvaraṇiyo atthi nīvaraṇasampayutto atthi nīvaraṇavippayutto atthi nīvaraṇa- vippayuttanīvaraṇiyo atthi nīvaraṇavippayuttaanīvaraṇiyo atthi parāmaṭṭho atthi {76.2} aparāmaṭṭho atthi parāmāsasampayutto atthi parāmāsavippayutto atthi parāmāsavippayuttaparāmaṭṭho atthi parāmāsavippayuttaaparāmaṭṭho atthi upādinno atthi anupādinno atthi upādāniyo atthi anupādāniyo atthi upādānasampayutto atthi upādānavippayutto atthi upādānavippayuttaupādāniyo atthi upādānavippayuttaanupādāniyo atthi {76.3} saṅkilesiko atthi asaṅkilesiko atthi saṅkiliṭṭho atthi asaṅkiliṭṭho atthi kilesasampayutto atthi kilesavippayutto atthi kilesavippayuttasaṅkilesiko atthi kilesavippayuttaasaṅkilesiko atthi dassanena pahātabbo atthi na dassanena pahātabbo atthi bhāvanāya

--------------------------------------------------------------------------------------------- page62.

Pahātabbo atthi na bhāvanāya pahātabbo atthi dassanena pahātabbahetuko atthi na dassanena pahātabbahetuko atthi bhāvanāya pahātabbahetuko atthi na bhāvanāya pahātabbahetuko atthi savitakko atthi avitakko atthi savicāro atthi avicāro atthi sappītiko atthi appītiko atthi pītisahagato atthi na pītisahagato atthi sukhasahagato atthi na sukhasahagato atthi upekkhāsahagato atthi na upekkhāsahagato atthi kāmāvacaro atthi na kāmāvacaro atthi rūpāvacaro atthi na rūpāvacaro atthi arūpāvacaro atthi na arūpāvacaro atthi pariyāpanno atthi apariyāpanno atthi niyyāniko atthi aniyyāniko atthi niyato atthi aniyato atthi sauttaro atthi anuttaro atthi saraṇo atthi araṇo . tividhena viññāṇakkhandho atthi kusalo atthi akusalo atthi abyākato .pe. Evaṃ dasavidhena viññāṇakkhandho. [77] Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena viññāṇakkhandho atthi saraṇo atthi araṇo . tividhena viññāṇakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. Atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhatta- bahiddhārammaṇo .pe. Evaṃ dasavidhena viññāṇakkhandho. Dukamūlakaṃ.

--------------------------------------------------------------------------------------------- page63.

[78] Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena viññāṇakkhandho atthi sahetuko atthi ahetuko . tividhena viññāṇakkhandho atthi kusalo atthi akusalo atthi abyākato .pe. evaṃ dasavidhena viññāṇakkhandho . ekavidhena viññāṇakkhandho phassasampayutto . duvidhena viññāṇakkhandho atthi saraṇo atthi araṇo. Tividhena viññāṇakkhandho atthi kusalo atthi akusalo atthi abyākato .pe. evaṃ dasavidhena viññāṇakkhandho . ekavidhena viññāṇakkhandho phassasampayutto . duvidhena viññāṇakkhandho atthi sahetuko atthi ahetuko. {78.1} Tividhena viññāṇakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe. evaṃ dasavidhena viññāṇakkhandho . Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena viññāṇakkhandho atthi saraṇo atthi araṇo . tividhena viññāṇakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe. evaṃ dasavidhena viññāṇakkhandho. Tikamūlakaṃ.

--------------------------------------------------------------------------------------------- page64.

[79] Ekavidhena viññāṇakkhandho phassasampayutto duvidhena viññāṇakkhandho atthi sahetuko atthi ahetuko . tividhena viññāṇakkhandho atthi kusalo atthi akusalo atthi abyākato .pe. Evaṃ dasavidhena viññāṇakkhandho. {79.1} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena viññāṇakkhandho atthi hetusampayutto atthi hetuvippayutto . tividhena viññāṇakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. Evaṃ dasavidhena viññāṇakkhandho. {79.2} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena viññāṇakkhandho atthi na hetu sahetuko atthi na hetu ahetuko . Tividhena viññāṇakkhandho atthi vipāko atthi vipākadhammadhammo atthi nevavipākanavipākadhammadhammo .pe. Evaṃ dasavidhena viññāṇakkhandho. {79.3} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena viññāṇakkhandho atthi lokiyo atthi lokuttaro. Tividhena viññāṇakkhandho atthi upādinnupādāniyo atthi anupādinnupādāniyo atthi anupādinnānupādāniyo .pe. Evaṃ dasavidhena viññāṇakkhandho. {79.4} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena viññāṇakkhandho atthi kenaci viññeyyo atthi kenaci na viññeyyo. Tividhena viññāṇakkhandho atthi saṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhāsaṅkilesiko .pe.

--------------------------------------------------------------------------------------------- page65.

Evaṃ dasavidhena viññāṇakkhandho. {79.5} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena viññāṇakkhandho atthi sāsavo atthi anāsavo . Tividhena viññāṇakkhandho atthi savitakkasavicāro atthi avitakkavicāramatto atthi avitakkāvicāro .pe. Evaṃ dasavidhena viññāṇakkhandho. {79.6} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena viññāṇakkhandho atthi āsavasampayutto atthi āsavavippayutto . Tividhena viññāṇakkhandho atthi pītisahagato atthi sukhasahagato atthi upekkhāsahagato .pe. Evaṃ dasavidhena viññāṇakkhandho. {79.7} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena viññāṇakkhandho atthi āsavavippayuttasāsavo atthi āsavavippayutta- anāsavo . tividhena viññāṇakkhandho atthi dassanena pahātabbo atthi bhāvanāya pahātabbo atthi nevadassanenanabhāvanāyapahātabbo .pe. Evaṃ dasavidhena viññāṇakkhandho. {79.8} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena viññāṇakkhandho atthi saññojaniyo atthi asaññojaniyo . tividhena viññāṇakkhandho atthi dassanena pahātabbahetuko atthi bhāvanāya pahātabbahetuko atthi nevadassanenanabhāvanāyapahātabbahetuko .pe. Evaṃ dasavidhena viññāṇakkhandho. {79.9} Ekavidhena viññāṇakkhandho phassasampayutto . Duvidhena viññāṇakkhandho atthi saññojanasampayutto atthi saññojanavippayutto . tividhena viññāṇakkhandho atthi

--------------------------------------------------------------------------------------------- page66.

Ācayagāmi atthi apacayagāmi atthi nevācayagāmināpacayagāmi .pe. Evaṃ dasavidhena viññāṇakkhandho. {79.10} Ekavidhena viññāṇakkhandho phassasampayutto . Duvidhena viññāṇakkhandho atthi saññojanavippayuttasaññojaniyo atthi saññojanavippayuttaasaññojaniyo . tividhena viññāṇakkhandho atthi sekkho atthi asekkho atthi nevasekkhonāsekkho .pe. Evaṃ dasavidhena viññāṇakkhandho. {79.11} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena viññāṇakkhandho atthi ganthaniyo atthi aganthaniyo . tividhena viññāṇakkhandho atthi paritto atthi mahaggato atthi appamāṇo .pe. Evaṃ dasavidhena viññāṇakkhandho. {79.12} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena viññāṇakkhandho atthi ganthasampayutto atthi ganthavippayutto . Tividhena viññāṇakkhandho atthi parittārammaṇo atthi mahaggatārammaṇo atthi appamāṇārammaṇo .pe. Evaṃ dasavidhena viññāṇakkhandho. {79.13} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena viññāṇakkhandho atthi ganthavippayuttaganthaniyo atthi ganthavippayutta- aganthaniyo . tividhena viññāṇakkhandho atthi hīno atthi majjhimo atthi paṇīto .pe. Evaṃ dasavidhena viññāṇakkhandho. {79.14} Ekavidhena viññāṇakkhandho phassasampayutto . Duvidhena viññāṇakkhandho atthi oghaniyo atthi anoghaniyo . Tividhena viññāṇakkhandho atthi micchattaniyato atthi sammattaniyato atthi aniyato .pe. evaṃ dasavidhena

--------------------------------------------------------------------------------------------- page67.

Viññāṇakkhandho. {79.15} Ekavidhena viññāṇakkhandho phassasampayutto . Duvidhena viññāṇakkhandho atthi oghasampayutto atthi oghavippayutto . tividhena viññāṇakkhandho atthi maggārammaṇo atthi maggahetuko atthi maggādhipati .pe. evaṃ dasavidhena viññāṇakkhandho. {79.16} Ekavidhena viññāṇakkhandho phassasampayutto . Duvidhena viññāṇakkhandho atthi oghavippayuttaoghaniyo atthi oghavippayuttaanoghaniyo . tividhena viññāṇakkhandho atthi uppanno atthi anuppanno atthi uppādī .pe. Evaṃ dasavidhena viññāṇakkhandho. {79.17} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena viññāṇakkhandho atthi yoganiyo atthi ayoganiyo . tividhena viññāṇakkhandho atthi atīto atthi anāgato atthi paccuppanno .pe. Evaṃ dasavidhena viññāṇakkhandho. {79.18} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena viññāṇakkhandho atthi yogasampayutto atthi yogavippayutto . tividhena viññāṇakkhandho atthi atītārammaṇo atthi anāgatārammaṇo atthi paccuppannārammaṇo .pe. Evaṃ dasavidhena viññāṇakkhandho. {79.19} Ekavidhena viññāṇakkhandho phassasampayutto . duvidhena viññāṇakkhandho atthi yogavippayuttayoganiyo atthi yogavippayuttaayoganiyo. Tividhena viññāṇakkhandho atthi ajjhatto atthi bahiddho atthi ajjhattabahiddho .pe. evaṃ dasavidhena viññāṇakkhandho . ekavidhena viññāṇakkhandho

--------------------------------------------------------------------------------------------- page68.

Phassasampayutto . duvidhena viññāṇakkhandho atthi nīvaraṇiyo atthi anīvaraṇiyo . tividhena viññāṇakkhandho atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe. evaṃ dasavidhena viññāṇakkhandho. Ubhatovaḍḍhakaṃ. [80] Sattavidhena viññāṇakkhandho atthi kusalo atthi akusalo atthi abyākato atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno evaṃ sattavidhena viññāṇakkhandho . Aparopi sattavidhena viññāṇakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno evaṃ sattavidhena viññāṇakkhandho. [81] Catuvīsatividhena viññāṇakkhandho cakkhusamphassapaccayā viññāṇakkhandho atthi kusalo atthi akusalo atthi abyākato sotasamphassapaccayā .pe. ghānasamphassapaccayā .pe. Jivhāsamphassapaccayā .pe. kāyasamphassapaccayā .pe. manosamphassapaccayā viññāṇakkhandho atthi kusalo atthi akusalo atthi abyākato cakkhuviññāṇaṃ .pe. Manoviññāṇaṃ evaṃ catuvīsatividhena viññāṇakkhandho .

--------------------------------------------------------------------------------------------- page69.

Aparopi catuvīsatividhena viññāṇakkhandho cakkhusamphassapaccayā viññāṇakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo sotasamphassapaccayā .pe. ghānasamphassapaccayā .pe. jivhāsamphassapaccayā .pe. kāyasamphassapaccayā .pe. Manosamphassapaccayā viññāṇakkhandho atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo cakkhuviññāṇaṃ .pe. Manoviññāṇaṃ evaṃ catuvīsatividhena viññāṇakkhandho. [82] Tiṃsavidhena viññāṇakkhandho cakkhusamphassapaccayā viññāṇakkhandho atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno sotasamphassapaccayā .pe. ghānasamphassapaccayā .pe. jivhāsamphassapaccayā .pe. kāyasamphassapaccayā .pe. manosamphassapaccayā viññāṇakkhandho atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno cakkhuviññāṇaṃ .pe. Manoviññāṇaṃ evaṃ tiṃsavidhena viññāṇakkhandho. [83] Bahuvidhena viññāṇakkhandho cakkhusamphassapaccayā viññāṇakkhandho atthi kusalo atthi akusalo atthi abyākato atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno sotasamphassapaccayā .pe. ghānasamphassapaccayā .pe.

--------------------------------------------------------------------------------------------- page70.

Jivhāsamphassapaccayā .pe. kāyasamphassapaccayā .pe. Manosamphassapaccayā viññāṇakkhandho atthi kusalo atthi akusalo atthi abyākato atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno cakkhuviññāṇaṃ .pe. manoviññāṇaṃ evaṃ bahuvidhena viññāṇakkhandho . aparopi bahuvidhena viññāṇakkhandho cakkhusamphassapaccayā viññāṇakkhandho atthi sukhāya vedanāya sampayutto atthi dukkhāya vedanāya sampayutto atthi adukkhamasukhāya vedanāya sampayutto .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno sotasamphassa- paccayā .pe. ghānasamphassapaccayā .pe. jivhāsamphassapaccayā .pe. kāyasamphassapaccayā .pe. manosamphassapaccayā viññāṇakkhandho atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhatta- bahiddhārammaṇo atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno cakkhuviññāṇaṃ .pe. manoviññāṇaṃ evaṃ bahuvidhena viññāṇakkhandho. Ayaṃ vuccati viññāṇakkhandho. Abhidhammabhājanīyaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 58-70. https://84000.org/tipitaka/read/roman_read.php?B=35&A=1184&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=1184&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=74&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=74              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]