ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [1116]    Pañcannaṃ    khandhānaṃ    kati    savitakkasavicārā   kati
avitakkavicāramattā   kati  avitakkaavicārā  .pe.  sattannaṃ  cittānaṃ  kati
savitakkasavicārā   kati   avitakkavicāramattā   kati   avitakkaavicārā  .
Rūpakkhandho    avitakkaavicāro   tayo   khandhā   siyā   savitakkasavicārā
siyā    avitakkavicāramattā    siyā    avitakkaavicārā   saṅkhārakkhandho
siyā   savitakkasavicāro  siyā  avitakkavicāramatto  siyā  avitakkaavicāro
siyā     na    vattabbo    savitakkasavicārotipi    avitakkavicāramattotipi
avitakkaavicārotipi.
     {1116.1}    Dasāyatanā    avitakkaavicārā    manāyatanaṃ   siyā
savitakkasavicāraṃ     siyā    avitakkavicāramattaṃ    siyā    avitakkaavicāraṃ
dhammāyatanaṃ    siyā    savitakkasavicāraṃ   siyā   avitakkavicāramattaṃ   siyā
avitakkaavicāraṃ   siyā   na   vattabbaṃ  savitakkasavicārantipi  avitakkavicāra-
mattantipi    avitakkaavicārantipi   .   paṇṇarasadhātuyo   avitakkaavicārā

--------------------------------------------------------------------------------------------- page586.

Manodhātu savitakkasavicārā manoviññāṇadhātu siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā dhammadhātu siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā siyā na vattabbā savitakkasavicārātipi avitakkavicāramattātipi avitakkaavicārātipi . samudayasaccaṃ savitakkasavicāraṃ nirodhasaccaṃ avitakkaavicāraṃ maggasaccaṃ siyā savitakkasavicāraṃ siyā avitakka- vicāramattaṃ siyā avitakkaavicāraṃ dukkhasaccaṃ siyā savitakkasavicāraṃ siyā avitakkavicāramattaṃ siyā avitakkaavicāraṃ siyā na vattabbaṃ savitakkasavicārantipi avitakkavicāramattantipi avitakkaavicārantipi. {1116.2} Navindriyā avitakkaavicārā domanassindriyaṃ savitakkasavicāraṃ upekkhindriyaṃ siyā savitakkasavicāraṃ siyā avitakkaavicāraṃ ekādasindriyā siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā . tayo akusalahetū savitakkasavicārā cha hetū siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā . Kabaḷiṅkāro āhāro avitakkaavicāro tayo āhārā siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā . Pañca phassā avitakkaavicārā manodhātusamphasso savitakkasavicāro manoviññāṇadhātusamphasso siyā savitakkasavicāro siyā avitakka- vicāramatto siyā avitakkaavicāro . pañca vedanā pañca saññā pañca cetanā pañca cittā avitakkaavicārā manodhātu savitakkasavicārā

--------------------------------------------------------------------------------------------- page587.

Manoviññāṇadhātu siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā.


             The Pali Tipitaka in Roman Character Volume 35 page 585-587. https://84000.org/tipitaka/read/roman_read.php?B=35&A=11850&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=11850&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=1116&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=91              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=1116              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]