ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [99]    Dvādasāyatanāni    cakkhāyatanaṃ   sotāyatanaṃ   ghānāyatanaṃ
jivhāyatanaṃ   kāyāyatanaṃ   manāyatanaṃ   rūpāyatanaṃ   saddāyatanaṃ   gandhāyatanaṃ
rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ.
     [100]   Tattha   katamaṃ   cakkhāyatanaṃ  yaṃ  cakkhuṃ  catunnaṃ  mahābhūtānaṃ
upādāya   pasādo   .pe.   1-   suñño   gāmopeso   idaṃ  vuccati
@Footnote: 1 [516] dhammasaṅgaṇiyaṃ oloketabbaṃ.
Cakkhāyatanaṃ    .    tattha   katamaṃ   sotāyatanaṃ   ghānāyatanaṃ   jivhāyatanaṃ
kāyāyatanaṃ    yo    kāyo   catunnaṃ   mahābhūtānaṃ   upādāya   pasādo
.pe.    suñño   gāmopeso   idaṃ   vuccati   kāyāyatanaṃ   .   tattha
katamaṃ   manāyatanaṃ   ekavidhena   manāyatanaṃ   phassasampayuttaṃ   .   duvidhena
manāyatanaṃ   atthi   sahetukaṃ   atthi   ahetukaṃ   .   tividhena   manāyatanaṃ
atthi  kusalaṃ  atthi  akusalaṃ  atthi  abyākataṃ  .pe.  1-  evaṃ  bahuvidhena
manāyatanaṃ   idaṃ   vuccati   manāyatanaṃ   .   tattha   katamaṃ   rūpāyatanaṃ  yaṃ
rūpaṃ   catunnaṃ   mahābhūtānaṃ   upādāya   vaṇṇanibhā   .pe.  rūpadhātupesā
idaṃ    vuccati   rūpāyatanaṃ   .   tattha   katamaṃ   saddāyatanaṃ   gandhāyatanaṃ
rasāyatanaṃ    phoṭṭhabbāyatanaṃ    paṭhavīdhātu    .pe.    phoṭṭhabbadhātupesā
idaṃ vuccati phoṭṭhabbāyatanaṃ.
     {100.1}   Tattha  katamaṃ  dhammāyatanaṃ  vedanākkhandho  saññākkhandho
saṅkhārakkhandho   yañca    rūpaṃ   anidassanaṃ   appaṭighaṃ  dhammāyatanapariyāpannaṃ
asaṅkhatā  ca  dhātu. Tattha katamo vedanākkhandho ekavidhena vedanākkhandho
phassasampayutto .pe. Evaṃ bahuvidhena vedanākkhandho ayaṃ vuccati vedanākkhandho.
Tattha   katamo   saññākkhandho   ekavidhena  saññākkhandho  phassasampayutto
.pe.   evaṃ   bahuvidhena   saññākkhandho  ayaṃ  vuccati  saññākkhandho .
Tattha   katamo  saṅkhārakkhandho  ekavidhena  saṅkhārakkhandho  cittasampayutto
.pe.  evaṃ  bahuvidhena  saṅkhārakkhandho  ayaṃ vuccati saṅkhārakkhandho. Tattha
@Footnote: 1 [74] khandhavibhaṅge oloketabbaṃ.
Katamaṃ    rūpaṃ    anidassanaṃ    appaṭighaṃ   dhammāyatanapariyāpannaṃ   itthindriyaṃ
.pe.   kabaḷiṅkāro   āhāro   idaṃ   vuccati  rūpaṃ  anidassanaṃ  appaṭighaṃ
dhammāyatanapariyāpannaṃ   .   tattha   katamā   asaṅkhatā   dhātu  rāgakkhayo
dosakkhayo   mohakkhayo   ayaṃ   vuccati  asaṅkhatā  dhātu  .  idaṃ  vuccati
dhammāyatanaṃ.
                     Abhidhammabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 85-87. https://84000.org/tipitaka/read/roman_read.php?B=35&A=1748              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=1748              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=99&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=99              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1298              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1298              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]