ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [200]    Cattāri   saccāni   dukkhaṃ   dukkhasamudayo   dukkhanirodho
dukkhanirodhagāminī paṭipadā.

--------------------------------------------------------------------------------------------- page144.

[201] Tattha katamo dukkhasamudayo taṇhā ayaṃ vuccati dukkhasamudayo. [202] Tattha katamaṃ dukkhaṃ avasesā ca kilesā avasesā ca akusalā dhammā tīṇi ca kusalamūlāni sāsavāni avasesā ca sāsavā kusalā dhammā sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā sabbañca rūpaṃ idaṃ vuccati dukkhaṃ. [203] Tattha katamo dukkhanirodho taṇhāya pahānaṃ ayaṃ vuccati dukkhanirodho. [204] Tattha katamā dukkhanirodhagāminī paṭipadā idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye pañcaṅgiko maggo hoti sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi. [205] Tattha katamā sammādiṭṭhi yā paññā pajānanā .pe. Amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati sammādiṭṭhi. [206] Tattha katamo sammāsaṅkappo yo takko vitakko saṅkappo .pe. Maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati sammāsaṅkappo.

--------------------------------------------------------------------------------------------- page145.

[207] Tattha katamo sammāvāyāmo yo cetasiko viriyārambho .pe. sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati sammāvāyāmo. [208] Tattha katamā sammāsati yā sati anussati .pe. Sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati sammāsati. [209] Tattha katamo sammāsamādhi yā cittassa ṭhiti .pe. Sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati sammāsamādhi. Ayaṃ vuccati dukkhanirodhagāminī paṭipadā avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā. .pe. [210] Tattha katamo dukkhasamudayo taṇhā ca avasesā ca kilesā avasesā ca akusalā dhammā tīṇi ca kusalamūlāni sāsavāni avasesā ca sāsavā kusalā dhammā ayaṃ vuccati dukkhasamudayo. [211] Tattha katamaṃ dukkhaṃ sāsavā kusalākusalānaṃ dhammānaṃ vipākā ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā sabbañca rūpaṃ idaṃ vuccati dukkhaṃ. [212] Tattha katamo dukkhanirodho taṇhāya ca avasesānañca kilesānaṃ avasesānañca akusalānaṃ dhammānaṃ tiṇṇannañca kusalamūlānaṃ sāsavānaṃ avasesānañca sāsavānaṃ kusalānaṃ dhammānaṃ pahānaṃ ayaṃ

--------------------------------------------------------------------------------------------- page146.

Vuccati dukkhanirodho. [213] Tattha katamā dukkhanirodhagāminī paṭipadā idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye pañcaṅgiko maggo hoti sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi ayaṃ vuccati dukkhanirodhagāminī paṭipadā avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.


             The Pali Tipitaka in Roman Character Volume 35 page 143-146. https://84000.org/tipitaka/read/roman_read.php?B=35&A=2920&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=2920&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=200&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=200              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]