ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [214]    Cattāri   saccāni   dukkhaṃ   dukkhasamudayo   dukkhanirodho
dukkhanirodhagāminī paṭipadā.
     [215]    Tattha    katamo   dukkhasamudayo   taṇhā   ayaṃ   vuccati
dukkhasamudayo.
     [216]   Tattha   katamaṃ   dukkhaṃ   avasesā  ca  kilesā  avasesā
ca   akusalā   dhammā   tīṇi   ca   kusalamūlāni   sāsavāni  avasesā  ca
sāsavā   kusalā   dhammā   sāsavā  ca  kusalākusalānaṃ  dhammānaṃ  vipākā
ye   ca   dhammā   kiriyā  neva  kusalā  nākusalā  na  ca  kammavipākā
sabbañca rūpaṃ idaṃ vuccati dukkhaṃ.
     [217]   Tattha  katamo  dukkhanirodho  taṇhāya  pahānaṃ  ayaṃ  vuccati
dukkhanirodho.
     [218]   Tattha   katamā   dukkhanirodhagāminī   paṭipadā   idha  bhikkhu

--------------------------------------------------------------------------------------------- page147.

Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ayaṃ vuccati dukkhanirodhagāminī paṭipadā .pe. [219] Tattha katamo dukkhasamudayo taṇhā ca avasesā ca kilesā avasesā ca akusalā dhammā tīṇi ca kusalamūlāni sāsavāni avasesā ca sāsavā kusalā dhammā ayaṃ vuccati dukkhasamudayo. [220] Tattha katamaṃ dukkhaṃ sāsavā kusalākusalānaṃ dhammānaṃ vipākā ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā sabbañca rūpaṃ idaṃ vuccati dukkhaṃ. [221] Tattha katamo dukkhanirodho taṇhāya ca avasesānañca kilesānaṃ avasesānañca akusalānaṃ dhammānaṃ tiṇṇannañca kusalamūlānaṃ sāsavānaṃ avasesānañca sāsavānaṃ kusalānaṃ dhammānaṃ pahānaṃ ayaṃ vuccati dukkhanirodho. [222] Tattha katamā dukkhanirodhagāminī paṭipadā idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ayaṃ vuccati dukkhanirodhagāminī

--------------------------------------------------------------------------------------------- page148.

Paṭipadā. Abhidhammabhājanīyaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 146-148. https://84000.org/tipitaka/read/roman_read.php?B=35&A=2970&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=2970&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=214&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=214              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]