ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [242]    Bāvīsatindriyāni   cakkhundriyaṃ   sotindriyaṃ   ghānindriyaṃ
jivhindriyaṃ    kāyindriyaṃ    manindriyaṃ   itthindriyaṃ   purisindriyaṃ
jīvitindriyaṃ  sukhindriyaṃ  dukkhindriyaṃ  somanassindriyaṃ domanassindriyaṃ
upekkhindriyaṃ   saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ
paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ
aññātāvindriyaṃ    .   bāvīsatindriyānaṃ   kati   kusalā   kati   akusalā
kati abyākatā .pe. Kati saraṇā kati araṇā.
     [243]     Dasindriyā    abyākatā    domanassindriyaṃ    akusalaṃ
anaññātaññassāmītindriyaṃ    kusalaṃ   cattārindriyā   siyā   kusalā   siyā
abyākatā cha indriyā siyā kusalā siyā akusalā siyā abyākatā.
     {243.1}    Dvādasindriyā   na   vattabbā   sukhāya   vedanāya
sampayuttātipi     dukkhāya    vedanāya    sampayuttātipi    adukkhamasukhāya
vedanāya    sampayuttātipi   cha   indriyā    siyā   sukhāya   vedanāya
sampayuttā    siyā   adukkhamasukhāya   vedanāya   sampayuttā   tīṇindriyā
siyā  sukhāya  vedanāya  sampayuttā  siyā  dukkhāya  vedanāya  sampayuttā
siyā   adukkhamasukhāya   vedanāya   sampayuttā   jīvitindriyaṃ  siyā  sukhāya
vedanāya  sampayuttaṃ  siyā  dukkhāya  vedanāya sampayuttaṃ siyā adukkhamasukhāya
vedanāya   sampayuttaṃ  siyā  na  vattabbaṃ  sukhāya  vedanāya  sampayuttantipi
Dukkhāya     vedanāya     sampayuttantipi     adukkhamasukhāya     vedanāya
sampayuttantipi      .      sattindriyā      nevavipākanavipākadhammadhammā
tīṇindriyā   vipākā   dvindriyā   vipākadhammadhammā   aññindriyaṃ   siyā
vipākaṃ    siyā    vipākadhammadhammaṃ   navindriyā   siyā   vipākā   siyā
vipākadhammadhammā    siyā    nevavipākanavipākadhammadhammā   .   navindriyā
upādinnupādāniyā    domanassindriyaṃ    anupādinnupādāniyaṃ    tīṇindriyā
anupādinnaanupādāniyā     navindriyā      siyā     upādinnupādāniyā
siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā.
     {243.2}    Navindriyā    asaṅkiliṭṭhasaṅkilesikā   domanassindriyaṃ
saṅkiliṭṭhasaṅkilesikaṃ    tīṇindriyā    asaṅkiliṭṭhaasaṅkilesikā   tīṇindriyā
siyā   asaṅkiliṭṭhasaṅkilesikā  siyā  asaṅkiliṭṭhaasaṅkilesikā  cha  indriyā
siyā     saṅkiliṭṭhasaṅkilesikā    siyā    asaṅkiliṭṭhasaṅkilesikā    siyā
asaṅkiliṭṭhaasaṅkilesikā.
     {243.3}     Navindriyā     avitakkaavicārā     domanassindriyaṃ
savitakkasavicāraṃ  upekkhindriyaṃ  siyā  savitakkasavicāraṃ  siyā  avitakkaavicāraṃ
ekādasindriyā    siyā    savitakkasavicārā   siyā   avitakkavicāramattā
siyā   avitakkaavicārā  .  ekādasindriyā  na  vattabbā  pītisahagatātipi
sukhasahagatātipi    upekkhāsahagatātipi    somanassindriyaṃ   siyā   pitisahagataṃ
na   sukhasahagataṃ   na   upekkhāsahagataṃ  siyā  na  vattabbaṃ  pītisahagatanti  cha
indriyā   siyā   pītisahagatā   siyā  sukhasahagatā  siyā  upekkhāsahagatā
cattārindriyā     siyā     pītisahagatā    siyā    sukhasahagatā    siyā
Upekkhāsahagatā    siyā   na   vattabbā   pītisahagatātipi   sukhasahagatātipi
upekkhāsahagatātipi     .     paṇṇarasindriyā    nevadassanenanabhāvanāya-
pahātabbā   domanassindriyaṃ  siyā  dassanena  pahātabbaṃ  siyā  bhāvanāya
pahātabbaṃ   cha   indriyā   siyā  dassanena  pahātabbā  siyā  bhāvanāya
pahātabbā   siyā   nevadassanenanabhāvanāyapahātabbā   .  paṇṇarasindriyā
nevadassanenanabhāvanāyapahātabbahetukā   domanassindriyaṃ   siyā   dassanena
pahātabbahetukaṃ    siyā    bhāvanāya    pahātabbahetukaṃ    cha   indriyā
siyā    dassanena   pahātabbahetukā   siyā   bhāvanāya   pahātabhetukā
siyā nevadassanenanabhāvanāyapahātabbahetukā.
     {243.4}       Dasindriyā       nevaācayagāminonaapacayagāmino
domanassindriyaṃ     ācayagāmi     anaññātaññassāmītindriyaṃ     apacayagāmi
aññindriyaṃ     siyā    apacayagāmi    siyā    nevaācayagāminaapacayagāmi
navindriyā  siyā  ācayagāmino siyā apacayagāmino siyā nevaācayagāmino-
naapacayagāmino  .  dasindriyā  nevasekkhānāsekkhā  dvindriyā sekkhā
aññātāvindriyaṃ  asekkhaṃ  navindriyā  siyā  sekkhā  siyā asekkhā siyā
nevasekkhānāsekkhā.
     {243.5}  Dasindriyā  parittā  tīṇindriyā  appamāṇā  navindriyā
siyā   parittā   siyā   mahaggatā   siyā   appamāṇā  .  sattindriyā
anārammaṇā   dvindriyā   parittārammaṇā   tīṇindriyā  appamāṇārammaṇā
domanassindriyaṃ     siyā     parittārammaṇaṃ     siyā     mahaggatārammaṇaṃ
na     appamāṇārammaṇaṃ     siyā    na    vattabbaṃ    parittārammaṇantipi
Mahaggatārammaṇantipi        navindriyā       siyā       parittārammaṇā
siyā      mahaggatārammaṇā      siyā      appamāṇārammaṇā     siyā
na        vattabbā        parittārammaṇātipi       mahaggatārammaṇātipi
appamāṇārammaṇātipi    .   navindriyā   majjhimā   domanassindriyaṃ   hīnaṃ
tīṇindriyā    paṇītā    tīṇindriyā    siyā    majjhimā   siyā   paṇītā
cha indriyā siyā hīnā siyā majjhimā siyā paṇītā.
     {243.6}     Dasindriyā     aniyatā     anaññātaññassāmītindriyaṃ
sammattaniyataṃ    cattārindriyā    siyā   sammattaniyatā   siyā   aniyatā
domanassindriyaṃ   siyā   micchattaniyataṃ   siyā  aniyataṃ  cha  indriyā  siyā
micchattaniyatā siyā sammattaniyatā siyā aniyatā.
     {243.7}    Sattindriyā    anārammaṇā    cattārindriyā    na
vattabbā      maggārammaṇātipi      maggahetukātipi     maggādhipatinotipi
anaññātaññassāmītindriyaṃ    na    maggārammaṇaṃ   siyā   maggahetukaṃ   siyā
maggādhipati    siyā    na    vattabbaṃ    maggahetukantipi    maggādhipatītipi
aññindriyaṃ    na   maggārammaṇaṃ   siyā   maggahetukaṃ   siyā   maggādhipati
siyā   na   vattabbaṃ   maggahetukantipi   maggādhipatītipi   navindriyā  siyā
maggārammaṇā    siyā   maggahetukā   siyā   maggādhipatino   siyā   na
vattabbā maggārammaṇātipi maggahetukātipi maggādhipatinotipi.
     {243.8}  Dasindriyā  siyā  uppannā siyā uppādino na vattabbā
anuppannāti  dvindriyā  siyā  uppannā  siyā  anuppannā  na  vattabbā
uppādinoti   dasindriyā   siyā   uppannā   siyā   anuppannā   siyā
Uppādino   .   siyā   atītā  siyā  anāgatā  siyā  paccuppannā .
Sattindriyā       anārammaṇā      dvindriyā      paccuppannārammaṇā
tīṇindriyā     na    vattabbā    atītārammaṇātipi    anāgatārammaṇātipi
paccuppannārammaṇātipi     dasindriyā     siyā    atītārammaṇā    siyā
anāgatārammaṇā    siyā    paccuppannārammaṇā    siyā   na   vattabbā
atītārammaṇātipi     anāgatārammaṇātipi     paccuppannārammaṇātipi    .
Siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā.
     {243.9}   Sattindriyā   anārammaṇā  tīṇindriyā  bahiddhārammaṇā
cattārindriyā   siyā   ajjhattārammaṇā   siyā   bahiddhārammaṇā   siyā
ajjhattabahiddhārammaṇā    aṭṭhindriyā    siyā    ajjhattārammaṇā   siyā
bahiddhārammaṇā    siyā    ajjhattabahiddhārammaṇā   siyā   na   vattabbā
ajjhattārammaṇātipi    bahiddhārammaṇātipi    ajjhattabahiddhārammaṇātipi   .
Pañcindriyā anidassanasappaṭighā sattarasindriyā anidassanaappaṭighā.
     [244]   Cattārindriyā   hetū   aṭṭhārasindriyā   na  hetū .
Sattindriyā   sahetukā   navindriyā   ahetukā   cha   indriyā   siyā
sahetukā   siyā   ahetukā  .  sattindriyā  hetusampayuttā  navindriyā
hetuvippayuttā     cha     indriyā    siyā    hetusampayuttā    siyā
hetuvippayuttā  .  cattārindriyā  hetū  ceva  sahetukā  ca  navindriyā
na   vattabbā   hetū   ceva  sahetukā  cātipi  sahetukā  ceva  na  ca
hetūtipi   tīṇindriyā   na   vattabbā   hetū   ceva   sahetukā   cāti
Sahetukā   ceva  na  ca  hetū  cha  indriyā  na  vattabbā  hetū  ceva
sahetukā  cāti  siyā  sahetukā  ceva  na  ca  hetū  siyā  na vattabbā
sahetukā  ceva  na  ca  hetūti. Cattārindriyā hetū ceva hetusampayuttā
ca   navindriyā   na   vattabbā   hetū   ceva   hetusampayuttā  cātipi
hetusampayuttā   ceva   na   ca   hetūtipi   tīṇindriyā   na   vattabbā
hetū   ceva   hetusampayuttā  cāti  hetusampayuttā  ceva  na  ca  hetū
cha   indriyā   na   vattabbā  hetū  ceva  hetusampayuttā  cāti  siyā
hetusampayuttā   ceva  na  ca  hetū  siyā  na  vattabbā  hetusampayuttā
ceva   na  ca  hetūti  .  navindriyā  na  hetū  ahetukā  tīṇindriyā na
hetū   sahetukā   cattārindriyā   na  vattabbā  na  hetū  sahetukātipi
na   hetū   ahetukātipi  cha  indriyā  siyā  na  hetū  sahetukā  siyā
na hetū ahetukā.
     [245]  Sappaccayā  saṅkhatā  anidassanā  .  pañcindriyā sappaṭighā
sattarasindriyā    appaṭighā    .    sattindriyā   rūpā   cuddasindriyā
arūpā   jīvitindriyaṃ   siyā   rūpaṃ  siyā  arūpaṃ   .  dasindriyā  lokiyā
tīṇindriyā   lokuttarā  navindriyā  siyā  lokiyā  siyā  lokuttarā .
Kenaci viññeyyā kenaci na viññeyyā.
     [246]   No   āsavā   .   dasindriyā   sāsavā   tīṇindriyā
anāsavā  navindriyā  siyā  sāsavā  siyā  anāsavā  .  paṇṇarasindriyā
āsavavippayuttā        domanassindriyaṃ        āsavasampayuttaṃ       cha
Indriyā   siyā  āsavasampayuttā  siyā  āsavavippayuttā  .  dasindriyā
na  vattabbā  āsavā  ceva  sāsavā  cāti  sāsavā ceva no ca āsavā
tīṇindriyā  na  vattabbā  āsavā  ceva  sāsavā  cātipi  sāsavā  ceva
no   ca   āsavātipi  navindriyā  na  vattabbā  āsavā  ceva  sāsavā
cāti  siyā  sāsavā  ceva  no  ca  āsavā  siyā  na vattabbā sāsavā
ceva no ca āsavāti.
     {246.1}    Paṇṇarasindriyā    na    vattabbā   āsavā   ceva
āsavasampayuttā    cātipi   āsavasampayuttā   ceva  no  ca  āsavātipi
domanassindriyaṃ    na    vattabbaṃ   āsavo   ceva   āsavasampayuttañcāti
āsavasampayuttañceva   no   ca   āsavo   cha   indriyā  na  vattabbā
āsavā   ceva   āsavasampayuttā   cāti   siyā  āsavasampayuttā  ceva
no   ca   āsavā   siyā   na   vattabbā  āsavasampayuttā  ceva  no
ca    āsavāti    .    navindriyā   āsavavippayuttasāsavā   tīṇindriyā
āsavavippayuttaanāsavā        domanassindriyaṃ        na       vattabbaṃ
āsavavippayuttasāsavantipi      āsavavippayuttaanāsavantipi       tīṇindriyā
siyā     āsavavippayuttasāsavā    siyā    āsavavippayuttaanāsavā    cha
indriyā     siyā    āsavavippayuttasāsavā    siyā    āsavavippayutta-
anāsavā      siyā     na     vattabbā     āsavavippayuttasāsavātipi
āsavavippayuttaanāsavātipi.
     [247]   No  saññojanā  .  dasindriyā  saññojaniyā  tīṇindriyā
asaññojaniyā   navindriyā   siyā   saññojaniyā  siyā  asaññojaniyā .
Paṇṇarasindriyā    saññojanavippayuttā   domanassindriyaṃ   saññojanasampayuttaṃ
Cha   indriyā   siyā   saññojanasampayuttā  siyā  saññojanavippayuttā .
Dasindriyā    na    vattabbā   saññojanā   ceva   saññojaniyā   cāti
saññojaniyā   ceva   no   ca   saññojanā   tīṇindriyā   na  vattabbā
saññojanā   ceva   saññojaniyā   cātipi   saññonijayā   ceva  no  ca
saññojanātipi     navindriyā     na    vattabbā    saññojanā    ceva
saññojaniyā   cāti   siyā   saññojaniyā   ceva   no   ca  saññojanā
siyā na vattabbā saññojaniyā ceva no ca saññojanāti.
     {247.1}    Paṇṇarasindriyā   na   vattabbā   saññojanā   ceva
saññojanasampayuttā    cātipi    saññojanasampayuttā    ceva    no   ca
saññojanātipi     domanassindriyaṃ     na     vattabbaṃ     saññojanañceva
saññojanasampayuttañcāti       saññojanasampayuttañceva       no      ca
saññojanaṃ   cha   indriyā   na   vattabbā  saññojanā  ceva  saññojana-
sampayuttā   cāti  siyā  saññojanasampayuttā  ceva  no  ca  saññojanā
siyā na vattabbā saññojanasampayuttā ceva no ca saññojanāti.
     {247.2}   Navindriyā   saññojanavippayuttasaññojaniyā   tīṇindriyā
saññojanavippayuttaasaññojaniyā      domanassindriyaṃ      na      vattabbaṃ
saññojanavippayuttasaññojaniyantipi saññojanavippayutta-
asaññojaniyantipi       tīṇindriyā       siyā      saññojanavippayutta-
saññojaniyā    siyā    saññojanavippayuttaasaññojaniyā    cha   indriyā
siyā      saññojanavippayuttasaññojaniyā     siyā     saññojanavippayutta-
asaññojaniyā    siyā   na   vattabbā   saññojanavippayuttasaññojaniyātipi
saññojanavippayuttaasaññojaniyātipi.
     [248]   No   ganthā   .   dasindriyā   ganthaniyā   tīṇindriyā
aganthaniyā    navindriyā    siyā    ganthaniyā   siyā   aganthaniyā  .
Paṇṇarasindriyā      ganthavippayuttā     domanassindriyaṃ     ganthasampayuttaṃ
cha    indriyā    siyā    ganthasampayuttā   siyā   ganthavippayuttā  .
Dasindriyā   na   vattabbā   ganthā   ceva   ganthaniyā  cāti  ganthaniyā
ceva   no   ca   ganthā   tīṇindriyā   na   vattabbā   ganthā   ceva
ganthaniyā   cātipi   ganthaniyā   ceva   no   ca   ganthātipi  navindriyā
na  vattabbā  ganthā  ceva  ganthaniyā  cāti  siyā  ganthaniyā  ceva  no
ca ganthā siyā na vattabbā ganthaniyā ceva no ca ganthāti.
     {248.1}    Paṇṇarasindriyā    na    vattabbā    ganthā   ceva
ganthasampayuttā    cātipi   ganthasampayuttā   ceva   no   ca   ganthātipi
domanassindriyaṃ    na    vattabbaṃ    gantho    ceva   ganthasampayuttañcāti
ganthasampayuttañceva   no   ca   gantho   cha   indriyā   na   vattabbā
ganthā    ceva   ganthasampayuttā   cāti   siyā   ganthasampayuttā   ceva
no   ca   ganthā   siyā   na  vattabbā  ganthasampayuttā  ceva  no  ca
ganthāti     .     navindriyā     ganthavippayuttaganthaniyā     tīṇindriyā
ganthavippayuttaaganthaniyā        domanassindriyaṃ        na       vattabbaṃ
ganthavippayuttaganthaniyantipi ganthavippayuttaaganthaniyantipi
tīṇindriyā         siyā         ganthavippayuttaganthaniyā         siyā
ganthavippayuttaaganthaniyā     cha     indriyā     siyā    ganthavippayutta-
ganthaniyā       siyā      ganthavippayuttaaganthaniyā      siyā      na
Vattabbā ganthavippayuttaganthaniyātipi ganthavippayuttaaganthaniyātipi.
     [249]  No  oghā  .pe.  no  yogā  .pe.  no  nīvaraṇā.
Dasindriyā    nīvaraṇiyā    tīṇindriyā    anīvaraṇiyā   navindriyā   siyā
nīvaraṇiyā    siyā    anīvaraṇiyā   .   paṇṇarasindriyā   nīvaraṇavippayuttā
domanassindriyaṃ   nīvaraṇasampayuttaṃ   cha   indriyā   siyā  nīvaraṇasampayuttā
siyā    nīvaraṇavippayuttā    .    dasindriyā   na   vattabbā   nīvaraṇā
ceva   nīvaraṇiyā   cāti   nīvaraṇiyā  ceva  no  ca  nīvaraṇā  tīṇindriyā
na   vattabbā   nīvaraṇā   ceva  nīvaraṇiyā  cātipi  nīvaraṇiyā  ceva  no
ca   nīvaraṇātipi   navindriyā   na   vattabbā   nīvaraṇā  ceva  nīvaraṇiyā
cāti   siyā   nīvaraṇiyā   ceva   no  ca  nīvaraṇā  siyā  na  vattabbā
nīvaraṇiyā ceva no ca nīvaraṇāti.
     {249.1}    Paṇṇarasindriyā    na    vattabbā   nīvaraṇā   ceva
nīvaraṇasampayuttā   cātipi   nīvaraṇasampayuttā  ceva  no   ca   nīvaraṇātipi
domanassindriyaṃ    na    vattabbaṃ    nīvaraṇañceva    nīvaraṇasampayuttañcātipi
nīvaraṇasampayuttañceva   no   ca   nīvaraṇantipi  cha  indriyā  na  vattabbā
nīvaraṇā   ceva   nīvaraṇasampayuttā   cāti   siyā  nīvaraṇasampayuttā  ceva
no   ca   nīvaraṇā  siyā  na  vattabbā  nīvaraṇasampayuttā  ceva  no  ca
nīvaraṇāti     .    navindriyā     nīvaraṇavippayuttanīvaraṇiyā    tīṇindriyā
nīvaraṇavippayuttaanīvaraṇiyā     domanassindriyaṃ    na    vattabbaṃ    nīvaraṇa-
vippayuttanīvaraṇiyantipi       nīvaraṇavippayuttaanīvaraṇiyantipi       tīṇindriyā
siyā      nīvaraṇavippayuttanīvaraṇiyā     siyā     nīvaraṇavippayuttaanīvaraṇiyā
Cha   indriyā   siyā   nīvaraṇavippayuttanīvaraṇiyā   siyā   nīvaraṇavippayutta-
anīvaraṇiyā     siyā     na     vattabbā    nīvaraṇavippayuttanīvaraṇiyātipi
nīvaraṇavippayuttaanīvaraṇiyātipi.
     [250]   No   parāmāsā  .  dasindriyā  parāmaṭṭhā  tīṇindriyā
aparāmaṭṭhā   navindriyā   siyā   parāmaṭṭhā   siyā   aparāmaṭṭhā  .
Soḷasindriyā  parāmāsavippayuttā  cha  indriyā  siyā  parāmāsasampayuttā
siyā   parāmāsavippayuttā   .   dasindriyā   na   vattabbā  parāmāsā
ceva  parāmaṭṭhā  cāti  parāmaṭṭhā  ceva  no  ca  parāmāsā tīṇindriyā
na   vattabbā   parāmāsā   ceva  parāmaṭṭhā  cātipi  parāmaṭṭhā  ceva
no   ca   parāmāsātipi   navindriyā   na   vattabbā  parāmāsā  ceva
parāmaṭṭhā  cāti  siyā  parāmaṭṭhā  ceva  no  ca  parāmāsā  siyā  na
vattabbā   parāmaṭṭhā   ceva   no   ca   parāmāsāti   .  dasindriyā
parāmāsavippayuttaparāmaṭṭhā        tīṇindriyā        parāmāsavippayutta-
aparāmaṭṭhā      tīṇindriyā      siyā     parāmāsavippayuttaparāmaṭṭhā
siyā      parāmāsavippayuttaaparāmaṭṭhā      cha     indriyā     siyā
parāmāsavippayuttaparāmaṭṭhā       siyā      parāmāsavippayuttaaparāmaṭṭhā
siyā     na    vattabbā    parāmāsavippayuttaparāmaṭṭhātipi    parāmāsa-
vippayuttaaparāmaṭṭhātipi.
     [251]    Sattindriyā   anārammaṇā   cuddasindriyā   sārammaṇā
jīvitindriyaṃ   siyā   sārammaṇaṃ   siyā   anārammaṇaṃ   .  ekavīsatindriyā
No   cittā   manindriyaṃ  cittaṃ  .  terasindriyā  cetasikā  aṭṭhindriyā
acetasikā  jīvitindriyaṃ  siyā  cetasikaṃ  siyā  acetasikaṃ  .  terasindriyā
cittasampayuttā     sattindriyā    cittavippayuttā    jīvitindriyaṃ    siyā
cittasampayuttaṃ   siyā   cittavippayuttaṃ   manindriyaṃ   na   vattabbaṃ  cittena
sampayuttantipi   cittena   vippayuttantipi   .   terasindriyā  cittasaṃsaṭṭhā
sattindriyā    cittavisaṃsaṭṭhā    jīvitindriyaṃ    siyā   cittasaṃsaṭṭhaṃ   siyā
cittavisaṃsaṭṭhaṃ   manindriyaṃ   na   vattabbaṃ   cittena   saṃsaṭṭhantipi   cittena
visaṃsaṭṭhantipi    .    terasindriyā   cittasamuṭṭhānā   aṭṭhindriyā   no
cittasamuṭṭhānā     jīvitindriyaṃ    siyā    cittasamuṭṭhānaṃ    siyā    no
cittasamuṭṭhānaṃ.
     {251.1}  Terasindriyā  cittasahabhuno  aṭṭhindriyā no cittasahabhuno
jīvitindriyaṃ   siyā   cittasahabhū   siyā   no  cittasahabhū  .  terasindriyā
cittānuparivattino    aṭṭhindriyā    no   cittānuparivattino   jīvitindriyaṃ
siyā   cittānuparivatti   siyā   no   cittānuparivatti   .  terasindriyā
cittasaṃsaṭṭhasamuṭṭhānā      aṭṭhindriyā      no     cittasaṃsaṭṭhasamuṭṭhānā
jīvitindriyaṃ   siyā  cittasaṃsaṭṭhasamuṭṭhānaṃ  siyā  no  cittasaṃsaṭṭhasamuṭṭhānaṃ .
Terasindriyā      cittasaṃsaṭṭhasamuṭṭhānasahabhuno      aṭṭhindriyā      no
cittasaṃsaṭṭhasamuṭṭhānasahabhuno       jīvitindriyaṃ      siyā      cittasaṃsaṭṭha-
samuṭṭhānasahabhū   siyā   no   cittasaṃsaṭṭhasamuṭṭhānasahabhū   .  terasindriyā
cittasaṃsaṭṭhasamuṭṭhānānuparivattino     aṭṭhindriyā     no     cittasaṃsaṭṭha-
samuṭṭhānānuparivattino   jīvitindriyaṃ   siyā   cittasaṃsaṭṭhasamuṭṭhānānuparivatti
Siyā     no     cittasaṃsaṭṭhasamuṭṭhānānuparivatti    .    cha    indriyā
ajjhattikā    soḷasindriyā    bāhirā    .    sattindriyā    upādā
cuddasindriyā   nupādā   jīvitindriyaṃ   siyā  upādā  siyā  nupādā .
Navindriyā    upādinnā    cattārindriyā    anupādinnā    navindriyā
siyā upādinnā siyā anupādinnā.
     [252]   Nupādānā   .   dasindriyā   upādāniyā   tīṇindriyā
anupādāniyā   navindriyā   siyā   upādāniyā  siyā  anupādāniyā .
Soḷasindriyā  upādānavippayuttā  cha  indriyā  siyā  upādānasampayuttā
siyā     upādānavippayuttā     .     dasindriyā     na    vattabbā
upādānā  ceva  upādāniyā  cāti  upādāniyā  ceva no ca upādānā
tīṇindriyā    na   vattabbā   upādānā   ceva   upādāniyā   cātipi
upādāniyā   ceva   no   ca  upādānātipi  navindriyā   na  vattabbā
upādānā   ceva  upādāniyā  cāti  siyā  upādāniyā  ceva  no  ca
upādānā siyā na vattabbā upādāniyā ceva no ca upādānāti.
     {252.1}  Soḷasindriyā  na  vattabbā  upādānā ceva upādāna-
sampayuttā  cātipi  upādānasampayuttā  ceva  no  ca  upādānātipi  cha
indriyā  na  vattabbā  upādānā  ceva  upādānasampayuttā  cāti siyā
upādānasampayuttā  ceva  no  ca  upādānā siyā na vattabbā upādāna-
sampayuttā  ceva  no  ca  upādānāti . Dasindriyā upādānavippayutta-
upādāniyā         tīṇindriyā         upādānavippayuttaanupādāniyā
Tīṇindriyā    siyā    upādānavippayuttaupādāniyā    siyā   upādāna-
vippayuttaanupādāniyā    cha    indriyā    siyā    upādānavippayutta-
upādāniyā   siyā   upādānavippayuttaanupādāniyā  siyā  na  vattabbā
upādānavippayuttaupādāniyātipi upādānavippayuttaanupādāniyātipi.
     [253]   No   kilesā   .  dasindriyā  saṅkilesikā  tīṇindriyā
asaṅkilesikā   navindriyā   siyā   saṅkilesikā  siyā  asaṅkilesikā .
Paṇṇarasindriyā     asaṅkiliṭṭhā     domanassindriyaṃ     saṅkiliṭṭhaṃ     cha
indriyā   siyā   saṅkiliṭṭhā   siyā   asaṅkiliṭṭhā   .  paṇṇarasindriyā
kilesavippayuttā     domanassindriyaṃ    kilesasampayuttaṃ    cha    indriyā
siyā kilesasampayuttā siyā kilesavippayuttā.
     {253.1}  Dasindriyā  na  vattabbā kilesā ceva saṅkilesikā cāti
saṅkilesikā  ceva  no  ca  kilesā  tīṇindriyā na vattabbā kilesā ceva
saṅkilesikā  cātipi  saṅkilesikā  ceva  no  ca  kilesātipi navindriyā na
vattabbā  kilesā  ceva  saṅkilesikā  cāti siyā saṅkilesikā ceva no ca
kilesā siyā na vattabbā saṅkilesikā ceva no ca kilesāti.
     {253.2}  Paṇṇarasindriyā  na  vattabbā  kilesā  ceva saṅkiliṭṭhā
cātipi  saṅkiliṭṭhā  ceva  no  ca  kilesātipi  domanassindriyaṃ  na vattabbaṃ
kileso   ceva   saṅkiliṭṭhañcāti   saṅkiliṭṭhañceva   no  ca  kileso  cha
indriyā   na   vattabbā   kilesā   ceva   saṅkiliṭṭhā   cāti   siyā
saṅkiliṭṭhā   ceva   no   ca   kilesā  siyā  na  vattabbā  saṅkiliṭṭhā
Ceva no ca kilesāti.
     {253.3}    Paṇṇarasindriyā    na    vattabbā   kilesā   ceva
kilesasampayuttā   cātipi   kilesasampayuttā   ceva   no  ca  kilesātipi
domanassindriyaṃ    na    vattabbaṃ   kileso   ceva   kilesasampayuttañcāti
kilesasampayuttañceva   no   ca   kileso   cha   indriyā  na  vattabbā
kilesā   ceva   kilesasampayuttā   cāti   siyā  kilesasampayuttā  ceva
no   ca   kilesā  siyā  na  vattabbā  kilesasampayuttā  ceva  no  ca
kilesāti.
     {253.4}    Navindriyā    kilesavippayuttasaṅkilesikā   tīṇindriyā
kilesavippayuttaasaṅkilesikā       domanassindriyaṃ       na      vattabbaṃ
kilesavippayuttasaṅkilesikantipi kilesavippayuttaasaṅkilesikantipi
tīṇindriyā    siyā   kilesavippayuttasaṅkilesikā   siyā   kilesavippayutta-
asaṅkilesikā   cha   indriyā   siyā   kilesavippayuttasaṅkilesikā  siyā
kilesavippayuttaasaṅkilesikā    siyā    na    vattabbā   kilesavippayutta-
saṅkilesikātipi kilesavippayuttaasaṅkilesikātipi.
     [254]   Paṇṇarasindriyā   na   dassanena  pahātabbā  sattindriyā
siyā   dassanena   pahātabbā   siyā   na   dassanena   pahātabbā  .
Paṇṇarasindriyā   na   bhāvanāya  pahātabbā  sattindriyā  siyā  bhāvanāya
pahātabbā   siyā   na   bhāvanāya   pahātabbā   .  paṇṇarasindriyā  na
dassanena  pahātabbahetukā  sattindriyā  siyā  dassanena  pahātabbahetukā
siyā   na   dassanena  pahātabbahetukā  .  paṇṇarasindriyā  na  bhāvanāya
pahātabbahetukā    sattindriyā    siyā    bhāvanāya    pahātabbahetukā
Siyā     na   bhāvanāya   pahātabbahetukā   .   navindriyā   avitakkā
domanassindriyaṃ    savitakkaṃ    dvādasindriyā    siyā   savitakkā   siyā
avitakkā  .  navindriyā  avicārā  domanassindriyaṃ savicāraṃ dvādasindriyā
siyā    savicārā   siyā   avicārā   .   ekādasindriyā   appītikā
ekādasindriyā   siyā   sappītikā  siyā  appītikā  .  ekādasindriyā
na pītisahagatā ekādasindriyā siyā pītisahagatā siyā na pītisahagatā.
     {254.1}   Dvādasindriyā   na   sukhasahagatā   dasindriyā   siyā
sukhasahagatā  siyā  na  sukhasahagatā  .  dvādasindriyā  na  upekkhāsahagatā
dasindriyā   siyā   upekkhāsahagatā   siyā   na   upekkhāsahagatā  .
Dasindriyā    kāmāvacarā    tīṇindriyā   na   kāmāvacarā   navindriyā
siyā  kāmāvacarā  siyā  na  kāmāvacarā  .  terasindriyā na rūpāvacarā
navindriyā   siyā   rūpāvacarā   siyā  na  rūpāvacarā  .  cuddasindriyā
na arūpāvacarā aṭṭhindriyā siyā arūpāvacarā siyā na arūpāvacarā.
     {254.2}   Dasindriyā   pariyāpannā   tīṇindriyā   apariyāpannā
navindriyā   siyā  pariyāpannā  siyā  apariyāpannā  .  ekādasindriyā
aniyyānikā      anaññātaññassāmītindriyaṃ      niyyānikaṃ      dasindriyā
siyā    niyyānikā    siyā    aniyyānikā   .   dasindriyā   aniyatā
anaññātaññassāmītindriyaṃ        niyataṃ       ekādasindriyā       siyā
niyatā    siyā    aniyatā    .    dasindriyā   sauttarā   tīṇindriyā
anuttarā    navindriyā    siyā    sauttarā    siyā    anuttarā  .
Paṇṇarasindriyā          araṇā         domanassindriyaṃ         saraṇaṃ
Cha indriyā siyā saraṇā siyā araṇāti.
                      Pañhāpucchakaṃ.
                  Indriyavibhaṅgo samatto.
                      -----------



             The Pali Tipitaka in Roman Character Volume 35 page 165-181. https://84000.org/tipitaka/read/roman_read.php?B=35&A=3348              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=3348              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=242&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=242              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=3232              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=3232              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]