ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                  Tattha katamo vedanākkhandho
     [44]   Ekavidhena   vedanākkhandho   phassasampayutto  .  duvidhena
vedanākkhandho  atthi  sahetuko  atthi  ahetuko. Tividhena vedanākkhandho
atthi    kusalo   atthi   akusalo   atthi   abyākato   .   catubbidhena

--------------------------------------------------------------------------------------------- page21.

Vedanākkhandho atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno . pañcavidhena vedanākkhandho atthi sukhindriyaṃ atthi dukkhindriyaṃ atthi somanassindriyaṃ atthi domanassindriyaṃ atthi upekkhindriyaṃ . chabbidhena vedanākkhandho cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā evaṃ chabbidhena vedanākkhandho . sattavidhena vedanākkhandho cakkhusamphassajā vedanā .pe. kāyasamphassajā vedanā manodhātusamphassajā vedanā manoviññāṇadhātusamphassajā vedanā evaṃ sattavidhena vedanākkhandho. {44.1} Aṭṭhavidhena vedanākkhandho cakkhusamphassajā vedanā .pe. Kāyasamphassajā vedanā atthi sukhā atthi dukkhā manodhātusamphassajā vedanā manoviññāṇadhātusamphassajā vedanā evaṃ aṭṭhavidhena vedanākkhandho . navavidhena vedanākkhandho cakkhusamphassajā vedanā .pe. kāyasamphassajā vedanā manodhātusamphassajā vedanā manoviññāṇadhātusamphassajā vedanā atthi kusalā atthi akusalā atthi abyākatā evaṃ navavidhena vedanākkhandho . dasavidhena vedanākkhandho cakkhusamphassajā vedanā .pe. kāyasamphassajā vedanā atthi sukhā atthi dukkhā manodhātusamphassajā vedanā manoviññāṇadhātusamphassajā vedanā atthi kusalā atthi akusalā atthi abyākatā evaṃ dasavidhena vedanākkhandho.

--------------------------------------------------------------------------------------------- page22.

[45] Ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi sahetuko atthi ahetuko. Tividhena vedanākkhandho atthi vipāko atthi vipākadhammadhammo atthi nevavipākanavipāka- dhammadhammo atthi upādinnupādāniyo atthi anupādinnupādāniyo atthi anupādinnānupādāniyo atthi saṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhāsaṅkilesiko atthi savitakkasavicāro atthi avitakkavicāramatto atthi avitakkāvicāro atthi dassanena pahātabbo atthi bhāvanāya pahātabbo atthi nevadassanenanabhāvanāyapahātabbo atthi dassanena pahātabbahetuko atthi bhāvanāya pahātabbahetuko atthi nevadassanenanabhāvanāya- pahātabbahetuko atthi ācayagāmi atthi apacayagāmi atthi nevācayagāmināpacayagāmi atthi {45.1} sekkho atthi asekkho atthi nevasekkhonāsekkho atthi paritto atthi mahaggato atthi appamāṇo atthi parittārammaṇo atthi mahaggatārammaṇo atthi appamāṇārammaṇo atthi hīno atthi majjhimo atthi paṇīto atthi micchattaniyato atthi sammattaniyato atthi aniyato atthi maggārammaṇo atthi maggahetuko atthi maggādhipati atthi uppanno atthi anuppanno atthi uppādī atthi atīto atthi anāgato atthi paccuppanno atthi atītārammaṇo atthi anāgatārammaṇo atthi paccuppannārammaṇo atthi ajjhatto atthi bahiddho atthi ajjhattabahiddho

--------------------------------------------------------------------------------------------- page23.

Atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhatta- bahiddhārammaṇo .pe. Evaṃ dasavidhena vedanākkhandho. [46] Ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi hetusampayutto atthi hetuvippayutto atthi na hetu sahetuko atthi na hetu ahetuko atthi lokiyo atthi lokuttaro atthi kenaci viññeyyo atthi kenaci na viññeyyo atthi sāsavo atthi anāsavo atthi āsavasampayutto atthi āsavavippayutto atthi āsavavippayuttasāsavo atthi āsavavippayuttaanāsavo atthi saññojaniyo atthi asaññojaniyo atthi saññojanasampayutto atthi saññojanavippayutto atthi saññojanavippayuttasaññojaniyo atthi saññojanavippayuttaasaññojaniyo atthi ganthaniyo atthi aganthaniyo atthi ganthasampayutto atthi ganthavippayutto atthi {46.1} ganthavippayuttaganthaniyo atthi ganthavippayuttaaganthaniyo atthi oghaniyo atthi anoghaniyo atthi oghasampayutto atthi oghavippayutto atthi oghavippayuttaoghaniyo atthi oghavippayuttaanoghaniyo atthi yoganiyo atthi ayoganiyo atthi yogasampayutto atthi yogavippayutto atthi yogavippayuttayoganiyo atthi yogavippayuttaayoganiyo atthi nīvaraṇiyo atthi anīvaraṇiyo atthi nīvaraṇasampayutto atthi nīvaraṇavippayutto atthi nīvaraṇavippayuttanīvaraṇiyo atthi nīvaraṇavippayuttaanīvaraṇiyo atthi parāmaṭṭho atthi aparāmaṭṭho atthi parāmāsasampayutto atthi

--------------------------------------------------------------------------------------------- page24.

Parāmāsavippayutto atthi parāmāsavippayuttaparāmaṭṭho atthi parāmāsavippayuttaaparāmaṭṭho atthi upādinno atthi anupādinno atthi upādāniyo atthi anupādāniyo atthi upādānasampayutto atthi upādānavippayutto atthi upādānavippayuttaupādāniyo atthi upādānavippayuttaanupādāniyo atthi saṅkilesiko atthi asaṅkilesiko atthi saṅkiliṭṭho atthi asaṅkiliṭṭho atthi kilesasampayutto atthi kilesavippayutto atthi kilesavippayuttasaṅkilesiko atthi kilesavippayuttaasaṅkilesiko atthi dassanena pahātabbo atthi {46.2} na dassanena pahātabbo atthi bhāvanāya pahātabbo atthi na bhāvanāya pahātabbo atthi dassanena pahātabbahetuko atthi na dassanena pahātabbahetuko atthi bhāvanāya pahātabbahetuko atthi na bhāvanāya pahātabbahetuko atthi savitakko atthi avitakko atthi savicāro atthi avicāro atthi sappītiko atthi appītiko atthi pītisahagato atthi na pītisahagato atthi kāmāvacaro atthi na kāmāvacaro atthi rūpāvacaro atthi na rūpāvacaro atthi arūpāvacaro atthi na arūpāvacaro atthi pariyāpanno atthi apariyāpanno atthi niyyāniko atthi aniyyāniko atthi niyato atthi aniyato atthi sauttaro atthi anuttaro atthi saraṇo atthi araṇo . tividhena vedanākkhandho atthi kusalo atthi akusalo atthi abyākato .pe. evaṃ dasavidhena vedanākkhandho.

--------------------------------------------------------------------------------------------- page25.

[47] Ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi saraṇo atthi araṇo . tividhena vedanākkhandho atthi vipāko atthi vipākadhammadhammo atthi nevavipākanavipākadhammadhammo .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe. Evaṃ dasavidhena vedanākkhandho. Dukamūlakaṃ. [48] Ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi sahetuko atthi ahetuko . tividhena vedanākkhandho atthi kusalo atthi akusalo atthi abyākato .pe. evaṃ dasavidhena vedanākkhandho . ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi saraṇo atthi araṇo. Tividhena vedanākkhandho atthi kusalo atthi akusalo atthi abyākato .pe. Evaṃ dasavidhena vedanākkhandho. {48.1} Ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi sahetuko atthi ahetuko. Tividhena vedanākkhandho atthi vipāko atthi vipākadhammadhammo atthi nevavipākanavipākadhammadhammo .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhatta- bahiddhārammaṇo .pe. evaṃ dasavidhena vedanākkhandho . ekavidhena vedanākkhandho phassasampayutto . Duvidhena vedanākkhandho atthi saraṇo atthi araṇo . tividhena vedanākkhandho atthi vipāko atthi vipākadhammadhammo atthi

--------------------------------------------------------------------------------------------- page26.

Nevavipākanavipākadhammadhammo .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe. evaṃ dasavidhena vedanākkhandho. Tikamūlakaṃ. [49] Ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi sahetuko atthi ahetuko. Tividhena vedanākkhandho atthi kusalo atthi akusalo atthi abyākato .pe. evaṃ dasavidhena vedanākkhandho. {49.1} Ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi hetusampayutto atthi hetuvippayutto . tividhena vedanākkhandho atthi vipāko atthi vipākadhammadhammo atthi nevavipāka- navipākadhammadhammo .pe. Evaṃ dasavidhena vedanākkhandho. {49.2} Ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi na hetu sahetuko atthi na hetu ahetuko. Tividhena vedanākkhandho atthi upādinnupādāniyo atthi anupādinnupādāniyo atthi anupādinnānupādāniyo .pe. Evaṃ dasavidhena vedanākkhandho. {49.3} Ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi lokiyo atthi lokuttaro. Tividhena vedanākkhandho atthi saṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhasaṅkilesiko atthi asaṅkiliṭṭhāsaṅkilesiko .pe. Evaṃ dasavidhena vedanākkhandho. {49.4} Ekavidhena vedanākkhandho phassasampayutto . Duvidhena vedanākkhandho atthi kenaci

--------------------------------------------------------------------------------------------- page27.

Viññeyyo atthi kenaci na viññeyyo . tividhena vedanākkhandho atthi savitakkasavicāro atthi avitakkavicāramatto atthi avitakkāvicāro .pe. Evaṃ dasavidhena vedanākkhandho. {49.5} Ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi sāsavo atthi anāsavo . Tividhena vedanākkhandho atthi dassanena pahātabbo atthi bhāvanāya pahātabbo atthi nevadassanenanabhāvanāyapahātabbo .pe. Evaṃ dasavidhena vedanākkhandho. {49.6} Ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi āsavasampayutto atthi āsavavippayutto . Tividhena vedanākkhandho atthi dassanena pahātabbahetuko atthi bhāvanāya pahātabbahetuko atthi nevadassanenanabhāvanāya- pahātabbahetuko .pe. Evaṃ dasavidhena vedanākkhandho. {49.7} Ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi āsavavippayuttasāsavo atthi āsavavippayutta- anāsavo . tividhena vedanākkhandho atthi ācayagāmi atthi apacayagāmi atthi nevācayagāmināpacayagāmi .pe. evaṃ dasavidhena vedanākkhandho. {49.8} Ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi saññojaniyo atthi asaññojaniyo . tividhena vedanākkhandho atthi sekkho atthi asekkho atthi nevasekkhonāsekkho .pe. Evaṃ dasavidhena vedanākkhandho. {49.9} Ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi saññojanasampayutto atthi saññojanavippayutto .

--------------------------------------------------------------------------------------------- page28.

Tividhena vedanākkhandho atthi paritto atthi mahaggato atthi appamāṇo .pe. Evaṃ dasavidhena vedanākkhandho. {49.10} Ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi saññojanavippayuttasaññojaniyo atthi saññojanavippayuttaasaññojaniyo . tividhena vedanākkhandho atthi parittārammaṇo atthi mahaggatārammaṇo atthi appamāṇārammaṇo .pe. Evaṃ dasavidhena vedanākkhandho. {49.11} Ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi ganthaniyo atthi aganthaniyo. Tividhena vedanākkhandho atthi hīno atthi majjhimo atthi paṇīto .pe. Evaṃ dasavidhena vedanākkhandho. {49.12} Ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi ganthasampayutto atthi ganthavippayutto . tividhena vedanākkhandho atthi micchattaniyato atthi sammattaniyato atthi aniyato .pe. Evaṃ dasavidhena vedanākkhandho. {49.13} Ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi ganthavippayuttaganthaniyo atthi ganthavippayutta- aganthaniyo . tividhena vedanākkhandho atthi maggārammaṇo atthi maggahetuko atthi maggādhipati .pe. Evaṃ dasavidhena vedanākkhandho. {49.14} Ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi oghaniyo atthi anoghaniyo. Tividhena vedanākkhandho atthi uppanno atthi anuppanno atthi uppādī .pe. evaṃ dasavidhena vedanākkhandho. {49.15} Ekavidhena vedanākkhandho phassasampayutto . duvidhena

--------------------------------------------------------------------------------------------- page29.

Vedanākkhandho atthi oghasampayutto atthi oghavippayutto . tividhena vedanākkhandho atthi atīto atthi anāgato atthi paccuppanno .pe. Evaṃ dasavidhena vedanākkhandho. {49.16} Ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi oghavippayuttaoghaniyo atthi oghavippayutta- anoghaniyo . tividhena vedanākkhandho atthi atītārammaṇo atthi anāgatārammaṇo atthi paccuppannārammaṇo .pe. evaṃ dasavidhena vedanākkhandho. {49.17} Ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi yoganiyo atthi ayoganiyo. Tividhena vedanākkhandho atthi ajjhatto atthi bahiddho atthi ajjhattabahiddho .pe. Evaṃ dasavidhena vedanākkhandho. {49.18} Ekavidhena vedanākkhandho phassasampayutto . duvidhena vedanākkhandho atthi yogasampayutto atthi yogavippayutto . tividhena vedanākkhandho atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo .pe. Evaṃ dasavidhena vedanākkhandho. Ubhatovaḍḍhakaṃ [50] Sattavidhena vedanākkhandho atthi kusalo atthi akusalo atthi abyākato atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno evaṃ sattavidhena vedanākkhandho. Aparopi sattavidhena vedanākkhandho atthi vipāko atthi vipākadhammadhammo atthi nevavipākanavipākadhammadhammo .pe. atthi ajjhattārammaṇo atthi

--------------------------------------------------------------------------------------------- page30.

Bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno evaṃ sattavidhena vedanākkhandho. [51] Catuvīsatividhena vedanākkhandho cakkhusamphassapaccayā vedanākkhandho atthi kusalo atthi akusalo atthi abyākato sotasamphassapaccayā vedanākkhandho .pe. ghānasamphassapaccayā vedanākkhandho .pe. Jivhāsamphassapaccayā vedanākkhandho .pe. kāyasamphassapaccayā vedanākkhandho .pe. manosamphassapaccayā vedanākkhandho atthi kusalo atthi akusalo atthi abyākato cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā evaṃ catuvīsatividhena vedanākkhandho. {51.1} Aparopi catuvīsatividhena vedanākkhandho cakkhusamphassapaccayā vedanākkhandho atthi vipāko atthi vipākadhammadhammo atthi nevavipākanavipākadhammadhammo .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo sotasamphassapaccayā vedanākkhandho .pe. ghānasamphassapaccayā vedanākkhandho .pe. Jivhāsamphassapaccayā vedanākkhandho .pe. kāyasamphassapaccayā vedanākkhandho .pe. manosamphassapaccayā vedanākkhandho atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo cakkhusamphassajā vedanā .pe. manosamphassajā vedanā evaṃ catuvīsatividhena

--------------------------------------------------------------------------------------------- page31.

Vedanākkhandho. [52] Tiṃsavidhena vedanākkhandho cakkhusamphassapaccayā vedanākkhandho atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno sotasamphassapaccayā .pe. ghānasamphassapaccayā .pe. jivhāsamphassa- paccayā .pe. kāyasamphassapaccayā .pe. manosamphassapaccayā vedanākkhandho atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno cakkhusamphassajā vedanā .pe. manosamphassajā vedanā evaṃ tiṃsavidhena vedanākkhandho. [53] Bahuvidhena vedanākkhandho cakkhusamphassapaccayā vedanākkhandho atthi kusalo atthi akusalo atthi abyākato atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno sotasamphassapaccayā .pe. ghānasamphassapaccayā .pe. jivhāsamphassapaccayā .pe. Kāyasamphassapaccayā .pe. manosamphassapaccayā vedanākkhandho atthi kusalo atthi akusalo atthi abyākato atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno cakkhusamphassajā vedanā .pe. manosamphassajā vedanā evaṃ bahuvidhena vedanākkhandho . Aparopi bahuvidhena vedanākkhandho cakkhusamphassapaccayā vedanākkhandho atthi vipāko atthi vipākadhammadhammo atthi nevavipākanavipākadhammadhammo .pe. atthi ajjhattārammaṇo atthi bahiddhārammaṇoatthi ajjhattabahiddhārammaṇo atthi kāmāvacaro atthi rūpāvacaro atthi

--------------------------------------------------------------------------------------------- page32.

Arūpāvacaro atthi apariyāpanno sotasamphassapaccayā .pe. Ghānasamphassapaccayā .pe. jivhāsamphassapaccayā .pe. Kāyasamphassapaccayā .pe. manosamphassapaccayā vedanākkhandho atthi ajjhattārammaṇo atthi bahiddhārammaṇo atthi ajjhatta- bahiddhārammaṇo atthi kāmāvacaro atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno cakkhusamphassajā vedanā .pe. manosamphassajā vedanā evaṃ bahuvidhena vedanākkhandho. Ayaṃ vuccati vedanākkhandho.


             The Pali Tipitaka in Roman Character Volume 35 page 20-32. https://84000.org/tipitaka/read/roman_read.php?B=35&A=399&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=399&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=44&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=44              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]