ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

page232.

[372] Katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [373] Tattha katamo saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati saṅkhāro . tattha katamaṃ saṅkhārapaccayā viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā cakkhuviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ . tattha katamaṃ viññāṇapaccayā nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati viññāṇapaccayā nāmaṃ . tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā cakkhuviññāṇadhātu idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ . tattha katamo chaṭṭhāyatanapaccayā phasso yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati chaṭṭhāyatanapaccayā phasso . tattha katamā phassapaccayā vedanā yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ vuccati phassapaccayā vedanā . tattha katamo vedanāpaccayā bhavo ṭhapetvā vedanaṃ

--------------------------------------------------------------------------------------------- page233.

Saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati vedanā paccayā bhavo .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [374] Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko phassapaccayā vedanā phassahetukā vedanāpaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [375] Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto phassapaccayā vedanā phassasampayuttā vedanāpaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [376] Tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayāpi saṅkhāro viññāṇapaccayā nāmaṃ nāmapaccayāpi viññāṇaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayāpi nāmaṃ chaṭṭhāyatanapaccayā phasso phassapaccayāpi chaṭṭhāyatanaṃ phassapaccayā vedanā vedanāpaccayāpi phasso vedanāpaccayā bhavo bhavapaccayā jāti

--------------------------------------------------------------------------------------------- page234.

Jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [377] Katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ .pe. ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ .pe. jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ .pe. kāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ phoṭṭhabbārammaṇaṃ tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [378] Tattha katamo saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati saṅkhāro .pe. tattha katamā phassapaccayā vedanā yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā ayaṃ vuccati phassapaccayā vedanā . tattha katamo vedanāpaccayā bhavo ṭhapetvā vedanaṃ saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati vedanāpaccayā bhavo .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

--------------------------------------------------------------------------------------------- page235.

[379] Katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā .pe. phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [380] Tattha katamo saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati saṅkhāro . tattha katamaṃ saṅkhārapaccayā viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manodhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ .pe. tattha katamā phassapaccayā vedanā yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ vuccati phassapaccayā vedanā . tattha katamo vedanāpaccayā adhimokkho yo cittassa adhimokkho adhimuccanā tadadhimuttatā ayaṃ vuccati vedanāpaccayā adhimokkho . tattha katamo adhimokkhapaccayā bhavo ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati adhimokkhapaccayā bhavo .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

--------------------------------------------------------------------------------------------- page236.

[381] Katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā rūpārammaṇā vā .pe. Dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [382] Tattha katamo saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati saṅkhāro tattha katamaṃ saṅkhārapaccayā viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ .pe. tattha katamā phassapaccayā vedanā yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā ayaṃ vuccati phassapaccayā vedanā . tattha katamo vedanāpaccayā adhimokkho yo cittassa adhimokkho adhimuccanā tadadhimuttatā ayaṃ vuccati vedanāpaccayā adhimokkho . tattha katamo adhimokkhapaccayā bhavo ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati adhimokkhapaccayā bhavo .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

--------------------------------------------------------------------------------------------- page237.

[383] Katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā .pe. Dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [384] Tattha katamo saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati saṅkhāro . tattha katamaṃ saṅkhārapaccayā viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ .pe. tattha katamā phassapaccayā vedanā yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ vuccati phassapaccayā vedanā . tattha katamo vedanāpaccayā adhimokkho yo cittassa adhimokkho adhimuccanā tadadhimuttatā ayaṃ vuccati vedanāpaccayā adhimokkho . tattha katamo adhimokkhapaccayā bhavo ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati adhimokkhapaccayā bhavo .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

--------------------------------------------------------------------------------------------- page238.

[385] Katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā .pe. Somanassasahagatā ñāṇasampayuttā sasaṅkhārena .pe. somanassasahagatā ñāṇavippayuttā .pe. somanassasahagatā ñāṇavippayuttā sasaṅkhārena .pe. upekkhāsahagatā ñāṇasampayuttā .pe. upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena .pe. upekkhāsahagatā ñāṇavippayuttā .pe. upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā .pe. dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [386] Tattha katamo saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati saṅkhāro . tattha katamaṃ saṅkhārapaccayā viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ .pe. tattha katamo vedanāpaccayā pasādo yā saddhā saddahanā okappanā abhippasādo ayaṃ vuccati vedanāpaccayā pasādo . tattha katamo pasādapaccayā

--------------------------------------------------------------------------------------------- page239.

Adhimokkho yo cittassa adhimokkho adhimuccanā tadadhimuttatā ayaṃ vuccati pasādapaccayā adhimokkho . tattha katamo adhimokkhapaccayā bhavo ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati adhimokkhapaccayā bhavo .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [387] Katame dhammā abyākatā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā kusalā tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [388] Katame dhammā abyākatā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā- nāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ

--------------------------------------------------------------------------------------------- page240.

Upasampajja viharati tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā kusalā tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. Catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [389] Katame dhammā abyākatā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti ime dhammā kusalā tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā

--------------------------------------------------------------------------------------------- page241.

Bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametesaṃ dhammānaṃ samudayo hoti. [390] Katame dhammā abyākatā yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ .pe. sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ .pe. ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ .pe. jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ .pe. kāyaviññāṇaṃ uppannaṃ hoti dukkhasahagataṃ phoṭṭhabbārammaṇaṃ tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [391] Tattha katamo saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati saṅkhāro . tattha katamaṃ saṅkhārapaccayā viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā kāyaviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ .pe. tattha katamā phassapaccayā vedanā yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā ayaṃ vuccati phassapaccayā vedanā . tattha katamo vedanāpaccayā bhavo

--------------------------------------------------------------------------------------------- page242.

Ṭhapetvā vedanaṃ saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati vedanāpaccayā bhavo .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [392] Katame dhammā abyākatā yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā .pe. phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [393] Tattha katamo saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati saṅkhāro . tattha katamaṃ saṅkhārapaccayā viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manodhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ .pe. tattha katamā phassapaccayā vedanā yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ vuccati phassapaccayā vedanā . tattha katamo vedanāpaccayā adhimokkho yo cittassa adhimokkho adhimuccanā tadadhimuttatā ayaṃ vuccati vedanāpaccayā adhimokkho . tattha katamo adhimokkhapaccayā bhavo ṭhapetvā

--------------------------------------------------------------------------------------------- page243.

Adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati adhimokkhapaccayā bhavo .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [394] Katame dhammā abyākatā yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā .pe. dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [395] Tattha katamo saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati saṅkhāro . tattha katamaṃ saṅkhārapaccayā viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [396] Katame dhammā abyākatā yasmiṃ samaye manodhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā .pe. phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha .pe. manoviññāṇadhātu uppannā hoti

--------------------------------------------------------------------------------------------- page244.

Kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā rūpārammaṇā vā .pe. dhammārammaṇā vā yaṃ yaṃ vā panārabbha .pe. manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā .pe. dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [397] Katame dhammā abyākatā yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā ñāṇasampayuttā .pe. somanassasahagatā ñāṇasampayuttā sasaṅkhārena .pe. somanassasahagatā ñāṇavippayuttā .pe. somanassasahagatā ñāṇavippayuttā sasaṅkhārena .pe. upekkhāsahagatā ñāṇasampayuttā .pe. Upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena .pe. upekkhāsahagatā ñāṇavippayuttā .pe. upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā .pe. dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ

--------------------------------------------------------------------------------------------- page245.

Nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [398] Katame dhammā abyākatā yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [399] Katame dhammā abyākatā yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. Catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā

--------------------------------------------------------------------------------------------- page246.

Jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. Abyākataniddeso.


             The Pali Tipitaka in Roman Character Volume 35 page 232-246. https://84000.org/tipitaka/read/roman_read.php?B=35&A=4701&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=4701&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=372&items=28              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=25              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=372              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=5372              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=5372              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]