ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [400]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti    somanassasahagataṃ   ñāṇasampayuttaṃ   rūpārammaṇaṃ
vā   .pe.   dhammārammaṇaṃ   vā   yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye
avijjāpaccayā    saṅkhāro    saṅkhārapaccayā   viññāṇaṃ   viññāṇapaccayā
nāmaṃ      nāmapaccayā     chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso
phassapaccayā     vedanā     vedanāpaccayā    pasādo    pasādapaccayā
adhimokkho    adhimokkhapaccayā   bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [401]   Tattha   katamo   avijjāpaccayā  saṅkhāro  yā  cetanā
sañcetanā    sañcetayitattaṃ    ayaṃ   vuccati   avijjāpaccayā   saṅkhāro
.pe.    tattha   katamā   phassapaccayā   vedanā   yaṃ   cetasikaṃ   sātaṃ
cetasikaṃ   sukhaṃ   cetosamphassajaṃ   sātaṃ   sukhaṃ   vedayitaṃ  cetosamphassajā
sātā   sukhā   vedanā   ayaṃ   vuccati  phassapaccayā  vedanā  .  tattha
katamo   vedanāpaccayā   pasādo   yā   saddhā   saddahanā  okappanā
abhippasādo   ayaṃ   vuccati   vedanāpaccayā   pasādo  .  tattha  katamo
pasādapaccayā    adhimokkho    yo    cittassa   adhimokkho   adhimuccanā
tadadhimuttatā   ayaṃ   vuccati   pasādapaccayā  adhimokkho  .  tattha  katamo
adhimokkhapaccayā  bhavo  ṭhapetvā  adhimokkhaṃ  vedanākkhandho  saññākkhandho

--------------------------------------------------------------------------------------------- page247.

Saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati adhimokkhapaccayā bhavo .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [402] Tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [403] Tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [404] Tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

--------------------------------------------------------------------------------------------- page248.

[405] Katame dhammā kusalā yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena .pe. Somanassasahagataṃ ñāṇavippayuttaṃ .pe. somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena .pe. upekkhāsahagataṃ ñāṇasampayuttaṃ .pe. Upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena .pe. upekkhāsahagataṃ ñāṇavippayuttaṃ .pe. upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [406] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

--------------------------------------------------------------------------------------------- page249.

[407] Katame dhammā kusalā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā- nāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [408] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametesaṃ dhammānaṃ samudayo hoti. Avijjāmūlakakusalaniddeso. [409] Katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa

--------------------------------------------------------------------------------------------- page250.

Kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ tasmiṃ samaye kusalamūlapaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [410] Tattha katamo kusalamūlapaccayā saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati kusalamūlapaccayā saṅkhāro .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [411] Katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ .pe. ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ .pe. jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ .pe. kāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ phoṭṭhabbārammaṇaṃ .pe. manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā .pe. phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha .pe. manoviññāṇadhātu uppannā hoti somanassasahagatā rūpārammaṇā vā .pe. dhammārammaṇā vā yaṃ yaṃ vā panārabbha .pe. manoviññāṇadhātu uppannā hoti

--------------------------------------------------------------------------------------------- page251.

Upekkhāsahagatā rūpārammaṇā vā .pe. dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye kusalamūlapaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [412] Katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā .pe. Somanassasahagatā ñāṇasampayuttā sasaṅkhārena .pe. somassasahagatā ñāṇavippayuttā .pe. somanassasahagatā ñāṇavippayuttā sasaṅkhārena .pe. upekkhāsahagatā ñāṇasampayuttā .pe. upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena .pe. upekkhāsahagatā ñāṇavippayuttā .pe. upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā .pe. dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye kusalamūlapaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

--------------------------------------------------------------------------------------------- page252.

[413] Katame dhammā abyākatā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā kusalā tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye kusalamūlapaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [414] Katame dhammā abyākatā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā- nāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā kusalā tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. Catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye kusalamūlapaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā

--------------------------------------------------------------------------------------------- page253.

Chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [415] Katame dhammā abyākatā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā kusalā tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ tasmiṃ samaye kusalamūlapaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametesaṃ dhammānaṃ samudayo hoti. Kusalamūlakavipākaniddeso.


             The Pali Tipitaka in Roman Character Volume 35 page 246-253. https://84000.org/tipitaka/read/roman_read.php?B=35&A=4984&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=4984&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=400&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=400              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=5397              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=5397              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]