ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [416]   Katame   dhammā   abyākatā   yasmiṃ   samaye  akusalassa
kammassa   katattā   upacitattā   vipākaṃ   cakkhuviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ   rūpārammaṇaṃ   tasmiṃ   samaye   akusalamūlapaccayā  saṅkhāro

--------------------------------------------------------------------------------------------- page254.

Saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [417] Tattha katamo akusalamūlapaccayā saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati akusalamūlapaccayā saṅkhāro .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [418] Katame dhammā abyākatā yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ .pe. ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ .pe. jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ .pe. kāyaviññāṇaṃ uppannaṃ hoti dukkhasahagataṃ phoṭṭhabbārammaṇaṃ .pe. manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā .pe. phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye akusalamūlapaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa

--------------------------------------------------------------------------------------------- page255.

Samudayo hoti. [419] Katame dhammā abyākatā yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā .pe. dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye akusalamūlapaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [420] Tattha katamo akusalamūlapaccayā saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati akusalamūlapaccayā saṅkhāro. [421] Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ. [422] Tattha katamaṃ viññāṇapaccayā nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati viññāṇapaccayā nāmaṃ. [423] Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ.

--------------------------------------------------------------------------------------------- page256.

[424] Tattha katamo chaṭṭhāyatanapaccayā phasso yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati chaṭṭhāyatanapaccayā phasso. [425] Tattha katamā phassapaccayā vedanā yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ vuccati phassapaccayā vedanā. [426] Tattha katamo vedanāpaccayā adhimokkho yo cittassa adhimokkho adhimuccanā tadadhimuttatā ayaṃ vuccati vedanāpaccayā adhimokkho. [427] Tattha katamo adhimokkhapaccayā bhavo ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati adhimokkhapaccayā bhavo. [428] Tattha katamā bhavapaccayā jāti yā tesaṃ dhammānaṃ jāti sañjāti nibbatti abhinibbatti pātubhāvo ayaṃ vuccati bhavapaccayā jāti. [429] Tattha katamaṃ jātipaccayā jarāmaraṇaṃ atthi jarā atthi maraṇaṃ . tattha katamā jarā yā tesaṃ dhammānaṃ jarā jīraṇatā āyuno saṃhāni ayaṃ vuccati jarā . tattha katamaṃ maraṇaṃ yo tesaṃ dhammānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ idaṃ vuccati maraṇaṃ . Iti ayañca jarā idañca maraṇaṃ idaṃ vuccati jātipaccayā jarāmaraṇaṃ. [430] Evametassa kevalassa dukkhakkhandhassa samudayo hotīti evametassa kevalassa dukkhakkhandhassa saṅgati hoti samāgamo hoti

--------------------------------------------------------------------------------------------- page257.

Samodhānaṃ hoti pātubhāvo hoti tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. Akusalamūlakavipākaniddeso. Abhidhammabhājanīyaṃ. Paccayākāravibhaṅgo samatto. ------------


             The Pali Tipitaka in Roman Character Volume 35 page 253-257. https://84000.org/tipitaka/read/roman_read.php?B=35&A=5139&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=5139&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=416&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=416              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=5415              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=5415              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]