ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [483]    Cattāro    sammappadhānā   idha   bhikkhu   anuppannānaṃ
pāpakānaṃ   akusalānaṃ  dhammānaṃ  anuppādāya  chandaṃ  janeti  vāyamati  viriyaṃ
ārabhati   cittaṃ   paggaṇhāti   padahati   uppannānaṃ   pāpakānaṃ  akusalānaṃ
dhammānaṃ   pahānāya   chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati   cittaṃ
paggaṇhāti    padahati    anuppannānaṃ    kusalānaṃ    dhammānaṃ   uppādāya
chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati
uppannānaṃ    kusalānaṃ    dhammānaṃ   ṭhitiyā   asammosāya   bhiyyobhāvāya
vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ paggaṇhāti padahati.
     [484]   Kathañca  bhikkhu  anuppannānaṃ  pāpakānaṃ  akusalānaṃ  dhammānaṃ
anuppādāya   chandaṃ   janeti   vāyamati  viriyaṃ  ārabhati  cittaṃ  paggaṇhāti
padahati   idha   bhikkhu   yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ
Apacayagāmiṃ   diṭṭhigatānaṃ   pahānāya   paṭhamāya  bhūmiyā  pattiyā  vivicceva
kāmehi    .pe.    paṭhamaṃ    jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ
dandhābhiññaṃ   tasmiṃ   samaye   anuppannānaṃ   pāpakānaṃ  akusalānaṃ  dhammānaṃ
anuppādāya   chandaṃ   janeti   vāyamati  viriyaṃ  ārabhati  cittaṃ  paggaṇhāti
padahati.
     [485]  Chandaṃ  janetīti  tattha  katamo  chando  yo chando chandīkatā
kattukamyatā    kusalo    dhammacchando    ayaṃ    vuccati    chando   imaṃ
chandaṃ  janeti  sañjaneti  uṭṭhāpeti  samuṭṭhāpeti  nibbatteti abhinibbatteti
tena vuccati chandaṃ janetīti.
     [486]  Vāyamatīti  tattha  katamo vāyāmo yo cetasiko viriyārambho
nikkamo   parakkamo   uyyāmo   vāyāmo   ussāho  ussoḷhī  thāmo
ṭhiti       asithilaparakkamatā       anikkhittacchandatā      anikkhittadhuratā
dhurasampaggāho     viriyaṃ     viriyindriyaṃ     viriyabalaṃ     sammāvāyāmo
viriyasambojjhaṅgo    maggaṅgaṃ   maggapariyāpannaṃ   ayaṃ   vuccati   vāyāmo
iminā   vāyāmena   upeto   hoti   samupeto   upāgato  samupāgato
upapanno samupapanno samannāgato tena vuccati vāyamatīti.
     [487]   Viriyaṃ   ārabhatīti   tattha   katamaṃ   viriyaṃ  yo  cetasiko
viriyārambho    .pe.    sammāvāyāmo    viriyasambojjhaṅgo    maggaṅgaṃ
maggapariyāpannaṃ   idaṃ   vuccati   viriyaṃ   imaṃ   viriyaṃ   ārabhati  samārabhati
āsevati bhāveti bahulīkaroti tena vuccati viriyaṃ ārabhatīti.
     [488]   Cittaṃ   paggaṇhātīti  tattha  katamaṃ  cittaṃ  yaṃ  cittaṃ  mano
mānasaṃ   .pe.   tajjā   manoviññāṇadhātu   idaṃ   vuccati   cittaṃ   imaṃ
cittaṃ     paggaṇhāti     sampaggaṇhāti    upatthambheti    paccupatthambheti
tena vuccati cittaṃ paggaṇhātīti.
     [489]   Padahatīti   tattha   katamaṃ   sammappadhānaṃ   yo   cetasiko
viriyārambho    .pe.    sammāvāyāmo    viriyasambojjhaṅgo    maggaṅgaṃ
maggapariyāpannaṃ     idaṃ    vuccati    sammappadhānaṃ    avasesā    dhammā
sammappadhānasampayuttā.
     [490]   Kathañca   bhikkhu  uppannānaṃ  pāpakānaṃ  akusalānaṃ  dhammānaṃ
pahānāya   chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati  cittaṃ  paggaṇhāti
padahati   idha   bhikkhu   yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ
apacayagāmiṃ   diṭṭhigatānaṃ   pahānāya   paṭhamāya  bhūmiyā  pattiyā  vivicceva
kāmehi    .pe.    paṭhamaṃ    jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ
dandhābhiññaṃ     tasmiṃ     samaye    uppannānaṃ    pāpakānaṃ    akusalānaṃ
dhammānaṃ   pahānāya   chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati   cittaṃ
paggaṇhāti padahati.
     [491]  Chandaṃ  janetīti  .pe.  vāyamatīti  .pe.  viriyaṃ  ārabhatīti
.pe.   cittaṃ   paggaṇhātīti   .pe.  padahatīti  tattha  katamaṃ  sammappadhānaṃ
yo   cetasiko   viriyārambho   .pe.  sammāvāyāmo  viriyasambojjhaṅgo
maggaṅgaṃ    maggapariyāpannaṃ    idaṃ    vuccati    sammappadhānaṃ    avasesā
Dhammā sammappadhānasampayuttā.
     [492]   Kathañca  bhikkhu  anuppannānaṃ  kusalānaṃ  dhammānaṃ  uppādāya
chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti  padahati  idha
bhikkhu   yasmiṃ   samaye   lokuttaraṃ   jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ
diṭṭhigatānaṃ   pahānāya   paṭhamāya   bhūmiyā   pattiyā   vivicceva  kāmehi
.pe.   paṭhamaṃ   jhānaṃ   upasampajja   viharati    dukkhāpaṭipadaṃ   dandhābhiññaṃ
tasmiṃ    samaye    anuppannānaṃ   kusalānaṃ   dhammānaṃ   uppādāya   chandaṃ
janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
     [493]  Chandaṃ  janetīti  .pe.  vāyamatīti  .pe.  viriyaṃ  ārabhatīti
.pe.   cittaṃ   paggaṇhātīti   .pe.  padahatīti  tattha  katamaṃ  sammappadhānaṃ
yo   cetasiko   viriyārambho   .pe.  sammāvāyāmo  viriyasambojjhaṅgo
maggaṅgaṃ    maggapariyāpannaṃ    idaṃ    vuccati    sammappadhānaṃ    avasesā
dhammā sammappadhānasampayuttā.
     [494]   Kathañca   bhikkhu   uppannānaṃ   kusalānaṃ   dhammānaṃ  ṭhitiyā
asammosāya   bhiyyobhāvāya   vepullāya   bhāvanāya   pāripūriyā   chandaṃ
janeti    vāyamati   viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati   idha
bhikkhu   yasmiṃ   samaye   lokuttaraṃ   jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ
diṭṭhigatānaṃ   pahānāya   paṭhamāya   bhūmiyā   pattiyā   vivicceva  kāmehi
.pe.    paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
tasmiṃ    samaye   uppannānaṃ   kusalānaṃ   dhammānaṃ   ṭhitiyā   asammosāya
Bhiyyobhāvāya   vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati
viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
     [495]  Ṭhitiyāti  yā  ṭhiti  so  asammoso  yo  asammoso  so
bhiyyobhāvo   yo   bhiyyobhāvo  taṃ  vepullaṃ  yaṃ  vepullaṃ  sā  bhāvanā
yā bhāvanā sā pāripūri.
     [496]   Chandaṃ   janetīti   tattha   katamo   chando   yo  chando
chandīkatā    kattukamyatā   kusalo   dhammacchando   ayaṃ   vuccati   chando
imaṃ   chandaṃ   janeti   sañjaneti   uṭṭhāpeti   samuṭṭhāpeti   nibbatteti
abhinibbatteti tena vuccati chandaṃ janetīti.
     [497]  Vāyamatīti  tattha  katamo vāyāmo yo cetasiko viriyārambho
.pe.    sammāvāyāmo    viriyasambojjhaṅgo   maggaṅgaṃ   maggapariyāpannaṃ
ayaṃ   vuccati   vāyāmo   iminā   vāyāmena   upeto   hoti  .pe.
Samannāgato tena vuccati vāyamatīti.
     [498]  Viriyaṃ  ārabhatīti  tattha katamaṃ viriyaṃ yo cetasiko viriyārambho
.pe.    sammāvāyāmo    viriyasambojjhaṅgo   maggaṅgaṃ   maggapariyāpannaṃ
idaṃ   vuccati   viriyaṃ   imaṃ  viriyaṃ  ārabhati  samārabhati  āsevati  bhāveti
bahulīkaroti tena vuccati viriyaṃ ārabhatīti.
     [499]   Cittaṃ   paggaṇhātīti  tattha  katamaṃ  cittaṃ  yaṃ  cittaṃ  mano
mānasaṃ   .pe.   tajjā   manoviññāṇadhātu   idaṃ   vuccati   cittaṃ   imaṃ
cittaṃ     paggaṇhāti     sampaggaṇhāti    upatthambheti    paccupatthambheti
Tena vuccati cittaṃ paggaṇhātīti.
     [500]   Padahatīti   tattha   katamaṃ   sammappadhānaṃ   yo   cetasiko
viriyārambho    .pe.    sammāvāyāmo    viriyasambojjhaṅgo    maggaṅgaṃ
maggapariyāpannaṃ     idaṃ    vuccati    sammappadhānaṃ    avasesā    dhammā
sammappadhānasampayuttā.
     [501]   Tattha   katamaṃ   sammappadhānaṃ   idha   bhikkhu  yasmiṃ  samaye
lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ  apacayagāmiṃ  diṭṭhigatānaṃ  pahānāya
paṭhamāya   bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ
upasampajja    viharati    dukkhāpaṭipadaṃ   dandhābhiññaṃ   yo   tasmiṃ   samaye
cetasiko    viriyārambho    .pe.    sammāvāyāmo   viriyasambojjhaṅgo
maggaṅgaṃ    maggapariyāpannaṃ    idaṃ    vuccati    sammappadhānaṃ    avasesā
dhammā sammappadhānasampayuttā.
                     Abhidhammabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 284-289. https://84000.org/tipitaka/read/roman_read.php?B=35&A=5750              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=5750              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=483&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=483              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7684              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7684              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]