ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [564]   Satta  bojjhaṅgā  satisambojjhaṅgo  dhammavicayasambojjhaṅgo
viriyasambojjhaṅgo         pītisambojjhaṅgo         passaddhisambojjhaṅgo
samādhisambojjhaṅgo    upekkhāsambojjhaṅgo   .   sattannaṃ   bojjhaṅgānaṃ
kati kusalā kati akusalā kati abyākatā .pe. Kati saraṇā kati araṇā.
     [565]  Siyā  kusalā  siyā  abyākatā . Pītisambojjhaṅgo sukhāya
vedanāya  sampayutto  cha  bojjhaṅgā  siyā  sukhāya  vedanāya  sampayuttā
siyā   adukkhamasukhāya   vedanāya   sampayuttā   .  siyā  vipākā  siyā
vipākadhammadhammā      anupādinnaanupādāniyā      asaṅkiliṭṭhaasaṅkilesikā
siyā  savitakkasavicārā  siyā  avitakkavicāramattā  siyā avitakkaavicārā.
Pītisambojjhaṅgo    na    pītisahagato   sukhasahagato   na   upekkhāsahagato
cha  bojjhaṅgā  siyā  pītisahagatā  siyā sukhasahagatā siyā upekkhāsahagatā.
Nevadassanenanabhāvanāyapahātabbā nevadassanenanabhāvanāya-
pahātabbahetukā    siyā    apacayagāmino    siyā   nevaācayagāmino-
naapacayagāmino    siyā    sekkhā    siyā    asekkhā    appamāṇā
appamāṇārammaṇā    paṇītā    siyā    sammattaniyatā    siyā   aniyatā
na    maggārammaṇā   siyā   maggahetukā   siyā   maggādhipatino   siyā
na    vattabbā    maggahetukātipi    maggādhipatinotipi   siyā   uppannā

--------------------------------------------------------------------------------------------- page315.

Siyā anuppannā siyā uppādino siyā atītā siyā anāgatā siyā paccuppannā na vattabbā atītārammaṇātipi anāgatārammaṇātipi paccuppannārammaṇātipi siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā bahiddhārammaṇā anidassanaappaṭighā. [566] Dhammavicayasambojjhaṅgo hetu cha bojjhaṅgā na hetū . Sahetukā hetusampayuttā . dhammavicayasambojjhaṅgo hetu ceva sahetuko ca cha bojjhaṅgā na vattabbā hetū ceva sahetukā cāti sahetukā ceva na ca hetū . dhammavicayasambojjhaṅgo hetu ceva hetusampayutto ca cha bojjhaṅgā na vattabbā hetū ceva hetusampayuttā cāti hetusampayuttā ceva na ca hetū . cha bojjhaṅgā na hetū sahetukā dhammavicayasambojjhaṅgo na vattabbo na hetu sahetukotipi na hetu ahetukotipi. [567] Sappaccayā saṅkhatā anidassanā appaṭighā arūpā lokuttarā kenaci viññeyyā kenaci na viññeyyā . no āsavā anāsavā āsavavippayuttā na vattabbā āsavā ceva sāsavā cātipi sāsavā ceva no ca āsavātipi na vattabbā āsavā ceva āsavasampayuttā cātipi āsavasampayuttā ceva no ca āsavātipi āsavavippayuttaanāsavā . no saññojanā .pe. no ganthā .pe. No oghā .pe. no yogā .pe. No nīvaraṇā .pe. No parāmāsā .pe. sārammaṇā no cittā cetasikā cittasampayuttā cittasaṃsaṭṭhā

--------------------------------------------------------------------------------------------- page316.

Cittasamuṭṭhānā cittasahabhuno cittānuparivattino cittasaṃsaṭṭhasamuṭṭhānā cittasaṃsaṭṭhasamuṭṭhānasahabhuno cittasaṃsaṭṭhasamuṭṭhānānuparivattino bāhirā nupādā anupādinnā. Nupādānā .pe. No kilesā .pe. [568] Na dassanena pahātabbā na bhāvanāya pahātabbā na dassanena pahātabbahetukā na bhāvanāya pahātabbahetukā siyā savitakkā siyā avitakkā siyā savicārā siyā avicārā . Pītisambojjhaṅgo appītiko cha bojjhaṅgā siyā sappītikā siyā appītikā . pītisambojjhaṅgo na pītisahagato cha bojjhaṅgā siyā pītisahagatā siyā na pītisahagatā . pītisambojjhaṅgo sukhasahagato cha bojjhaṅgā siyā sukhasahagatā siyā na sukhasahagatā. Pītisambojjhaṅgo na upekkhāsahagato cha bojjhaṅgā siyā upekkhāsahagatā siyā na upekkhāsahagatā . na kāmāvacarā na rūpāvacarā na arūpāvacarā apariyāpannā siyā niyyānikā siyā aniyyānikā siyā niyatā siyā aniyatā anuttarā araṇāti. Pañhāpucchakaṃ. Bojjhaṅgavibhaṅgo samatto. ---------


             The Pali Tipitaka in Roman Character Volume 35 page 314-316. https://84000.org/tipitaka/read/roman_read.php?B=35&A=6341&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=6341&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=564&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=40              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=564              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=8073              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=8073              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]